2. Tekicchakārittheragāthāvaṇṇanā

Atihitā vīhīti-ādikā āyasmato tekicchakārittherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto ito ekanavute kappe vipassissa bhagavato kāle kulagehe nibbattitvā viññutaṃ patvā vejjasatthe nipphattiṃ gato. Vipassissa bhagavato upaṭṭhākaṃ asokaṃ nāma theraṃ byādhitaṃ arogamakāsi, aññesañca sattānaṃ rogābhibhūtānaṃ anukampāya bhesajjaṃ saṃvidahi.
So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde subuddhassa nāma brāhmaṇassa putto hutvā nibbatti. Tassa tikicchakehi gabbhakāle parissayaṃ apaharitvā paripālitatāya tekicchakārīti nāmaṃ akaṃsu. So attano kulānurūpāni vijjāṭṭhānāni sippāni ca sikkhanto vaḍḍhati. Tadā cāṇakko subuddhassa paññāveyyattiyaṃ kiriyāsu upāyakosallañca disvā, “ayaṃ imasmiṃ rājakule patiṭṭhaṃ labhanto maṃ abhibhaveyyā”ti issāpakato raññā candaguttena taṃ bandhanāgāre khipāpesi. Tekicchakārī pitu bandhanāgārappavesanaṃ sutvā bhīto palāyitvā sāṇavāsittherassa santikaṃ gantvā attano saṃvegakāraṇaṃ therassa kathetvā pabbajitvā kammaṭṭhānaṃ gahetvā abbhokāsiko nesajjiko ca hutvā viharati, sītuṇhaṃ agaṇento samaṇadhammameva karoti, visesato brahmavihārabhāvanamanuyuñjati. Taṃ disvā māro pāpimā “na imassa mama visayaṃ atikkamituṃ dassāmī”ti vikkhepaṃ kātukāmo sassānaṃ nipphattikāle khettagopakavaṇṇena therassa santikaṃ gantvā taṃ nippaṇḍento–
381. “Atihitā vīhi, khalagatā sālī;
na ca labhe piṇḍaṃ, kathamahaṃ kassan”ti.– Āha. Taṃ sutvā thero–
382. “Buddhamappameyyaṃ anussara pasanno, pītiyā phuṭasarīro hohisi satatamudaggo;
383. “dhammamappameyyaṃ pe… satatamudaggo;
384. “saṅghamappameyyaṃ…pe… satatamudaggo”ti;– āha; taṃ sutvā māro–
385. “abbhokāse viharasi, sītā hemantikā imā ratyo;
mā sītena pareto vihaññittho, pavisa tvaṃ vihāraṃ phusitaggaḷan”ti.–

Āha. Atha thero–

386. “Phusissaṃ catasso appamaññāyo, tāhi ca sukhito viharissaṃ;
nāhaṃ sītena vihaññissaṃ, aniñjito viharanto”ti.– Āha.
Tattha atihitā vīhīti vīhayo koṭṭhāgāraṃ atinetvā ṭhapitā, tattha paṭisāmitā khalato vā gharaṃ upanītāti attho. Vīhiggahaṇena cettha itarampi dhaññaṃ saṅgaṇhāti. Sālī pana yebhuyyena vīhito pacchā paccantīti āha. Khalagatā sālīti khalaṃ dhaññakaraṇaṭṭhānaṃ gatā, tattha rāsivasena maddanacāvanādivasena ṭhitāti attho. Padhānadhaññabhāvadassanatthañcettha sālīnaṃ visuṃ gahaṇaṃ, ubhayenapi gāme, gāmato bahi ca dhaññaṃ paripuṇṇaṃ ṭhitanti dasseti. Na ca labhe piṇḍanti evaṃ sulabhadhaññe subhikkhakāle ahaṃ piṇḍamattampi na labhāmi. Idāni kathamahaṃ kassanti ahaṃ kathaṃ karissāmi, kathaṃ jīvissāmīti parihāsakeḷiṃ akāsi.
Taṃ sutvā thero “ayaṃ varāko attanā attano pavattiṃ mayhaṃ pakāsesi, mayā pana attanāva attā ovaditabbo, na mayā kiñci kathetabban”ti vatthuttayānussatiyaṃ attānaṃ niyojento “buddhamappameyyan”ti-ādinā tisso gāthā abhāsi. Tattha buddhamappameyyaṃ anussara pasannoti savāsanāya avijjāniddāya accantavigamena, buddhiyā ca vikasitabhāvena buddhaṃ bhagavantaṃ pamāṇakarānaṃ rāgādikilesānaṃ abhāvā aparimāṇaguṇasamaṅgitāya appameyyapuññakkhettatāya ca appameyyaṃ. Okappanalakkhaṇena abhippasādena pasanno, pasannamānaso “itipi so bhagavā arahaṃ sammāsambuddho”ti-ādinā (ma. ni. 1.74; saṃ. ni. 5.997) anussara anu anu buddhārammaṇaṃ satiṃ pavattehi, pītiyā phuṭasarīro hohisi. Satatamudaggoti anussarantova pharaṇalakkhaṇāya pītiyā satataṃ sabbadā phuṭasarīro pītisamuṭṭhānapaṇītarūpehi ajjhotthaṭasarīro ubbegapītiyā udaggo kāyaṃ udaggaṃ katvā ākāsaṃ laṅghituṃ samattho ca bhaveyyāsi, buddhānussatiyā buddhārammaṇaṃ uḷāraṃ pītisomanassaṃ paṭisaṃvedeyyāsi. Yato sītuṇhehi viya jighacchāpipāsāhipi anabhibhūto hohisīti attho.
Dhammanti ariyaṃ lokuttaradhammaṃ. Saṅghanti ariyaṃ paramatthasaṅghaṃ. Sesaṃ vuttanayameva. Anussarāti panettha “svākkhāto bhagavatā dhammo”ti-ādinā dhammaṃ, “suppaṭipanno bhagavato sāvakasaṅgho”ti-ādinā saṅghaṃ anussarāti yojetabbaṃ.
Evaṃ therena ratanattayaguṇānussaraṇe niyojanavasena attani ovadite puna māro vivekavāsato naṃ vivecetukāmo hitesībhāvaṃ viya dassento “abbhokāse viharasī”ti pañcamaṃ gāthamāha. Tassattho– tvaṃ, bhikkhu, abbhokāse kenaci apaṭicchanne vivaṭaṅgaṇe viharasi iriyāpathe kappesi. Hemantikā himapātasamaye pariyāpannā imā sītā rattiyo vattanti. Tasmā sītena pareto abhibhūto hutvā mā vihaññittho vighātaṃ mā āpajji mā kilami. Phusitaggaḷaṃ pihitakavāṭaṃ senāsanaṃ pavisa, evaṃ te sukhavihāro bhavissatīti.
Taṃ sutvā thero “na mayhaṃ senāsanapariyesanāya payojanaṃ, etthevāhaṃ sukhavihārī”ti dassento “phusissan”ti-ādinā chaṭṭhaṃ gāthamāha. Tattha phusissaṃ catasso appamaññāyoti appamāṇagocaratāya “appamaññā”ti laddhavohāre cattāro brahmavihāre phusissaṃ phusissāmi, kālena kālaṃ samāpajjissāmi. Tāhi ca sukhito viharissanti tāhi appamaññāhi sukhito sañjātasukho hutvā viharissaṃ cattāropi iriyāpathe kappessāmīti. Tena mayhaṃ sabbakāle sukhameva, na dukkhaṃ. Yato nāhaṃ sītena vihaññissaṃ antaraṭṭhakepi himapātasamaye ahaṃ sītena na kilamissāmi, tasmā aniñjito viharanto cittassa iñjitakāraṇānaṃ byāpādādīnaṃ suppahīnattā paccayuppanniñjanāya ca abhāvato samāpattisukheneva sukhito viharissāmīti. Evaṃ thero imaṃ gāthaṃ vadantoyeva vipassanaṃ vaḍḍhetvā arahattaṃ sacchākāsi. Tena vuttaṃ apadāne (apa. thera 1.18.39-44)–
“Nagare bandhumatiyā, vejjo āsiṃ susikkhito;
āturānaṃ sadukkhānaṃ, mahājanasukhāvaho.
“Byādhitaṃ samaṇaṃ disvā, sīlavantaṃ mahājutiṃ;
pasannacitto sumano, bhesajjamadadiṃ tadā.
“Arogo āsi teneva, samaṇo saṃvutindriyo;
asoko nāma nāmena, upaṭṭhāko vipassino.
“Ekanavutito kappe, yaṃ osadhamadāsahaṃ;
duggatiṃ nābhijānāmi, bhesajjassa idaṃ phalaṃ.
“Ito ca aṭṭhame kappe, sabbosadhasanāmako;
sattaratanasampanno, cakkavattī mahapphalo.
“Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsanan”ti;
ettha ca bindusārarañño kāle imassa therassa uppannattā tatiyasaṅgītiyaṃ imā gāthā saṅgītāti veditabbā;

tekicchakārittheragāthāvaṇṇanā niṭṭhitā;