7. Kātiyānattheragāthāvaṇṇanā

Uṭṭhehīti-ādikā āyasmato kātiyānattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinitvā imasmiṃ buddhuppāde sāvatthiyaṃ aññatarassa kosiyagottassa brāhmaṇassa putto hutvā nibbatto, mātugottavasena pana kātiyānoti laddhanāmo vayappatto sāmaññakānittherassa gihisahāyo theraṃ disvā pabbajito samaṇadhammaṃ karonto rattiṃ “niddābhibhavaṃ vinodessāmī”ti caṅkamaṃ āruhi. So caṅkamanto niddāya abhibhūto pacalāyamāno paripatitvā tattheva anantarahitāya bhūmiyā nipajji, satthā tassa taṃ pavattiṃ disvā sayaṃ tattha gantvā ākāse ṭhatvā “kātiyānā”ti saññaṃ adāsi. So satthāraṃ disvā uṭṭhahitvā vanditvā saṃvegajāto aṭṭhāsi. Athassa satthā dhammaṃ desento–
411. “Uṭṭhehi nisīda kātiyāna, mā niddābahulo ahu jāgarassu;
mā taṃ alasaṃ pamattabandhu, kūṭeneva jinātu maccurājā.
412. “Seyyathāpi mahāsamuddavego, evaṃ jātijarāti vattate taṃ;
so karohi sudīpamattano tvaṃ, na hi tāṇaṃ tava vijjateva aññaṃ.
413. “Satthā hi vijesi maggametaṃ, saṅgā jātijarābhayā atītaṃ;
pubbāpararattamappamatto, anuyuñjassu daḷhaṃ karohi yogaṃ.
414. “Purimāni pamuñca bandhanāni, saṅghāṭikhuramuṇḍabhikkhabhojī;
mā khiḍḍāratiñca mā niddaṃ, anuyuñjittha jhāya kātiyāna.
415. “Jhāyāhi jināhi kātiyāna, yogakkhemapathesu kovidosi;
pappuyya anuttaraṃ visuddhiṃ, parinibbāhisi vārināva joti.
416. “Pajjotakaro parittaraṃso, vātena vinamyate latāva;
evampi tuvaṃ anādiyāno, māraṃ indasagotta niddhunāhi;
so vedayitāsu vītarāgo, kālaṃ kaṅkha idheva sītibhūto”ti.–

Imā gāthā abhāsi.

Tattha uṭṭhehīti niddūpagamanato uṭṭhahanto uṭṭhānavīriyaṃ karohi. Yasmā nipajjā nāma kosajjapakkhiyā, tasmā mā sayi. Nisīdāti pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā nisīda. Kātiyānāti taṃ nāmena ālapati. Mā niddābahulo ahūti niddābahulo niddābhibhūto mā ahu. Jāgarassūti jāgara, jāgariyamanuyutto hohi. Mā taṃ alasanti jāgariyaṃ ananuyuñjantaṃ taṃ alasaṃ kusītaṃ pamattabandhu maccurājā kūṭeneva adduhanena viya nesādo migaṃ vā pakkhiṃ vā jarārogehi mā jinātu mā abhibhavatu, mā ajjhottharatūti attho.
Seyyathāpīti seyyathā api. Mahāsamuddavegoti mahāsamuddassa ūmivego. Evanti yathā nāma mahāsamudda-ūmivego uparūpari uṭṭhahanto taṃ abhikkamituṃ asakkontaṃ purisaṃ abhibhavati, evaṃ jāti jarā ca kosajjābhibhūtaṃ taṃ ativattate uparūpari ajjhottharati. So karohīti so tvaṃ, kātiyāna, catūhi oghehi anajjhottharaṇīyaṃ arahattaphalasaṅkhātaṃ sudīpaṃ attano karohi attano santāne uppādehi. Na hi tāṇaṃ tava vijjateva aññanti ti hetu-atthe nipāto. Yasmā tato aggaphalato aññaṃ tava tāṇaṃ nāma idha vā huraṃ vā na upalabbhati, tasmā taṃ arahattasaṅkhātaṃ sudīpaṃ karohīti.
Satthā hi vijesi maggametanti yaṃ sādhetuṃ avisahantā yato parājitā puthū aññatitthiyā, tadetaṃ tassa sudīpassa kāraṇabhūtaṃ pañcavidhasaṅgato jāti-ādibhayato ca atītaṃ ariyamaggaṃ devaputtamārādike abhibhavitvā tuyhaṃ satthā vijesi sādhesi. Yasmā satthu santakaṃ nāma sāvakena adhigantabbaṃ na vissajjetabbaṃ, tasmā tassa adhigamāya pubbarattāpararattaṃ purimayāmaṃ pacchimayāmañca appamatto sato sampajāno hutvā anuyuñja yogaṃ bhāvanaṃ daḷhañca karohi.
Purimāni pamuñca bandhanānīti purimakāni gihikāle ābaddhāni gihibandhanāni kāmaguṇabandhanāni pamuñca vissajjehi, tattha anapekkho hohi. Saṅghāṭikhuramuṇḍabhikkhabhojīti saṅghāṭidhārī khurena katasiramuṇḍo bhikkhāhārabhojī, tividhampetaṃ purimabandhanapamokkhassa khiḍḍāratiniddānanuyogassa ca kāraṇavacanaṃ. Yasmā tvaṃ saṅghāṭipāruto muṇḍo bhikkhāhāro jīvati, tasmā te kāmasukhānuyogo khiḍḍāratiniddānuyogo ca na yuttoti tato purimāni pamuñca bandhanāni khiḍḍāratiṃ niddañca mānuyuñjitthāti yojanā. Jhāyāti jhāyassu ārammaṇūpanijjhānaṃ anuyuñja.
Taṃ pana anuyuñjanto yena jhānena jhāyato kilesā sabbaso jitā honti, taṃ lakkhaṇūpanijjhānaṃ anuyuñjāti dassento “jhāyāhi jināhī”ti āha. Yogakkhemapathesu kovidosīti catūhi yogehi khemassa nibbānassa pathabhūtesu bodhipakkhiyadhammesu kusalo cheko asi, tasmā bhāvanaṃ ussukkāpento anuttaraṃ uttararahitaṃ, visuddhiṃ nibbānaṃ arahattañca pappuyya pāpuṇitvā pana tvaṃ parinibbāhisi. Vārināva jotīti mahatā salilavuṭṭhinipātena aggikhandho viya ariyamaggavuṭṭhinipātena parinibbāyissati.
Pajjotakaroti pajjotiṃ karo padīpo. Parittaraṃsoti khuddakacciko. Vinamyateti vinamīyati apaniyyati. Latāvāti valli viya. Idaṃ vuttaṃ hoti– yathā vaṭṭi-ādipaccayavekallena parittaraṃso mandapabho padīpo appikā latā vā vātena vidhamiyyati viddhaṃsiyyati, evaṃ tuvampi. Kosiyagottatāya, indasagotta, indasamānagottaṃ. Māraṃ tassa vase anāvattanā anupādānato ca anādiyāno, niddhunāhi vidhamehi viddhaṃsehi. Evaṃ pana viddhaṃsamāno so tvaṃ vedayitāsu sabbāsu vedanāsu vigatacchandarāgo idheva imasmiṃyeva attabhāve sabbakilesadarathapariḷāhābhāvena sītibhūto nibbuto attano parinibbānakālaṃ kaṅkha āgamehīti Evaṃ satthārā anupādisesaṃ nibbānaṃ pāpetvā desanāya katāya thero desanāvasāne vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi. Arahattaṃ pana patvā satthārā desitaniyāmeneva imā gāthā abhāsi. Tā eva imā gāthā therassa aññābyākaraṇañca jātā.

Kātiyānattheragāthāvaṇṇanā niṭṭhitā.