8. Migajālattheragāthāvaṇṇanā

Sudesitoti-ādikā āyasmato migajālattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto imasmiṃ buddhuppāde sāvatthiyaṃ visākhāya mahā-upāsikāya putto hutvā nibbatti, migajālotissa nāmaṃ ahosi. So vihāraṃ gantvā abhiṇhaso dhammassavanena paṭiladdhasaddho pabbajitvā vipassanaṃ vaḍḍhetvā arahattaṃ patvā aññaṃ byākaronto–
417. “Sudesito cakkhumatā, buddhenādiccabandhunā;
sabbasaṃyojanātīto, sabbavaṭṭavināsano.
418. “Niyyāniko uttaraṇo, taṇhāmūlavisosano;
visamūlaṃ āghātanaṃ, chetvā pāpeti nibbutiṃ.
419. “Aññāṇamūlabhedāya, kammayantavighāṭano;
viññāṇānaṃ pariggahe, ñāṇavajiranipātano.
420.
“Vedanānaṃ viññāpano, upādānappamocano;
bhavaṃ aṅgārakāsuṃva, ñāṇena anupassano.
421. “Mahāraso sugambhīro, jarāmaccunivāraṇo;
ariyo aṭṭhaṅgiko maggo, dukkhūpasamano sivo.
422. “Kammaṃ kammanti ñatvāna, vipākañca vipākato;
paṭiccuppannadhammānaṃ, yathāvālokadassano;
mahākhemaṅgamo santo, pariyosānabhaddako”ti.– Imā gāthā abhāsi.
Tattha sudesitoti suṭṭhu desito, veneyyajjhāsayānurūpaṃ diṭṭhadhammikasamparāyikaparamatthānaṃ yāthāvato vibhāvanavasena desitoti attho. Atha vā sudesitoti sammā desito, pavattinivattīnaṃ tadubhayahetūnañca aviparītato pakāsanavasena bhāsito svākhyātoti attho. Cakkhumatāti maṃsacakkhu, dibbacakkhu, paññācakkhu, buddhacakkhu, samantacakkhūti imehi pañcahi cakkhūhi cakkhumatā. Buddhenāti sabbaññubuddhena. Ādiccabandhunāti ādiccagottena. Duvidho hi loke khattiyavaṃso– ādiccavaṃso, somavaṃsoti. Tattha ādiccavaṃso, okkākarājavaṃsoti jānitabbaṃ. Tato sañjātatāya sākiyā ādiccagottāti bhagavā “ādiccabandhū”ti vuccati. Atha vā ādiccassa bandhūtipi bhagavā ādiccabandhu, svāyamattho heṭṭhā vuttoyeva. Kāmarāgasaṃyojanādīnaṃ sabbesaṃ saṃyojanānaṃ samatikkamanabhāvato sabbasaṃyojanātīto tato eva kilesakammavipākavaṭṭānaṃ vināsanato viddhaṃsanato sabbavaṭṭavināsano, saṃsāracārakato niyyānato niyyāniko, saṃsāramahoghato samuttaraṇaṭṭhena uttaraṇo, kāmataṇhādīnaṃ sabbataṇhānaṃ mūlaṃ avijjaṃ ayoniso manasikārañca visoseti sukkhāpetīti taṇhāmūlavisosano, tiṇṇampi vedānaṃ sampaṭivedhassa viddhaṃsanato visassa dukkhassa kāraṇattā visamūlaṃ, sattānaṃ byasanuppattiṭṭhānatāya āghātanaṃ kammaṃ kilesaṃ vā chetvā samucchinditvā nibbutiṃ nibbānaṃ pāpeti.
Aññāṇassa mūlaṃ ayoniso manasikāro āsavā ca “āsavasamudayā avijjāsamudayo”ti (ma. ni. 1.103) hi vuttaṃ, tassa bhedāya vajirūpamañāṇena bhindanatthāya. Atha vā “avijjāpaccayā saṅkhārā”ti-ādivacanato (vibha. 225-226; saṃ. ni. 2.1) aññāṇaṃ mūlaṃ etassāti aññāṇamūlaṃ, bhavacakkaṃ, tassa maggañāṇavajirena padālanatthaṃ desitoti sambandho. Kammayantavighāṭanoti kammaghaṭitassa attabhāvayantassa viddhaṃsano. Viññāṇānaṃ pariggaheti kāmabhavādīsu yathāsakakammunā viññāṇaggahaṇe upaṭṭhiteti vacanaseso. Tattha tattha hi bhave paṭisandhiyā gahitāya taṃtaṃbhavanissitaviññāṇānipi gahitāneva honti. Ñāṇavajiranipātanoti ñāṇavajirassa nipāto, ñāṇavajiraṃ nipātetvā tesaṃ padāletā. Lokuttaradhammo hi uppajjamāno sattamabhavādīsu uppajjanārahāni viññāṇāni bhindattameva uppajjatīti.
Vedanānaṃ viññāpanoti sukhādīnaṃ tissannaṃ vedanānaṃ yathākkamaṃ dukkhasallāniccavasena yāthāvato pavedako. Upādānappamocanoti kāmupādānādīhi catūhipi upādānehi cittasantānassa vimocako. Bhavaṃ aṅgārakāsuṃva, ñāṇena anupassanoti kāmabhavādinavavidhampi bhavaṃ ekādasahi aggīhi ādittabhāvato sādhikaporisaṃ aṅgārakāsuṃ viya maggañāṇena anupaccakkhato dassetā.
Santapaṇītabhāvato atittikaraṭṭhena mahāraso pariññādivasena vā mahākiccatāya sāmaññaphalavasena mahāsampattitāya ca mahāraso, anupacitasambhārehi duravagāhatāya alabbhaneyyapatiṭṭhatāya ca suṭṭhu gambhīro jarāmaccunivāraṇo, āyatiṃ bhavābhinipphattiyā nivattanena jarāya maccuno ca paṭisedhako. Idāni yathāvuttaguṇavisesayuttaṃ dhammaṃ sarūpato dassento “ariyo aṭṭhaṅgiko”ti vatvā punapi tassa katipaye guṇe vibhāvetuṃ “dukkhūpasamano sivo”ti-ādimāha. Tassattho– parisuddhaṭṭhena ariyo, sammādiṭṭhi-ādi-aṭṭhadhammasamodhānatāya aṭṭhaṅgiko, nibbānagavesanaṭṭhena maggo sakalavaṭṭadukkhavūpasamanaṭṭhena dukkhavūpasamano, khemaṭṭhena sivo.
Yathā ito bāhirakasamaye asammāsambuddhapaveditattā kammavipāko vipallāso siyāti evaṃ avipallāsetvā paṭiccuppannadhammānaṃ paṭiccasamuppannesu dhammesu kammaṃ kammanti vipākañca vipākato ñatvāna pubbabhāgañāṇena jānanahetu sassatucchedaggāhānaṃ vidhamanena yāthāvato ālokadassano takkarassa lokuttarañāṇālokassa dassano. Kenaci kañci kadācipi anupaddutattā mahākhemaṃ nibbānaṃ gacchati satte gameti cāti mahākhemaṅgamo, sabbakilesadarathapariḷāhavūpasamanato santo, akuppāya cetovimuttiyā anupādisesāya ca nibbānadhātuyā pāpanena pariyosānabhaddako sudesito cakkhumatāti yojanā.
Evaṃ thero nānānayehi ariyadhammaṃ pasaṃsanto tassa dhammassa attanā adhigatabhāvaṃ aññāpadesena pakāsesi.

Migajālattheragāthāvaṇṇanā niṭṭhitā.