Tattha nikkhantaṃ vata maṃ santaṃ, agārasmānagāriyanti agārato nikkhantaṃ anagāriyaṃ pabbajitaṃ maṃ samānaṃ. Vitakkāti kāmavitakkādayo pāpavitakkā. Upadhāvantīti mama cittaṃ upagacchanti. Pagabbhāti pāgabbhiyayuttā vasino. “Ayaṃ gehato nikkhamitvā pabbajito, nayimaṃ anuddhaṃsituṃ yuttan”ti evaṃ aparihārato nillajjā. Kaṇhatoti kāḷato, lāmakabhāvatoti attho. Imeti tesaṃ attano paccakkhatā vuttā.
Asuddhajīvino parivārayuttā manussā uggakiccatāya “uggā”ti vuccanti, tesaṃ puttā uggaputtā. Mahissāsāti mahā-issāsā. Sikkhitāti dvādasa vassāni ācariyakule uggahitasippā. Daḷhadhamminoti, daḷhadhanuno Daḷhadhanu nāma dvisahassathāmaṃ vuccati. Dvisahassathāmanti, ca yassa āropitassa jiyāya bandho lohasīsādīnaṃ bhāro daṇḍe gahetvā yāva kaṇḍapamāṇā nabhaṃ ukkhittassa pathavito muccati. Samantā parikireyyunti samantato kaṇḍe khipeyyuṃ. Kittakāti ce āha “sahassaṃ apalāyinan”ti. Yuddhe aparaṃ mukhānaṃ sahassamattānaṃ. Idaṃ vuttaṃ hoti– sikkhitā katahatthā uggā daḷhadhanuno mahissāsā uggaputtā sahassamattā kadācipi yuddhe parājayaṃ apattā appamattā samantato ṭhatvā thambhaṃ upanissāya sacepi vasseyyuṃ. Tādisehipi issāsasahassehi samantā sare parikirīyante susikkhito puriso daṇḍaṃ gahetvā sabbe sare attano sarīre apatamāne katvā pādamūle pāteyya. Tattha ekopi issāso dve sare ekato khipanto nāma natthi. Itthiyo pana rūpārammaṇādivasena pañca pañca sare ekato khipanti, evaṃ khipantiyo. Ettakā bhiyyoti imāhi itthīhi bhiyyopi bahū itthiyo attano itthikuttahāsabhāvādito vidhaṃsenti.
Sakkhī hi me sutaṃ etanti sammukhā mayā etaṃ sutaṃ. Nibbānagamanaṃ magganti liṅgavipallāsena vuttaṃ, nibbānagāmimaggoti attho, vipassanaṃ sandhāyāha. Tattha me nirato manoti tasmiṃ vipassanāmagge mayhaṃ cittaṃ nirataṃ.
Evañce maṃ viharantanti evaṃ anicca-asubhajjhānabhāvanāya ca vipassanābhāvanāya ca viharantaṃ maṃ. Pāpimāti kilesamāraṃ ālapati. Tathā maccu karissāmi, na me maggampi dakkhasīti mayā kataṃ maggampi yathā na passasi, tathā maccu antaṃ karissāmīti yojanā.
Aratiñcāti-ādikā pañca gāthā attano santāne uppanne arati-ādike vinodentena vuttā. Tattha aratinti adhikusalesu dhammesu pantasenāsanesu ca ukkaṇṭhanaṃ. Ratinti pañcakāmaguṇaratiṃ. Pahāyāti pajahitvā. Sabbaso gehasitañca vitakkanti, gehanissitaṃ puttadārādipaṭisaṃyuttaṃ ñātivitakkādiñca micchāvitakkaṃ anavasesato pahāya. Vanathaṃ na kareyya kuhiñcīti ajjhattikabāhirappabhede sabbasmiṃ vatthusmiṃ taṇhaṃ na kareyyaṃ. Nibbanatho avanatho sa bhikkhūti yo hi sabbena sabbaṃ nittaṇho tato eva katthacipi nandiyā abhāvato avanatho, so bhikkhu nāma saṃsāre bhayassa sammadeva ikkhaṇatāya bhinnakilesatāya cāti attho.
Yamidha pathaviñca vehāsaṃ, rūpagataṃ jagatogadhaṃ kiñcīti yaṃkiñci idha pathavīgataṃ bhūminissitaṃ vehāsaṃ vehāsaṭṭhaṃ devalokanissitaṃ rūpagataṃ rūpajātaṃ ruppanasabhāvaṃ jagatogadhaṃ lokikaṃ bhavattayapariyāpannaṃ saṅkhataṃ. Parijīyati sabbamaniccanti sabbaṃ taṃ jarābhibhūtaṃ, tato eva aniccaṃ tato eva dukkhaṃ anattāti evaṃ tilakkhaṇāropanaṃ āha. Ayaṃ therassa mahāvipassanāti vadanti. Evaṃ samecca caranti mutattāti evaṃ samecca abhisamecca vipassanāpaññāsahitāya maggapaññāya paṭivijjhitvā mutattā pariññātattabhāvā paṇḍitā caranti viharanti.
Upadhīsūti khandhūpadhi-ādīsu. Janāti andhaputhujjanā. Gadhitāseti paṭibaddhacittā. Ettha hi visesato kāmaguṇūpadhīsu chando apanetabboti dassento āha diṭṭhasute paṭighe ca mute cāti. Diṭṭhasuteti diṭṭhe ceva sute ca, rūpasaddesūti attho. Paṭigheti ghaṭṭanīye phoṭṭhabbe. Muteti vuttāvasese mute, gandharasesūti vuttaṃ hoti. Sāratthapakāsaniyaṃ (saṃ. ni. aṭṭha. 1.1.210) “paṭighapadena gandharasā gahitā, mutapadena phoṭṭhabbārammaṇan”ti vuttaṃ. Ettha vinodaya chandamanejoti etasmiṃ diṭṭhādibhede pañcakāmaguṇe kāmacchandaṃ vinodehi, tathā sati sabbattha anejo avikappo bhavasi. Yo hettha na limpati muni tamāhūti yo hi ettha kāmaguṇe taṇhālepena na limpati, taṃ moneyyadhammaṭṭhato “munī”ti paṇḍitā vadanti. “Atha saṭṭhisitā”ti pāḷīti adhippāyena keci “saṭṭhidhammārammaṇanissitā”ti atthaṃ vadanti. “Aṭṭhasaṭṭhisitā savitakkā”ti pana pāḷi, appakañhi ūnaṃ adhikaṃ vā na gaṇanūpagaṃ hotīti. Aṭṭhasaṭṭhisitāti dvāsaṭṭhidiṭṭhigatasannissitā micchāvitakkāti atthoti keci vadanti. Diṭṭhigatikā ca sattāvāsābhāvaladdhiṃ ajjhūpagatāti adhiccasamuppannavādaṃ ṭhapetvā itaresaṃ vasena “atha saṭṭhisitā savitakkā”ti vuttaṃ. Yathā hi taṇhālepābhāvena bhikkhūti vuccati, evaṃ diṭṭhilepābhāvenapīti dassetuṃ “atha saṭṭhisitā”ti-ādi vuttaṃ. Puthujjanatāya adhammā niviṭṭhāti te pana micchāvitakkā niccādigāhavasena adhammā dhammato apetā puthujjanatāyaṃ andhabāle niviṭṭhā abhiniviṭṭhā. Na ca vaggagatassa kuhiñcīti yattha katthaci vatthusmiṃ sassatavādādimicchādiṭṭhivaggagato, taṃladdhiko na ca assa bhaveyya. Aṭṭhakathāyaṃ (saṃ. ni. aṭṭha. 1.1.210) pana “atha saṭṭhisitā savitakkā, puthū janatāya adhammā niviṭṭhā”ti padaṃ uddharitvā atha cha ārammaṇanissitā puthū adhammavitakkā janatāya niviṭṭhāti vuttaṃ. Tathā na ca vaggagatassa kuhiñcīti tesaṃ vasena na katthaci kilesavaggagato bhaveyyāti ca vuttaṃ. No pana duṭṭhullagāhī sa bhikkhūti yo kilesehi dūsitattā ativiya duṭṭhullatā ca duṭṭhullānaṃ micchāvādānaṃ gaṇhanasīlo ca no assa no bhaveyya, so bhikkhu nāma hotīti.
Dabboti dabbajātiko paṇḍito. Cirarattasamāhitoti cirakālato paṭṭhāya samāhito. Akuhakoti kohaññarahito asaṭho amāyāvī. Nipakoti nipuṇo cheko. Apihālūti nittaṇho. Santaṃ padaṃ ajjhagamāti, nibbānaṃ adhigato. Moneyyadhammasamannāgatato muni. Parinibbutoti ārammaṇakaraṇavasena nibbānaṃ paṭicca sa-upādisesāya nibbānadhātuyā parinibbuto. Kaṅkhati kālanti idāni anupādisesanibbānatthāya kālaṃ āgameti. Na tassa kiñci karaṇīyaṃ atthi, yathā ediso bhavissati, tathā attānaṃ sampādetīti adhippāyo.
Mānaṃ pajahassūti-ādayo catasso gāthā paṭibhānasampattiṃ nissāya attano pavattamānaṃ mānaṃ vinodentena vuttā. Tattha mānaṃ pajahassūti seyyamānādinavavidhaṃ mānaṃ pariccaja. Gotamāti gotamagottassa bhagavato sāvakattā attānaṃ gotamagottaṃ katvā ālapati. Mānapathanti mānassa pavattiṭṭhānabhūtaṃ ayonisomanasikāraparikkhittaṃ jāti-ādiṃ tappaṭibaddhakilesappahānena jahassu pajaha. Asesanti sabbameva. Mānapathamhi sa mucchitoti mānavatthunimittaṃ mucchaṃ āpanno. Vippaṭisārīhuvā cirarattanti imasmiṃ mānapathānuyogakkhaṇe vītivatte pubbeva arahattaṃ pāpuṇissa, “naṭṭhohamasmī”ti vippaṭisārī ahuvā ahosi.
Makkhena makkhitā pajāti sūrādinā attānaṃ ukkaṃsetvā pare vambhetvā paraguṇamakkhanalakkhaṇena makkhena pisitattā makkhī. Puggalo hi yathā yathā paresaṃ guṇe makkheti, tathā tathā attano guṇe puñjati nirākaroti nāma. Mānahatāti mānena hataguṇā. Nirayaṃ papatantīti nirayaṃ upapajjanti.
Maggajinoti maggena vijitakileso. Kittiñca sukhañcāti viññūhi pasaṃsitañca kāyikacetasikasukhañca anubhotīti paṭilabhati. Dhammadasoti tamāhu tathattanti taṃ tathabhāvaṃ sammāpaṭipannaṃ yāthāvato dhammadassīti paṇḍitā āhu.
Akhiloti pañcacetokhilarahito. Padhānavāti sammappadhānavīriyasampanno. Visuddhoti nīvaraṇasaṅkhātavalāhakāpagamena visuddhamānaso Asesanti navavidhampi mānaṃ aggamaggena pajahitvā. Vijjāyantakaro samitāvīti sabbaso samitakileso tividhāya vijjāya pariyosānappatto hotīti attānaṃ ovadati.
Athekadivasaṃ āyasmā ānando aññatarena rājamahāmattena nimantito pubbaṇhasamayaṃ tassa gehaṃ gantvā paññatte āsane nisīdi āyasmatā vaṅgīsena pacchāsamaṇena. Atha tasmiṃ gehe itthiyo sabbālaṅkārapaṭimaṇḍitā theraṃ upasaṅkamitvā, vanditvā pañhaṃ pucchanti, dhammaṃ suṇanti. Athāyasmato vaṅgīsassa navapabbajitassa ārammaṇaṃ pariggahetuṃ asakkontassa visabhāgārammaṇe rāgo uppajji. So saddho ujujātiko kulaputto “ayaṃ me rāgo vaḍḍhitvā diṭṭhadhammikaṃ samparāyikampi atthaṃ nāseyyā”ti cintetvā yathānisinnova therassa attano pavattiṃ āvikaronto “kāmarāgenā”ti gāthamāha. Tattha yadipi kilesarajjanapariḷāho kāyampi bādhati, cittaṃ pana bādhento cirataraṃ bādhetīti dassetuṃ “kāmarāgena ḍayhāmī”ti vatvā “cittaṃ me pariḍayhatī”ti vuttaṃ. Nibbāpananti rāganibbāpanakāraṇaṃ rāgapariḷāhassa nibbāpanasamatthaṃ ovādaṃ karohīti attho.
Saññāya vipariyesāti-ādikā gāthā tena yācitena āyasmatā ānandena vuttā. Vipariyesāti vipallāsena asubhe subhanti pavattena viparītaggāhena. Nimittanti kilesajanakanimittaṃ. Parivajjehīti paribbaja. Subhaṃ rāgūpasaṃhitanti rāgavaḍḍhanārammaṇaṃ subhaṃ parivajjento asubhasaññāya parivajjeyya, sabbattha anabhiratisaññāya. Tasmā tadubhayampi dassento “asubhāyā”ti-ādimāha.
Tattha asubhāyāti asubhānupassanāya. Cittaṃ bhāvehi ekaggaṃ susamāhitanti attano cittavikkhepābhāvena ekaggaṃ ārammaṇesu susamāhitaṃ appitaṃ katvā bhāvehi tava asubhānupassanaṃ sukaraṃ akkhāmīti. Sati kāyagatā tyatthūti vuttakāyagatāsatibhāvanā tayā bhāvitā bahulīkatā hotūti attho. Nibbidābahulo bhavāti attabhāve sabbasmiñca nibbedabahulo hohi.
Animittañca bhāvehīti niccanimittādīnaṃ ugghāṭanena visesato aniccānupassanā animittā nāma, tato mānānusayamujjahāti taṃ bhāvento maggapaṭipāṭiyā aggamaggādhigamena mānānusayaṃ samucchinda. Mānābhisamayāti mānassa dassanābhisamayā ceva pahānābhisamayā ca. Upasantoti sabbaso rāgādīnaṃ santatāya upasanto carissasi viharissasīti attho.
Tameva vācanti-ādikā catasso gāthā bhagavatā subhāsitasutte (saṃ. ni. 1.213) desite somanassajātena therena bhagavantaṃ sammukhā abhitthavantena vuttā. Yāyattānaṃ na tāpayeti yāya vācāya hetubhūtāya attānaṃ vippaṭisārena na tāpeyya na viheṭheyya. Pare ca na vihiṃseyyāti pare ca parehi bhindanto na bādheyya. Sā ve vācā subhāsitāti sā vācā ekaṃsena subhāsitā nāma, tasmā tameva vācaṃ bhāseyyāti yojanā. Imāya gāthāya apisuṇavācāvasena bhagavantaṃ thometi.
Paṭinanditāti paṭimukhabhāvena nanditā piyāyitā sampati āyatiñca suṇantehi sampaṭicchitā. Yaṃ anādāyāti yaṃ vācaṃ bhāsanto pāpāni paresaṃ appiyāni aniṭṭhāni pharusavacanāni anādāya aggahetvā atthabyañjanamadhuraṃ piyameva dīpeti. Tameva piyavācaṃ bhāseyyāti piyavācāvasena abhitthavi.