Amatāti sādhubhāvena amatasadisā. Vuttañhetaṃ– “saccaṃ have sādhutaraṃ rasānan”ti (saṃ. ni. 1.73). Nibbānāmatapaccayattā vā amatā. Esa dhammo sanantanoti yā ayaṃ saccavācā nāma, esa porāṇo dhammo cariyā paveṇi. Idameva hi porāṇānaṃ āciṇṇaṃ yaṃ te na alikaṃ bhāsiṃsu. Tenāha– “sacce atthe ca dhamme ca, āhu santo patiṭṭhitā”ti. Tattha sacce patiṭṭhitattā eva attano ca paresañca atthe patiṭṭhitā, atthe patiṭṭhitattā eva dhamme patiṭṭhitā hontīti veditabbā. Saccavisesanameva vā etaṃ. Idañhi vuttaṃ hoti– sacce patiṭṭhitā. Kīdise? Atthe ca dhamme ca, yaṃ paresaṃ atthato anapetattā atthaṃ anuparodhakaraṃ, dhammato anapetattā dhammaṃ dhammikameva atthaṃ sādhetīti. Imāya gāthāya saccavācāvasena abhitthavi. Khemanti abhayaṃ nirupaddavaṃ. Kena kāraṇenāti ce? Nibbānapattiyā dukkhassantakiriyāya, yasmā kilesanibbānaṃ pāpeti, vaṭṭadukkhassa ca antakiriyāya saṃvaṭṭati, tasmā khemanti attho. Atha vā yaṃ buddho nibbānapattiyā vā dukkhassantakiriyāya vāti dvinnaṃ nibbānadhātūnaṃ atthāya khemamaggappakāsanato khemaṃ vācaṃ bhāsati. Sā ve vācānamuttamāti sā vācā sabbavācānaṃ seṭṭhāti evamettha attho daṭṭhabbo. Imāya gāthāya mantāvacanavasena bhagavantaṃ abhitthavanto arahattanikūṭena thomanaṃ pariyosāpeti.
Gambhīrapaññoti tisso gāthā āyasmato sāriputtattherassa pasaṃsanavasena vuttā. Tattha gambhīrapaññoti gambhīresu khandhāyatanādīsu pavattāya nipuṇāya paññāya samannāgatattā gambhīrapañño. Medhāsaṅkhātāya dhammojapaññāya samannāgatattā medhāvī. “Ayaṃ duggatiyā maggo, ayaṃ sugatiyā maggo, ayaṃ nibbānassa maggo”ti evaṃ magge ca amagge ca kovidatāya maggāmaggassa kovido. Mahatiyā sāvakapāramīñāṇassa matthakaṃ pattāya paññāya vasena mahāpañño. Dhammaṃ deseti bhikkhunanti sammadeva pavattiṃ nivattiṃ vibhāvento bhikkhūnaṃ dhammaṃ deseti. Tassā pana desanāya pavatti-ākāraṃ dassetuṃ “saṃkhittenapī”ti-ādi vuttaṃ.
Tattha saṃkhittenapīti “cattārimāni, āvuso, ariyasaccāni. Katamāni cattāri? Dukkhaṃ ariyasaccaṃ…pe… imāni kho, āvuso, cattāri ariyasaccāni, tasmā tihāvuso, idaṃ dukkhanti yogo karaṇīyo”ti evaṃ saṃkhittenapi deseti. “Katamañcāvuso, dukkhaṃ ariyasaccaṃ? Jātipi dukkhā”ti-ādinā (ma. ni. 3.372-373) nayena tāneva vibhajanto vitthārenapi bhāsati. Khandhādidesanāsupi eseva nayo. Sālikāyiva nigghosoti yathā madhuraṃ ambapakkaṃ sāyitvā pakkhehi vātaṃ datvā madhuraravaṃ nicchārentiyā sālikāya nigghoso, evaṃ therassa dhammaṃ kathentassa madhuro nigghoso hoti. Dhammasenāpatissa hi pittādīnaṃ vasena apalibuddhavacanaṃ hoti, ayadaṇḍena pahaṭakaṃsathālako viya saddo niccharati. Paṭibhānaṃ udiyyatīti kathetukamyatāya sati samuddato vīciyo viya uparūpari anantaṃ paṭibhānaṃ uṭṭhahati.
Tassāti dhammasenāpatissa. Tanti dhammaṃ desentassa. Suṇantīti yaṃ no thero katheti, taṃ no sossāmāti ādarajātā suṇanti. Madhuranti iṭṭhaṃ. Rajanīyenāti kantena. Savanīyenāti kaṇṇasukhena. Vaggunāti maṭṭhena manoharena. Udaggacittāti odagyapītiyā vasena udaggacittā alīnacittā. Muditāti āmoditā pāmojjena samannāgatā. Odhentīti avadahanti aññāya cittaṃ upaṭṭhapentā sotaṃ upanenti.
Ajja pannaraseti-ādikā catasso gāthā pavāraṇāsuttantadesanāya (saṃ. ni. 1.215) satthāraṃ mahābhikkhusaṅghaparivutaṃ nisinnaṃ disvā thomentena vuttā. Tattha pannaraseti yasmiñhi samaye bhagavā pubbārāme nisīdanto sāyanhasamaye sampattaparisāya kālayuttaṃ samayayuttaṃ dhammaṃ desetvā, udakakoṭṭhake gattāni parisiñcitvā, vatthanivasano ekaṃsaṃ sugatamahācīvaraṃ katvā, migāramātupāsāde majjhimathambhaṃ nissāya paññattavarabuddhāsane nisīditvā, samantato nisinnaṃ bhikkhusaṅghaṃ anuviloketvā tadahuposathe pavāraṇādivase nisinno hoti, imasmiṃ pannarasī-uposatheti attho. Visuddhiyāti visuddhatthāya visuddhipavāraṇāya. Bhikkhū pañcasatā samāgatāti pañcasatamattā bhikkhū satthāraṃ parivāretvā nisajjavasena ceva ajjhāsayavasena ca samāgatā. Te ca saṃyojanabandhanacchidāti saṃyojanasaṅkhāte santānassa bandhanabhūte kilese chinditvā ṭhitā. Tato eva anīghā khīṇapunabbhavā isīti kilesadukkhābhāvena nidukkhā khīṇapunabbhavā, asekkhānaṃ sīlakkhandhādīnaṃ esitabhāvena isīti.
Vijitasaṅgāmanti vijitakilesasaṅgāmattā vijitamārabalattā vijitasaṅgāmaṃ. Satthavāhanti aṭṭhaṅgike ariyamaggarathe āropetvā veneyyasatte vāheti saṃsārakantārato uttāretīti bhagavā satthavāho. Tenāha brahmā sahampati “uṭṭhehi, vīra, vijitasaṅgāma, satthavāhā”ti (mahāva. 8; ma. ni. 1.282), taṃ satthavāhaṃ anuttaraṃ satthāraṃ sāvakā payirupāsanti. Tevijjā maccuhāyinoti evarūpehi sāvakehi parivārito cakkavatti viya rājā amaccaparivārito janapadacārikavasena samantā anupariyetīti yojanā.
Palāpoti tuccho antosārarahito, sīlarahitoti attho. Vande ādiccabandhunanti ādiccabandhuṃ satthāraṃ dasabalaṃ vandāmīti vadati.
Parosahassanti-ādikā catasso gāthā nibbānapaṭisaṃyuttāya dhammiyā kathāya bhikkhūnaṃ dhammaṃ desentaṃ bhagavantaṃ thomentena vuttā. Tattha parosahassanti atirekasahassaṃ, aḍḍhateḷasāni bhikkhusahassāni sandhāya vuttaṃ. Akutobhayanti nibbāne kutocipi bhayaṃ natthi. Nibbānaṃ pattassa ca kutocipi bhayaṃ natthīti nibbānaṃ akutobhayaṃ nāma.
“Āguṃ na karotī”ti-ādinā (su. ni. 527) vuttakāraṇehi bhagavā nāgoti vuccatīti nāganāmosi bhagavāti. Isīnaṃ isisattamoti sāvakapaccekabuddha-isīnaṃ uttamo isi, vipassīsammāsambuddhato paṭṭhāya isīnaṃ vā sattamako isi. Mahāmeghovāti cātuddīpikamahāmegho viya hutvā.
Divā vihārāti paṭisallānaṭṭhānato. Sāvako te, mahāvīra, pāde vandati vaṅgīsoti idaṃ thero arahattaṃ patvā attano visesādhigamaṃ pakāsento vadati.
Ummaggapathanti-ādikā catasso gāthā bhagavatā “kiṃ nu te, vaṅgīsa, imā gāthāyo pubbe parivitakkitā, udāhu ṭhānaso cetā paṭibhantī”ti pucchitena ṭhānaso paṭibhantīti dassentena vuttā. Kasmā panevaṃ taṃ bhagavā avoca? Saṅghamajjhe kira kathā udapādi– “vaṅgīsatthero vissaṭṭhagantho neva uddesena, na paripucchāya, na yonisomanasikārena kammaṃ karoti. Gāthaṃ bandhanto vaṇṇapadāni karonto vicaratī”ti. Atha bhagavā “ime bhikkhū vaṅgīsassa paṭibhānasampattiṃ na jānanti, ahamassa paṭibhānasampattiṃ jānāpessāmī”ti cintetvā “kiṃ nu kho, vaṅgīsā”ti-ādinā pucchati. Ummaggapathanti anekāni kilesuppajjanapathāni. Vaṭṭappasutapathatāya hi pathanti vuttaṃ. Pabhijja khīlānīti rāgādikhīlāni pañca bhinditvā carasi. Taṃ passathāti evaṃ abhibhuyya ca chinditvā ca carantaṃ buddhaṃ passatha. Bandhapamuñcakaranti bandhanamocanakaraṃ. Asitanti anissitaṃ. Bhāgaso paṭibhajjāti satipaṭṭhānādikoṭṭhāsato dhammaṃ paṭibhajjanīyaṃ katvā. Pavibhajjātipi pāṭho. Uddesādikoṭṭhāsato pakārena vibhajitvā vibhajitvā dhammaṃ desetīti attho.
Oghassāti kāmādicaturoghassa. Anekavihitanti satipaṭṭhānādivasena anekavidhaṃ aṭṭhatiṃsāya vā kammaṭṭhānānaṃ vasena anekappakāraṃ amatāvahaṃ maggaṃ akkhāsi abhāsi. Tasmiñca amate akkhāteti tasmiṃ tena akkhāte amate amatāvahe. Dhammadasāti dhammassa passitāro. Ṭhitā asaṃhīrāti kenaci asaṃhāriyā hutvā patiṭṭhitā. Ativijjhāti ativijjhitvā. Sabbaṭṭhitīnanti sabbesaṃ diṭṭhiṭṭhānānaṃ viññāṇaṭṭhitīnaṃ vā. Atikkamamaddasāti atikkamabhūtaṃ nibbānaṃ addasa. Agganti uttamaṃ dhammaṃ. Aggeti vā pāṭho, paṭhamataranti attho. Dasaddhānanti pañcavaggiyānaṃ aggaṃ dhammaṃ, agge vā ādito desayīti attho.
Tasmāti yasmā “esa dhammo sudesito”ti jānantena pamādo na kātabbo, tasmā anusikkheti tisso sikkhā vipassanāpaṭipāṭiyā maggapaṭipāṭiyā ca sikkheyya.
Buddhānubuddhoti-ādikā tisso gāthā āyasmato aññātakoṇḍaññattherassa thomanavasena vuttā. Tattha buddhānubuddhoti buddhānaṃ anubuddho Buddhā hi paṭhamaṃ cattāri saccāni bujjhiṃsu, pacchā thero sabbapaṭhamaṃ, tasmā buddhānubuddhoti. Thirehi sīlakkhandhādīhi samannāgatattā thero, akuppadhammoti attho. Tibbanikkamoti daḷhavīriyo. Sukhavihārānanti diṭṭhadhammasukhavihārānaṃ. Vivekānanti tiṇṇampi vivekānaṃ. Sabbassa tanti yaṃ sabbasāvakena pattabbaṃ, assa anena taṃ anuppattaṃ. Appamattassa sikkhatoti appamattena hutvā sikkhantena.
Tevijjo cetopariyakovidoti chasu abhiññāsu catasso vadati, itarā dve yadipi na vuttā, thero pana chaḷabhiññova. Yasmā theraṃ himavante chaddantadahato āgantvā bhagavati paramanipaccakāraṃ dassetvā, vandantaṃ disvā pasannamānasena bhagavato sammukhā theraṃ abhitthavantena imā gāthā vuttā, tasmā “koṇḍañño buddhadāyādo, pāde vandati satthuno”ti vuttaṃ.
Nagassa passeti-ādikā tisso gāthā pañcahi bhikkhusatehi saddhiṃ sabbeheva arahantehi bhagavati kāḷasilāyaṃ viharante āyasmā mahāmoggallāno tesaṃ bhikkhūnaṃ cittaṃ samanvesanto arahattaphalavimuttiṃ passittha. Taṃ disvā āyasmā vaṅgīso bhagavantaṃ there ca abhitthavanto abhāsi. Tattha nagassa passeti isigilipabbatassa passe kāḷasilāyaṃ. Āsīnanti nisinnaṃ.
Cetasāti attano cetopariyañāṇena. Cittaṃ nesaṃ samanvesanti tesaṃ khīṇāsavabhikkhūnaṃ cittaṃ samanvesanto. Anupariyetīti anukkamena paricchindati.
Evaṃ sabbaṅgasampannaṃ “muniṃ dukkhassa pāragun”ti vuttāya satthusampattiyā ceva “tevijjā maccuhāyino”ti vuttāya sāvakasampattiyā cāti sabbehi aṅgehi sampannaṃ samannāgataṃ. Muninti hi iminā padena monasaṅkhātena ñāṇena satthu anavasesañeyyāvabodho vuttoti anāvaraṇañāṇena dasabalañāṇādīnaṃ saṅgaho kato hoti, tenassa ñāṇasampadaṃ dasseti. Dukkhassa pāragunti iminā pahānasampadaṃ. Tadubhayena ca satthu ānubhāvasampadādayo dassitā honti. Tevijjā maccuhāyinoti iminā sāvakānaṃ ñāṇasampattidīpanena ca nibbānadhātuyā adhigamadīpanena ca padadvayena satthusāvakasampatti dassitā hoti. Tathā hi yathāvuttamatthaṃ pākaṭataraṃ kātuṃ “muniṃ dukkhassa pāraguṃ. Anekākārasampannaṃ, payirupāsanti gotaman”ti vuttaṃ. Tattha anekākārasampannanti anekehi ākārehi sampannaṃ, anekākāraguṇasamannāgatanti attho.
Cando yathāti gāthā bhagavantaṃ campānagare gaggarāya pokkharaṇiyā tīre mahatā bhikkhusaṅghena anekehi ca devanāgasahassehi parivutaṃ attano vaṇṇena ca yasasā ca virocamānaṃ disvā somanassajātena abhitthavantena vuttā. Tattha cando yathā vigatavalāhake nabheti yathā saradasamaye apagatavalāhake valāhakasadisena aññena ca mahikādinā upakkilesena vimutte ākāse puṇṇacando virocati, vītamalova bhāṇumāti teneva valāhakādi-upakkilesavigamena vigatamalo bhāṇumā sūriyo yathā virocati. Evampi, aṅgīrasa, tvanti evaṃ aṅgehi niccharaṇajutīhi jutimanta tvampi mahāmuni bhagavā, atirocasi attano yasasā sadevakaṃ lokaṃ atikkamitvā virocasīti.