10. Yasadattattheragāthāvaṇṇanā

Upārambhacittoti-ādikā āyasmato yasadattattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacini. Tathā hesa padumuttarassa bhagavato kāle brāhmaṇakule nibbattitvā brāhmaṇānaṃ vijjāsippesu nipphattiṃ gato kāme pahāya isipabbajjaṃ pabbajitvā araññe viharanto ekadivasaṃ satthāraṃ disvā pasannamānaso añjaliṃ paggayha abhitthavi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde mallaraṭṭhe mallarājakule nibbattitvā yasadattoti laddhanāmo, vayappatto takkasilaṃ gantvā sabbasippāni sikkhitvā sabhiyena paribbājakena saddhiṃyeva cārikaṃ caramāno, anupubbena sāvatthiyaṃ bhagavantaṃ upasaṅkamitvā sabhiyena puṭṭhapañhesu vissajjiyamānesu sayaṃ otārāpekkho suṇanto nisīdi “samaṇassa gotamassa vāde dosaṃ dassāmī”ti. Athassa bhagavā cittācāraṃ ñatvā sabhiyasuttadesanāvasāne (su. ni. sabhiyasutta) ovādaṃ dento–
360. “Upārambhacitto dummedho, suṇāti jinasāsanaṃ;
ārakā hoti saddhammā, nabhaso pathavī yathā.
361. “Upārambhacitto dummedho, suṇāti jinasāsanaṃ;
parihāyati saddhammā, kāḷapakkheva candimā.
362. “Upārambhacitto dummedho, suṇāti jinasāsanaṃ;
parisussati saddhamme, maccho appodake yathā.
363. “Upārambhacitto dummedho, suṇāti jinasāsanaṃ;
na virūhati saddhamme, khette bījaṃva pūtikaṃ.
364. “Yo ca tuṭṭhena cittena, suṇāti jinasāsanaṃ;
khepetvā āsave sabbe, sacchikatvā akuppataṃ;
pappuyya paramaṃ santiṃ, parinibbātināsavo”ti.–

Imā pañca gāthā abhāsi.

Tattha upārambhacittoti sārambhacitto, dosāropanādhippāyoti attho. Dummedhoti nippañño. Ārakā hoti saddhammāti so tādiso puggalo nabhaso viya pathavī paṭipattisaddhammatopi dūre hoti, pageva paṭivedhasaddhammato. “Na tvaṃ imaṃ dhammavinayaṃ ājānāsī”ti-ādinā (dī. ni. 1.18) viggāhikakathaṃ anuyuttassa kuto santanipuṇo paṭipattisaddhammo.
Parihāyati saddhammāti navavidhalokuttaradhammato pubbabhāgiyasaddhādisaddhammatopi nihīyati. Parisussatīti visussati kāyacittānaṃ pīṇanarasassa pītipāmojjādikusaladhammassābhāvato. Na virūhatīti virūḷhiṃ vuddhiṃ na pāpuṇāti. Pūtikanti gomayalepadānādi-abhāvena pūtibhāvaṃ pattaṃ.
Tuṭṭhena cittenāti itthambhūtalakkhaṇe karaṇavacanaṃ, attamano pamudito hutvāti attho. Khepetvāti samucchinditvā. Akuppatanti arahattaṃ. Pappuyyāti pāpuṇitvā. Paramaṃ santinti anupādisesaṃ nibbānaṃ. Tadadhigamo cassa kevalaṃ kālāgamanameva, na kocividhoti taṃ dassetuṃ vuttaṃ “parinibbātināsavo”ti.
Evaṃ satthārā ovadito saṃvegajāto pabbajitvā vipassanaṃ paṭṭhapetvā nacirasseva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 2.44.35-43)–
“Kaṇikāraṃva jalitaṃ, dīparukkhaṃva jotitaṃ;
kañcanaṃva virocantaṃ, addasaṃ dvipaduttamaṃ.
“Kamaṇḍaluṃ ṭhapetvāna, vākacīrañca kuṇḍikaṃ;
ekaṃsaṃ ajinaṃ katvā, buddhaseṭṭhaṃ thaviṃ ahaṃ.
“Tamandhakāraṃ vidhamaṃ, mohajālasamākulaṃ;
ñāṇālokaṃ dassetvāna, nittiṇṇosi mahāmuni.
“Samuddharasimaṃ lokaṃ, sabbāvantamanuttaraṃ;
ñāṇe te upamā natthi, yāvatā jagato gati.
“Tena ñāṇena sabbaññū, iti buddho pavuccati;
vandāmi taṃ mahāvīraṃ, sabbaññutamanāvaraṃ.
“Satasahassito kappe, buddhaseṭṭhaṃ thaviṃ ahaṃ;
duggatiṃ nābhijānāmi, ñāṇatthavāyidaṃ phalaṃ.
“Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsanan”ti;
arahattaṃ pana patvā aññaṃ byākarontopi thero imā eva gāthā abhāsi;

yasadattattheragāthāvaṇṇanā niṭṭhitā;