5. Jambukattheragāthāvaṇṇanā

Pañcapaññāsāti-ādikā āyasmato jambukattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto tissassa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto satthu sammāsambodhiṃ saddahanto bodhirukkhaṃ vanditvā bījanena pūjesi. So tena puññakammena devamanussesu saṃsaranto kassapassa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto sāsane pabbajitvā aññatarena upāsakena kārite ārāme āvāsiko hutvā viharati tena upaṭṭhīyamāno. Athekadivasaṃ eko khīṇāsavatthero lūkhacīvaradharo kesoharaṇatthaṃ araññato gāmābhimukho āgacchati, taṃ disvā so upāsako iriyāpathe pasīditvā kappakena kesamassūni ohārāpetvā paṇītabhojanaṃ bhojetvā sundarāni cīvarāni datvā “idheva, bhante, vasathā”ti vasāpeti. Taṃ disvā āvāsiko issāmaccherapakato khīṇāsavattheraṃ āha– “varaṃ te, bhikkhu, iminā pāpupāsakena upaṭṭhīyamānassa evaṃ idha vasanato aṅgulīhi kese luñcitvā acelassa sato gūthamuttāhārajīvanan”ti. Evañca pana vatvā tāvadeva vaccakuṭiṃ pavisitvā pāyāsaṃ vaḍḍhento viya hatthena gūthaṃ vaḍḍhetvā vaḍḍhetvā yāvadatthaṃ khādi, muttañca pivi. Iminā niyāmena yāvatāyukaṃ ṭhatvā kālaṅkatvā niraye paccitvā puna gūthamuttāhāro vasitvā tasseva kammassa vipākāvasesena manussesu uppannopi pañca jātisatāni nigaṇṭho hutvā gūthabhakkho ahosi.
Puna imasmiṃ buddhuppāde manussayoniyaṃ nibbattamānopi ariyūpavādabalena duggatakūle nibbattitvā thaññaṃ vā khīraṃ vā sappiṃ vā pāyamāno, taṃ chaḍḍetvā muttameva pivati, odanaṃ bhojiyamāno, taṃ chaḍḍetvā gūthameva khādati, evaṃ gūthamuttaparibhogena vaḍḍhanto vayappattopi tadeva paribhuñjati. Manussā tato vāretuṃ asakkontā pariccajiṃsu. So ñātakehi pariccatto naggapabbajjaṃ pabbajitvā na nhāyati, rajojalladharo kesamassūni luñcitvā aññe iriyāpathe paṭikkhipitvā ekapādena tiṭṭhati, nimantanaṃ na sādiyati, māsopavāsaṃ adhiṭṭhāya puññatthikehi dinnaṃ bhojanaṃ māse māse ekavāraṃ kusaggena gahetvā divā jivhaggena lehati, rattiyaṃ pana “allagūthaṃ sappāṇakan”ti akhāditvā sukkhagūthameva khādati, evaṃ karontassa pañcapaññāsavassāni vītivattāni mahājano “mahātapo paramappiccho”ti maññamāno tanninno tappoṇo ahosi.
Atha bhagavā tassa hadayabbhantare ghaṭe padīpaṃ viya arahattūpanissayaṃ pajjalantaṃ disvā sayameva tattha gantvā dhammaṃ desetvā sotāpattiphale patiṭṭhāpetvā, ehibhikkhūpasampadāya laddhūpasampadaṃ vipassanaṃ ussukkāpetvā arahatte patiṭṭhāpesi. Ayamettha saṅkhepo. Vitthāro pana dhammapade “māse māse kusaggenā”ti gāthāvaṇṇanāya (dha. pa. aṭṭha. 1.jambukattheravatthu) vuttanayena veditabbo. Arahatte pana patiṭṭhito parinibbānakāle “ādito micchā paṭipajjitvāpi sammāsambuddhaṃ nissāya sāvakena adhigantabbaṃ mayā adhigatan”ti dassento–
283. “Pañcapaññāsavassāni, rajojallamadhārayiṃ;
bhuñjanto māsikaṃ bhattaṃ, kesamassuṃ alocayiṃ.
284. “Ekapādena aṭṭhāsiṃ, āsanaṃ parivajjayiṃ;
sukkhagūthāni ca khādiṃ, uddesañca na sādiyiṃ.
285. “Etādisaṃ karitvāna, bahuṃ duggatigāminaṃ;
vuyhamāno mahoghena, buddhaṃ saraṇamāgamaṃ.
286. “Saraṇagamanaṃ passa, passa dhammasudhammataṃ;
tisso vijjā anuppattā, kataṃ buddhassa sāsanan”ti.–

Imā catasso gāthā abhāsi.

Tattha pañcapaññāsavassāni, rajojallamadhārayinti naggapabbajjūpagamanena nhānapaṭikkhepato pañcādhikāni paññāsavassāni sarīre laggaṃ āgantukareṇusaṅkhātaṃ rajo, sarīramalasaṅkhātaṃ jallañca kāyena dhāresiṃ. Bhuñjanto māsikaṃ bhattanti rattiyaṃ gūthaṃ khādanto lokavañcanatthaṃ māsopavāsiko nāma hutvā puññatthikehi dinnaṃ bhojanaṃ māse māse ekavāraṃ jivhagge paṭhanavasena bhuñjanto alocayinti tādisacchārikāpakkhepena sithilamūlaṃ kesamassuṃ aṅgulīhi luñcāpesiṃ.
Ekapādena aṭṭhāsiṃ, āsanaṃ parivajjayinti sabbena sabbaṃ āsanaṃ nisajjaṃ parivajjesiṃ, tiṭṭhanto ca ubho hatthe ukkhipitvā ekeneva pādena aṭṭhāsiṃ. Uddesanti nimantanaṃ. Udissakatanti keci. Na sādiyinti na sampaṭicchiṃ paṭikkhipinti attho.
Etādisaṃ karitvāna, bahuṃ duggatigāminanti etādisaṃ evarūpaṃ vipākanibbattanakaṃ duggatigāminaṃ bahuṃ pāpakammaṃ purimajātīsu idha ca katvā uppādetvā. Vuyhamāno mahoghenāti kāmoghādinā mahatā oghena visesato diṭṭhoghena apāyasamuddaṃ pati-ākaḍḍhiyamāno, buddhaṃ saraṇamāgamanti tādisena puññakammacchiddena kicchena manussattabhāvaṃ labhitvā idāni puññabalena buddhaṃ “saraṇan”ti āgamāsiṃ, “sammāsambuddho bhagavā”ti aveccapasādena satthari pasīdiṃ. Saraṇagamanaṃ passa, passa dhammasudhammatanti āyatanagataṃ mama saraṇagamanaṃ passa, passa sāsanadhammassa ca sudhammataṃ yohaṃ tathāmicchāpaṭipannopi ekovādeneva satthārā edisaṃ sampattiṃ sampāpito. “Tisso vijjā”ti-ādinā taṃ sampattiṃ dasseti tenāha (apa. thera 2.46.17-21)–
“Tissassāhaṃ bhagavato, bodhirukkhamavandiyaṃ;
paggayha bījaniṃ tattha, sīhāsanamabījahaṃ.
“Dvenavute ito kappe, sīhāsanamabījahaṃ;
duggatiṃ nābhijānāmi, bījanāya idaṃ phalaṃ.
“Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsanan”ti;

jambukattheragāthāvaṇṇanā niṭṭhitā;