5. Vaḍḍhattheragāthāvaṇṇanā

Sādhū ti-ādikā āyasmato vaḍḍhattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto imasmiṃ buddhuppāde bhārukacchanagare gahapatikule nibbattitvā vaḍḍhoti laddhanāmo anupubbena vaḍḍhati. Athassa mātā saṃsāre sañjātasaṃvegā puttaṃ ñātīnaṃ niyyādetvā bhikkhunīnaṃ santike pabbajitvā vipassanāya kammaṃ karontī arahattaṃ pāpuṇitvā aparena samayena puttampi viññutaṃ pattaṃ veḷudantattherassa santike pabbājesi. So pabbajito buddhavacanaṃ uggahetvā bahussuto dhammakathiko hutvā ganthadhuraṃ vahanto ekadivasaṃ “ekako santaruttarova mātaraṃ passissāmī”ti bhikkhunupassayaṃ agamāsi. Taṃ disvā mātā “kasmā tvaṃ ekako santaruttarova idhāgato”ti codesi. So mātarā codiyamāno “ayuttaṃ mayā katan”ti uppannasaṃvego vihāraṃ gantvā divāṭṭhāne nisinno vipassitvā arahattaṃ patvā mātu ovādasampattipakāsanamukhena aññaṃ byākaronto–
335. “Sādhū hi kira me mātā, patodaṃ upadaṃsayi;
yassāhaṃ vacanaṃ sutvā, anusiṭṭho janettiyā;
āraddhavīriyo pahitatto, patto sambodhimuttamaṃ.
336. “Arahā dakkhiṇeyyomhi, tevijjo amataddaso;
jetvā namucino senaṃ, viharāmi anāsavo.
337. “Ajjhattañca bahiddhā ca, ye me vijjiṃsu āsavā;
sabbe asesā ucchinnā, na ca uppajjare puna.
338. “Visāradā kho bhaginī, evamatthaṃ abhāsayi;
apihā nūna mayipi, vanatho te na vijjati.
339. “Pariyantakataṃ dukkhaṃ, antimoyaṃ samussayo;
jātimaraṇasaṃsāro, natthi dāni punabbhavo”ti.– Imā gāthā abhāsi.
Tattha sādhū hi kira me mātā, patodaṃ upadaṃsayīti sādhu vata mātā mayhaṃ ovādasaṅkhātaṃ patodaṃ dasseti, tena me vīriyaṃ uttejentī uttamaṅge paññāsīse vijjhi. Yassāti yassā me mātuyā. Sambodhinti arahattaṃ. Ayañhettha yojanā– janettiyā me anusiṭṭho yassā anusāsanībhūtaṃ vacanaṃ sutvā ahaṃ āraddhavīriyo pahitatto viharanto uttamaṃ aggaphalaṃ sambodhiṃ arahattaṃ patto.
Tato eva ārakattā kilesehi arahā puññakkhettatāya dakkhiṇeyyo dakkhiṇāraho amhi. Pubbenivāsañāṇādivijjāttayassa adhigatattā tevijjo nibbānassa sacchikatattā amataddaso namucino mārassa senaṃ kilesavāhiniṃ bodhipakkhiyasenāya jinitvā tassa jitattāyeva anāsavo sukhaṃ viharāmīti.
Idāni “anāsavo”ti vuttamatthaṃ pākaṭataraṃ kātuṃ “ajjhattañcā” ti gāthamāha. Tassattho– ajjhattaṃ ajjhattavatthukā ca bahiddhā bahiddhavatthukā ca āsavā ye mayhaṃ ariyamaggādhigamato pubbe vijjiṃsu upalabbhiṃsu, te sabbe anavasesā ucchinnā ariyamaggena samucchinnā pahīnā puna dāni kadācipi na ca uppajjeyyuṃ na uppajjissantiyevāti.
Idāni mātu vacanaṃ aṅkusaṃ katvā attanā arahattassa adhigatattā mātaraṃ thomento “visāradā”ti gāthamāha. Tattha visāradā khoti ekaṃsena vigatasārajjā. Evaṃ mātu attano ca arahattādhigamena satthu orasaputtabhāvaṃ ullapento mātaraṃ “bhaginī”ti āha. Etamatthaṃ abhāsayīti etaṃ mama ovādabhūtaṃ atthaṃ abhaṇi. Evaṃ pana maṃ ovadantī na kevalaṃ visāradā eva, atha kho apihā nūna mayipi tava puttakepi apihā asanthavā maññe, kiṃ vā etena parikappanena? Vanatho te na vijjati avijjādiko vanatho tava santāne nattheva, yā maṃ bhavakkhaye niyojesīti adhippāyo.
Idāni “tayā niyojitākāreneva mayā paṭipannan”ti dassento “pariyantakatan”ti osānagāthamāha, tassattho suviññeyyova.

Vaḍḍhattheragāthāvaṇṇanā niṭṭhitā.