9. Vijitasenattheragāthāvaṇṇanā

Olaggessāmīti-ādikā āyasmato vijitasenattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinanto atthadassissa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto gharāvāsaṃ pahāya isipabbajjaṃ pabbajitvā araññe viharanto ākāsena gacchantaṃ bhagavantaṃ disvā pasannamānaso pasannākāraṃ dassento añjaliṃ paggayha aṭṭhāsi. Satthā tassa ajjhāsayaṃ ñatvā ākāsato otari. So bhagavato manoharāni madhurāni phalāni upanesi, paṭiggahesi bhagavā anukampaṃ upādāya. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde kosalaraṭṭhe hatthācariyakule nibbattitvā vijitasenoti laddhanāmo viññutaṃ pāpuṇi. Tassa mātulā seno ca upaseno cāti dve hatthācariyā satthu santike dhammaṃ sutvā paṭiladdhasaddhā pabbajitvā vāsadhuraṃ pūrentā arahattaṃ pāpuṇiṃsu. Vijitasenopi hatthisippe nipphattiṃ gato nissaraṇajjhāsayatāya gharāvāse alaggamānaso satthu yamakapāṭihāriyaṃ disvā paṭiladdhasaddho mātulattherānaṃ santike pabbajitvā tesaṃ ovādānusāsaniyā vipassanāya kammaṃ karonto vipassanāvīthiṃ laṅghitvā bahiddhā nānārammaṇe vidhāvantaṃ attano cittaṃ ovadanto–
355. “Olaggessāmi te citta, āṇidvāreva hatthinaṃ;
na taṃ pāpe niyojessaṃ, kāmajālaṃ sarīrajaṃ.
356. “Tvaṃ olaggo na gacchasi, dvāravivaraṃ gajova alabhanto;
na ca cittakali punappunaṃ, pasakka pāparato carissasi.
357. “Yathā kuñjaraṃ adantaṃ, navaggahamaṅkusaggaho;
balavā āvatteti akāmaṃ, evaṃ āvattayissaṃ taṃ.
358. “Yathā varahayadamakusalo, sārathipavaro dameti ājaññaṃ;
evaṃ damayissaṃ taṃ, patiṭṭhito pañcasu balesu.
359. “Satiyā taṃ nibandhissaṃ, payutto te damessāmi;
vīriyadhuraniggahito, na yito dūraṃ gamissase cittā”ti.–

Gāthā abhāsi.

Tattha olaggessāmīti saṃvarissāmi nivāressāmi. Teti taṃ. Upayogatthe hi idaṃ sāmivacanaṃ Te gamananti vā vacanaseso. Hatthinanti ca hatthinti attho. Cittāti attano cittaṃ ālapati. Yathā taṃ vāretukāmo, taṃ dassento “āṇidvāreva hatthinan”ti āha. Āṇidvāraṃ nāma pākārabaddhassa nagarassa khuddakadvāraṃ, yaṃ ghaṭikāchidde āṇimhi pakkhitte yantena vinā abbhantare ṭhitehipi vivarituṃ na sakkā. Yena manussagavassamahiṃsādayo na niggantuṃ sakkā. Nagarato bahi niggantukāmampi hatthiṃ yato palobhetvā hatthācariyo gamanaṃ nivāresi. Atha vā āṇidvāraṃ nāma palighadvāraṃ. Tattha hi tiriyaṃ palighaṃ ṭhapetvā rukkhasūcisaṅkhātaṃ āṇiṃ palighasīse āvuṇanti. Pāpeti rūpādīsu uppajjanaka-abhijjhādipāpadhamme taṃ na niyojessaṃ na niyojissāmi. Kāmajālāti kāmassa jālabhūtaṃ. Yathā hi macchabandhamigaluddānaṃ jālaṃ nāma macchādīnaṃ tesaṃ yathākāmakārasādhanaṃ, evaṃ ayonisomanasikārānupātitaṃ cittaṃ mārassa kāmakārasādhanaṃ. Tena hi so satte anatthesu pāteti. Sarīrajāti sarīresu uppajjanaka. Pañcavokārabhave hi cittaṃ rūpapaṭibaddhavuttitāya “sarīrajan”ti vuccati.
Tvaṃ olaggo na gacchasīti tvaṃ, cittakali, mayā satipaññāpatoda-aṅkusehi vārito na dāni yathāruciṃ gamissasi, ayonisomanasikāravasena yathākāmaṃ vattituṃ na labhissasi. Yathā kiṃ? Dvāravivaraṃ gajova alabhanto nagarato gajanirodhato vā niggamanāya dvāravivarakaṃ alabhamāno hatthī viya. Cittakalīti cittakāḷakaṇṇi. Punappunanti aparāparaṃ. Pasakkāti saraṇasampassāsavasena. Pāparatoti pāpakammanirato pubbe viya idāni na carissasi tathā carituṃ na dassāmīti attho.
Adantanti adamitaṃ hatthisikkhaṃ asikkhitaṃ. Navaggahanti aciragahitaṃ. Aṅkusaggahoti hatthācariyo. Balavāti kāyabalena ñāṇabalena ca balavā. Āvatteti akāmanti anicchantameva nisedhanato nivatteti. Evaṃ āvattayissanti yathā yathāvuttaṃ hatthiṃ hatthācariyo, evaṃ taṃ cittaṃ cittakaliṃ duccaritanisedhanato nivattayissāmi.
Varahayadamakusaloti uttamānaṃ assadammānaṃ damane kusalo. Tato eva sārathipavaro assadammasārathīsu visiṭṭho dameti ājaññaṃ ājānīyaṃ assadammaṃ desakālānurūpaṃ saṇhapharusehi dameti vineti nibbisevanaṃ karoti. Patiṭṭhito pañcasu balesūti saddhādīsu pañcasu balesu patiṭṭhito hutvā assaddhiyādinisedhanato taṃ damayissaṃ damessāmīti attho.
Satiyā taṃ nibandhissanti gocarajjhattato bahi gantuṃ adento satiyottena kammaṭṭhānathambhe, cittakali, taṃ nibandhissāmi niyamessāmi. Payutto te damessāmīti tattha nibandhanto eva yuttappayutto hutvā te damessāmi, saṃkilesamalato taṃ visodhessāmi. Vīriyadhuraniggahitoti yathāvutto chekena susārathinā yuge yojito yuganiggahito yugantaragato taṃ nātikkamati, evaṃ tvampi citta, mama vīriyadhure niggahito sakkaccakāritāya sātaccakāritāya aññathā vattituṃ alabhanto ito gocarajjhattato dūraṃ bahi na gamissasi. Bhāvanānuyuttassa hi kammaṭṭhānato aññaṃ āsannampi lakkhaṇato dūramevāti evaṃ thero imāhi gāthāhi attano cittaṃ niggaṇhantova vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 2.45.22-30)–
“Suvaṇṇavaṇṇaṃ sambuddhaṃ, dvattiṃsavaralakkhaṇaṃ;
vipinaggena gacchantaṃ, sālarājaṃva phullitaṃ.
“Tiṇattharaṃ paññāpetvā, buddhaseṭṭhaṃ ayācahaṃ;
anukampatu maṃ buddho, bhikkhaṃ icchāmi dātave.
“Anukampako kāruṇiko, atthadassī mahāyaso;
mama saṅkappamaññāya, orūhi mama assame.
“Orohitvāna sambuddho, nisīdi paṇṇasanthare;
bhallātakaṃ gahetvāna, buddhaseṭṭhassadāsahaṃ.
“Mama nijjhāyamānassa, paribhuñji tadā jino;
tattha cittaṃ pasādetvā, abhivandiṃ tadā jinaṃ.
“Aṭṭhārase kappasate, yaṃ phalamadadiṃ tadā;
duggatiṃ nābhijānāmi, phaladānassidaṃ phalaṃ.
“Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsanan”ti;
arahattaṃ pana patvā aññaṃ byākarontopi imā gāthā abhāsi;

vijitasenattheragāthāvaṇṇanā niṭṭhitā;