3. Mahānāgattheragāthāvaṇṇanā

Yassa sabrahmacārīsūti-ādikā āyasmato mahānāgattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinanto kakusandhassa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto ekadivasaṃ kakusandhaṃ bhagavantaṃ araññaṃ ajjhogāhetvā aññatarasmiṃ rukkhamūle jhānasukhena nisinnaṃ disvā pasannamānaso tassa dāḷimaphalaṃ adāsi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde sākete madhuvāseṭṭhassa nāma brāhmaṇassa putto hutvā nibbatti, mahānāgotissa nāmaṃ ahosi. So viññutaṃ patto bhagavati sākete añjanavane viharante āyasmato gavampatittherassa pāṭihāriyaṃ disvā paṭiladdhasaddho therasseva santike pabbajitvā tassovāde ṭhatvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 2.45.1-7)–
“Kakusandho mahāvīro, sabbadhammāna pāragū;
gaṇamhā vūpakaṭṭho so, agamāsi vanantaraṃ.
“Bījamiñjaṃ gahetvāna, latāya āvuṇiṃ ahaṃ;
bhagavā tamhi samaye, jhāyate pabbatantare.
“Disvānahaṃ devadevaṃ, vippasannena cetasā;
dakkhiṇeyyassa vīrassa, bījamiñjamadāsahaṃ.
“Imasmiṃyeva kappamhi, yaṃ miñjamadadiṃ tadā;
duggatiṃ nābhijānāmi, bījamiñjassidaṃ phalaṃ.
“Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsanan”ti;
arahattaṃ pana patvā vimuttisukhena viharanto thero chabbaggiye bhikkhū sabrahmacārīsu gāravaṃ akatvā viharante disvā tesaṃ ovādadānavasena–
387. “yassa sabrahmacārīsu, gāravo nūpalabbhati;
parihāyati saddhammā, maccho appodake yathā.
388. “Yassa sabrahmacārīsu, gāravo nūpalabbhati;
na virūhati saddhamme, khette bījaṃva pūtikaṃ.
389. “Yassa sabrahmacārīsu, gāravo nūpalabbhati;
ārakā hoti nibbānā, dhammarājassa sāsane.
390. “Yassa sabrahmacārīsu, gāravo upalabbhati;
na vihāyati saddhammā, maccho bavhodake yathā.
391. “Yassa sabrahmacārīsu, gāravo upalabbhati;
so virūhati saddhamme, khette bījaṃva bhaddakaṃ.
392. “Yassa sabrahmacārīsu, gāravo upalabbhati;
santike hoti nibbānaṃ, dhammarājassa sāsane”ti.–

Imā cha gāthā abhāsi.

Tattha sabrahmacārīsūti samānaṃ brahmaṃ sīlādidhammaṃ carantīti sabrahmacārino, sīladiṭṭhisāmaññagatā sahadhammikā, tesu. Gāravoti garubhāvo sīlādiguṇanimittaṃ garukaraṇaṃ. Nūpalabbhatīti na vijjati na pavattati, na upatiṭṭhatīti attho. Nibbānāti kilesānaṃ nibbāpanato kilesakkhayāti attho. Dhammarājassāti satthuno. Satthā hi sadevakaṃ lokaṃ yathārahaṃ lokiyalokuttarena dhammena rañjeti tosetīti dhammarājā. Ettha ca “dhammarājassa sāsane”ti iminā nibbānaṃ nāma dhammarājasseva sāsane na aññattha. Tattha yo sabrahmacārīsu gāravarahito, so yathā nibbānā ārakā hoti, tathā dhammarājassa sāsanatopi ārakā hotīti dasseti. Bavhodaketi bahu-udake. Santike hoti nibbānanti nibbānaṃ tassa santike samīpe eva hoti. Sesaṃ vuttanayameva. Imā eva ca therassa aññābyākaraṇagāthā ahesuṃ.

Mahānāgattheragāthāvaṇṇanā niṭṭhitā.