4. Nandakattheragāthāvaṇṇanā

Dhiratthūti-ādikā āyasmato nandakattherassa gāthā. Kā uppatti? Ayampi kira padumuttarassa bhagavato kāle haṃsavatīnagare mahāvibhavo seṭṭhi hutvā satthu santike dhammaṃ suṇanto satthāraṃ ekaṃ bhikkhuṃ bhikkhunovādakānaṃ aggaṭṭhāne ṭhapentaṃ disvā taṃ ṭhānantaraṃ patthetvā satasahassagghanikena vatthena bhagavantaṃ pūjetvā paṇidhānamakāsi, satthu bodhirukkhe padīpapūjañca pavatteti. So tato paṭṭhāya devamanussesu saṃsaranto kakusandhassa bhagavato kāle karavikasakuṇo hutvā madhurakūjitaṃ kūjanto satthāraṃ padakkhiṇaṃ akāsi. Aparabhāge mayūro hutvā aññatarassa paccekabuddhassa vasanaguhāya dvāre pasannamānaso divase divase tikkhattuṃ madhuravassitaṃ vassi, evaṃ tattha tattha puññāni katvā amhākaṃ bhagavato kāle sāvatthiyaṃ kulagehe nibbattitvā nandakoti laddhanāmo vayappatto satthu santike dhammaṃ sutvā paṭiladdhasaddho pabbajitvā vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 2.46.22-26)–
“Padumuttarabuddhassa bodhiyā pādaputtame;
pasannacitto sumano, tayo ukke adhārayiṃ.
“Satasahassito kappe, sohaṃ ukkamadhārayiṃ;
duggatiṃ nābhijānāmi, ukkadānassidaṃ phalaṃ.
“Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsanan”ti;
arahā pana hutvā vimuttisukhena vītināmento satthārā bhikkhunīnaṃ ovāde āṇatto ekasmiṃ uposathadivase pañca bhikkhunisatāni ekovādeneva arahattaṃ pāpesi; tena naṃ bhagavā bhikkhunovādakānaṃ aggaṭṭhāne ṭhapesi; athekadivasaṃ theraṃ sāvatthiyaṃ piṇḍāya carantaṃ aññatarā purāṇadutiyikā itthī kilesavasena oloketvā hasi; thero tassā taṃ kiriyaṃ disvā sarīrassa paṭikkūlavibhāvanamukhena dhammaṃ kathento–
279. “dhiratthu pūre duggandhe, mārapakkhe avassute;
navasotāni te kāye, yāni sandanti sabbadā.
280. “Mā purāṇaṃ amaññittho, māsādesi tathāgate;
saggepi te na rajjanti, kimaṅgaṃ pana mānuse.
281. “Ye ca kho bālā dummedhā, dummantī mohapārutā;
tādisā tattha rajjanti, mārakhittamhi bandhane.
282. “Yesaṃ rāgo ca doso ca, avijjā ca virājitā;
tādī tattha na rajjanti, chinnasuttā abandhanā”ti.– Gāthā abhāsi.
Tattha dhīti jigucchanatthe nipāto, ratthūti ra-kāro padasandhikaro, dhī atthu taṃ jigucchāmi tava dhikkāro hotūti attho. Pūreti-ādīni tassā dhikkātabbabhāvadīpanāni āmantanavacanāni. Pūreti ativiya jegucchehi nānākuṇapehi nānāvidha-asucīhi sampuṇṇe. Duggandheti kuṇapapūritattā eva sabhāvaduggandhe. Mārapakkheti yasmā visabhāgavatthu andhaputhujjanānaṃ ayonisomanasikāranimittatāya kilesamāraṃ vaḍḍheti, devaputtamārassa ca otāraṃ paviṭṭhaṃ deti. Tasmā mārassa pakkho hoti. Tena vuttaṃ “mārapakkhe”ti. Avassuteti sabbakālaṃ kilesāvassavanena tahiṃ tahiṃ asucinissandanena ca avassute. Idānissā navasotāni te kāye, yāni sandanti sabbadāti “akkhimhā akkhigūthako”ti-ādinā (su. ni. 199) vuttaṃ asucino avassavanaṭṭhānaṃ dasseti.
Evaṃ pana navachiddaṃ dhuvassavaṃ asucibharitaṃ kāyaṃ yathābhūtaṃ jānantī mā purāṇaṃ amaññitthoti purāṇaṃ ajānanakāle pavattaṃ hasitalapitaṃ kīḷitaṃ mā maññi, “idānipi evaṃ paṭipajjissatī”ti mā cintehi. Māsādesi tathāgateti yathā upanissayasampattiyā purimakā buddhasāvakā āgatā, yathā vā te sammāpaṭipattiyā gatā paṭipannā, yathā ca rūpārūpadhammānaṃ tathalakkhaṇaṃ tathadhamme ca ariyasaccāni āgatā adhigatā avabuddhā, tathā imepīti evaṃ tathā āgamanādi-atthena tathāgate ariyasāvake pakatisatte viya avaññāya kilesavasena ca upasaṅkamamānā māsādesi. Anāsādetabbatāya kāraṇamāha. Saggepi te na rajjanti, kimaṅgaṃ pana mānuseti sabbaññubuddhenāpi akkhānena pariyosāpetuṃ asakkuṇeyyasukhe saggepi te sāvakabuddhā na rajjanti, saṅkhāresu ādīnavassa suparidiṭṭhattā rāgaṃ na janenti, kimaṅgaṃ pana mīḷharāsisadise mānuse kāmaguṇe, tattha na rajjantīti vattabbameva natthi.
Ye ca khoti ye pana bālyappayogato bālā, dhammojapaññāya abhāvato dummedhā, asubhe subhānupassanena ducintitacintitāya dummantī, mohena aññāṇena sabbaso paṭicchāditacittatāya mohapārutā tādisā tathārūpā andhaputhujjanā, tattha tasmiṃ itthisaññite, mārakhittamhi bandhane mārena oḍḍite mārapāse, rajjanti rattā giddhā gadhitā mucchitā ajjhopannā tiṭṭhanti.
Virājitāti yesaṃ pana khīṇāsavānaṃ telañjanarāgo viya dummocanīyasabhāvo rāgo sapatto viya laddhokāso dussanasabhāvo doso aññāṇasabhāvā avijjā ca ariyamaggavirāgena sabbaso virājitā pahīnā samucchinnā, tādisā aggamaggasatthena chinnabhavanettisuttā tato eva katthacipi bandhanābhāvato abandhanā tattha tasmiṃ yathāvutte mārapāse na rajjanti. Evaṃ thero tassā itthiyā dhammaṃ kathetvā gato.

Nandakattheragāthāvaṇṇanā niṭṭhitā.