6. Nadīkassapattheragāthāvaṇṇanā

Atthāya vata meti-ādikā āyasmato nadīkassapattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinanto padumuttarassa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto ekadivasaṃ satthāraṃ piṇḍāya carantaṃ disvā pasannamānaso attanā ropitassa ambarukkhassa paṭhamuppannaṃ manosilāvaṇṇaṃ ekaṃ ambaphalaṃ adāsi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde magadharaṭṭhe brāhmaṇakule uruvelakassapassa bhātā hutvā nibbatto. Vayappatto nissaraṇajjhāsayatāya gharāvāsaṃ anicchanto tāpasapabbajjaṃ pabbajitvā tīhi tāpasasatehi saddhiṃ nerañjarāya nadiyā tīre assamaṃ māpetvā viharati. Nadītīre vasanato hissa kassapagottatāya ca nadīkassapoti samaññā ahosi. Tassa bhagavā saparisassa ehibhikkhubhāvena upasampadaṃ adāsi. Taṃ sabbaṃ khandhake (mahāva. 36-39) āgatameva. So bhagavato ādittapariyāyadesanāya (mahāva. 54; saṃ. ni. 4.28) arahatte patiṭṭhāsi. Tena vuttaṃ apadāne (apa. thera 2.44.81-87)–
“Padumuttarabuddhassa, lokajeṭṭhassa tādino;
piṇḍāya vicarantassa, dhārato uttamaṃ yasaṃ.
“Aggaphalaṃ gahetvāna, vippasannena cetasā;
dakkhiṇeyyassa vīrassa, adāsiṃ satthuno ahaṃ.
“Tena kammena dvipadinda, lokajeṭṭha narāsabha;
pattomhi acalaṃ ṭhānaṃ, hitvā jayaparājayaṃ.
“Satasahassito kappe, yaṃ dānamadadiṃ tadā;
duggatiṃ nābhijānāmi, aggadānassidaṃ phalaṃ.
“Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsanan”ti;
arahatte pana patiṭṭhito aparabhāge attano paṭipattiṃ paccavekkhitvā diṭṭhisamugghātakittanamukhena aññaṃ byākaronto–
340. “atthāya vata me buddho, nadiṃ nerañjaraṃ agā;
yassāhaṃ dhammaṃ sutvāna, micchādiṭṭhiṃ vivajjayiṃ.
341. “Yajiṃ uccāvace yaññe, aggihuttaṃ juhiṃ ahaṃ;
esā suddhīti maññanto, andhabhūto puthujjano.
342. “Diṭṭhigahanapakkhando, parāmāsena mohito;
asuddhiṃ maññisaṃ suddhiṃ, andhabhūto aviddasu.
343. “Micchādiṭṭhi pahīnā me, bhavā sabbe vidālitā;
juhāmi dakkhiṇeyyaggiṃ, namassāmi tathāgataṃ.
344. “Mohā sabbe pahīnā me, bhavataṇhā padālitā;
vikkhīṇo jātisaṃsāro, natthi dāni punabbhavo”ti.–

Imā pañca gāthā abhāsi.

Tattha atthāya vata meti mayhaṃ atthāya vata hitāya vata. Buddhoti sabbaññubuddho. Nadiṃ nerañjaraṃ agāti nerañjarāsaṅkhātaṃ nadiṃ agañchi, tassā nadiyā tīre ca mama bhātu uruvelakassapassa assamaṃ upagatoti adhippāyo.
Idāni yathāvuttamatthaṃ vivarituṃ “yassāhan”ti-ādi vuttaṃ. Yassāti yassa buddhassa bhagavato. Dhammaṃ sutvānāti catusaccapaṭisaṃyuttaṃ dhammaṃ sutvā, sotadvārānusārena upalabhitvā. Micchādiṭṭhiṃ vivajjayinti “yaññādīhi suddhi hotī”ti-ādinayappavattaṃ viparītadassanaṃ pajahiṃ.
Micchādiṭṭhiṃ vivajjayinti vuttamevatthaṃ vitthāretvā dassetuṃ “yajin”ti-ādimāha. Tattha yajiṃ uccāvace yaññeti pākaṭayaññe somayāgavājapeyyādike nānāvidhe yaññe yajiṃ. Aggihuttaṃ juhiṃ ahanti tesaṃ yaññānaṃ yajanavasena āhutiṃ paggaṇhanto aggiṃ paricariṃ. Esā suddhīti maññantoti esā yaññakiriyā aggipāricariyā suddhihetubhāvato suddhi “evaṃ me saṃsārasuddhi hotī”ti maññamāno. Andhabhūto puthujjanoti paññācakkhuvekallena avijjandhatāya andhabhūto puthujjano hutvā vanagahanapabbatagahanādīni viya duratikkamanaṭṭhena diṭṭhiyeva gahanaṃ diṭṭhigahanaṃ taṃ pakkhando anupaviṭṭhoti diṭṭhigahanapakkhando. Parāmāsenāti dhammasabhāvaṃ atikkamitvā “idameva saccan”ti parāmasanato parāmāsasaṅkhātena micchābhinivesena. Mohitoti mūḷhabhāvaṃ pāpito. Asuddhiṃ maññisaṃ suddhinti asuddhiṃ maggaṃ “suddhiṃ maggan”ti maññisaṃ maññiṃ. Tattha kāraṇamāha “andhabhūto aviddasū”ti. Yasmā avijjāya andhabhūto, tato eva dhammādhammaṃ yuttāyuttañca avidvā, tasmā tathā maññinti attho.
Micchādiṭṭhi pahīnā meti evaṃbhūtassa pana satthu sammukhā catusaccagabbhaṃ dhammakathaṃ sutvā yoniso paṭipajjantassa ariyamaggasammādiṭṭhiyā sabbāpi micchādiṭṭhi samucchedappahānavasena mayhaṃ pahīnā. Bhavāti kāmabhavādayo sabbepi bhavā ariyamaggasatthena vidālitā viddhaṃsitā. Juhāmi dakkhiṇeyyagginti āhavanīyādike aggī chaḍḍetvā sadevakassa lokassa aggadakkhiṇeyyatāya sabbassa ca pāpassa dahanato dakkhiṇeyyaggiṃ sammāsambuddhaṃ juhāmi paricarāmi. Tayidaṃ mayhaṃ dakkhiṇeyyaggiparicaraṇaṃ dadhinavanītamathitasappi-ādinirapekkhaṃ satthu namassanamevāti āha “namassāmi tathāgatan”ti. Atha vā juhāmi dakkhiṇeyyagginti dāyakānaṃ dakkhiṇāya mahapphalabhāvakaraṇena pāpassa ca dahanena dakkhiṇeyyaggibhūtaṃ attānaṃ juhāmi paricarāmi tathā katvā paricarāmi, tathā katvā pariharāmi. Pubbe aggidevaṃ namassāmi, idāni pana namassāmi tathāgatanti.
Mohā sabbe pahīnā meti dukkhe aññāṇādibhedā sabbe mohā mayhaṃ pahīnā samucchinnā, tato eva “bhavataṇhā padālitā. Vikkhīṇo jātisaṃsāro, natthi dāni punabbhavo”ti tīsu padesu me-saddo ānetvā yojetabbo.

Nadīkassapattheragāthāvaṇṇanā niṭṭhitā.