9. Purohitaputtajentattheragāthāvaṇṇanā

Jātimadena mattohanti-ādikā āyasmato jentattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinitvā imasmiṃ buddhuppāde sāvatthiyaṃ kosalarañño purohitassa putto hutvā nibbatti, tassa jentoti nāmaṃ ahosi. So vayappatto jātimadena bhoga-issariyarūpamadena ca matto aññe hīḷento garuṭṭhāniyānampi apacitiṃ akaronto mānathaddho vicarati. So ekadivasaṃ satthāraṃ mahatiyā parisāya parivutaṃ dhammaṃ desentaṃ disvā upasaṅkamanto “sace maṃ samaṇo gotamo paṭhamaṃ ālapissati, ahampi ālapissāmi; no ce, nālapissāmī”ti cittaṃ uppādetvā upasaṅkamitvā ṭhito bhagavati paṭhamaṃ anālapante sayampi mānena anālapitvā gamanākāraṃ dassesi. Taṃ bhagavā–
“Na mānaṃ brāhmaṇa sādhu, atthikassīdha brāhmaṇa;
yena atthena āgacchi, tamevamanubrūhaye”ti. (Saṃ. ni. 1.201)–

Gāthāya ajjhabhāsi. So “cittaṃ me samaṇo gotamo jānātī”ti abhippasanno bhagavato pādesu sirasā nipatitvā paramanipaccākāraṃ katvā–

“Kesu na mānaṃ kayirātha, kesu cassa sagāravo;
kyassa apacitā assu, kyassu sādhu supūjitā”ti.–

Pucchi. Tassa bhagavā–

“Mātari pitari cāpi, atho jeṭṭhamhi bhātari;
ācariye catutthamhi, samaṇabrāhmaṇesu ca.
“Tesu na mānaṃ kayirātha, tesu assa sagāravo;
kyassa apacitā assu, tyassu sādhu supūjitā.
“Arahante sītibhūte, katakicce anāsave;
nihacca mānaṃ atthaddho, te namasse anuttare”ti. (Saṃ. ni. 1.201)–

Pañhaṃ vissajjento dhammaṃ desesi. So tāya desanāya sotāpanno hutvā pabbajitvā vipassanāya kammaṃ karonto arahattaṃ patvā attano paṭipattikittanamukhena aññaṃ byākaronto–

423. “Jātimadena mattohaṃ, bhoga-issariyena ca;
saṇṭhānavaṇṇarūpena, madamatto acārihaṃ.
424. “Nāttano samakaṃ kañci, atirekañca maññisaṃ;
atimānahato bālo, patthaddho ussitaddhajo.
425. “Mātaraṃ pitarañcāpi, aññepi garusammate;
na kañci abhivādesiṃ, mānatthaddho anādaro.
426. “Disvā vināyakaṃ aggaṃ, sārathīnaṃ varuttamaṃ;
tapantamiva ādiccaṃ, bhikkhusaṅghapurakkhataṃ.
427. “Mānaṃ madañca chaḍḍetvā, vippasannena cetasā;
sirasā abhivādesiṃ, sabbasattānamuttamaṃ.
428. “Atimāno ca omāno, pahīnā susamūhatā;
asmimāno samucchinno, sabbe mānavidhā hatā”ti.–

Imā gāthā abhāsi.

Tattha jātimadena mattohanti ahaṃ udicce brāhmaṇakule nibbatto, “na mādiso ubhato sujāto añño atthī”ti kulamānena matto mānathaddho acārinti yojanā. Bhoga-issariyena cāti vibhavena ādhipaccena ca hetubhūtena bhogasampadañca issariyasampadañca paṭicca uppannamadena matto ahaṃ acārinti yojanā. Saṇṭhānavaṇṇarūpenāti saṇṭhānaṃ ārohapariṇāhasampatti, vaṇṇo odātasāmatādichavisampatti, rūpaṃ aṅgapaccaṅgasobhā. Idhāpi vuttanayena yojanā veditabbā. Madamattoti vuttappakārato aññenapi madena matto.
Nāttano samakaṃ kañcīti attano samakaṃ sadisaṃ jāti-ādīhi samānaṃ atirekaṃ vā kañci na maññisaṃ na maññiṃ, mayā samānampi na maññiṃ, kuto adhikanti adhippāyo. Atimānahato bāloti bālo ahaṃ tato bālabhāvato atimānena khatūpahatakusalācāro, tato eva patthaddho ussitaddhajo thambhavasena garūnampi nipaccakārassa akaraṇato bhusaṃ thaddho anonamanathaddhajāto ussitamānaddhajo.
Vuttamevatthaṃ pākaṭataraṃ kātuṃ “mātaran”ti-ādi vuttaṃ. Tattha aññeti jeṭṭhabhātu-ādike, samaṇabrāhmaṇe ca. Garusammateti garūti sammate garuṭṭhāniye. Anādaroti ādararahito.
Disvā vināyakaṃ agganti evaṃ mānathaddho hutvā vicaranto diṭṭhadhammikasamparāyikaparamatthehi veneyyānaṃ vinayanato sayambhutāya nāyakabhāvato ca vināyakaṃ. Sadevake loke sīlādiguṇehi seṭṭhabhāvato aggaṃ. Purisadammānaṃ accantatāya damanato sārathīnaṃ varuttamaṃ, ativiya uttamaṃ byāmappabhādi-obhāsena ādiccamiva tapantaṃ, obhāsantaṃ bhikkhusaṅghapurakkhataṃ dhammaṃ desentaṃ sabbasattānaṃ uttamaṃ satthāraṃ disvā buddhānubhāvena santajjito “ahameva seṭṭho, aññe hīnā”ti pavattamānaṃ bhogamadādimadañca chaḍḍetvā pahāya vippasannena cetasā sirasā abhivādesinti yojanā. Kathaṃ panāyaṃ mānathaddho samāno satthu dassanamattena mānaṃ pahāsīti? Na kho panetaṃ evaṃ daṭṭhabbaṃ. Satthu dassanamattena mānaṃ na pahāsi “na mānaṃ, brāhmaṇa, sādhū”ti-ādikāya pana desanāya mānaṃ pahāsi. Taṃ sandhāya vuttaṃ “mānaṃ madañca chaḍḍetvā, vippasannena cetasā. Sirasā abhivādesin”ti. Vippasannena cetasāti ca itthambhūtalakkhaṇe karaṇavacanaṃ daṭṭhabbaṃ.
“Ahameva seṭṭho”ti pavatto māno atimāno. “Ime pana nihīnā”ti aññe hīnato dahantassa māno “omāno”ti vadanti. “Seyyohamasmī”ti pana aññaṃ atikkamitvā attānaṃ seyyato dahantassa pavatto seyyamāno atimāno. “Hīnohamasmī”ti pavatto hīnamāno omāno. Pahīnā susamūhatāti heṭṭhimamaggehi pahīnā hutvā aggamaggena suṭṭhu samugghāṭitā. Asmimānoti “esohamasmī”ti khandhe “ahan”ti gahaṇavasena pavattamāno. Sabbeti na kevalaṃ atimāna-omāna-asmimānā eva, atha kho seyyassa seyyamānādayo navavidhā antarabhedena anekavidhā ca sabbe mānavidhā mānakoṭṭhāsā hatā aggamaggena samugghāṭitāti.

Purohitaputtajentattheragāthāvaṇṇanā niṭṭhitā.