10. Sumanattheragāthāvaṇṇanā

Yadā navo pabbajitoti-ādikā āyasmato sumanattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto sikhissa bhagavato kāle mālākārakule nibbattitvā viññutaṃ patto ekadivasaṃ sikhiṃ bhagavantaṃ passitvā pasannamānaso sumanapupphehi pūjaṃ akāsi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde aññatarassa upāsakassa gehe paṭisandhiṃ gaṇhi. So ca upāsako āyasmato anuruddhattherassa upaṭṭhāko ahosi. Tassa ca tato pubbe jātājātā dārakā mariṃsu. Tena so “sacāhaṃ idāni ekaṃ puttaṃ labhissāmi, ayyassa anuruddhattherassa santike pabbājessāmī”ti cittaṃ uppādesi. So ca dasamāsaccayena jāto arogoyeva hutvā anukkamena vaḍḍhento sattavassiko ahosi, taṃ pitā therassa santike pabbājesi. So pabbajitvā tato paripakkañāṇattā vipassanāya kammaṃ karonto nacirasseva chaḷabhiñño hutvā theraṃ upaṭṭhahanto “pānīyaṃ āharissāmī”ti ghaṭaṃ ādāya iddhiyā anotattadahaṃ agamāsi. Atheko micchādiṭṭhiko nāgarājā anotattadahaṃ paṭicchādento sattakkhattuṃ bhogena parikkhipitvā upari mahantaṃ phaṇaṃ katvā sumanassa pānīyaṃ gahetuṃ okāsaṃ na deti. Sumano garuḷarūpaṃ gahetvā taṃ nāgarājaṃ abhibhavitvā pānīyaṃ gahetvā therassa vasanaṭṭhānaṃ uddissa ākāsena gacchati. Taṃ satthā jetavane nisinno tathā gacchantaṃ disvā dhammasenāpatiṃ āmantetvā, “sāriputta, imaṃ passā”ti-ādinā catūhi gāthāhi tassa guṇe abhāsi. Atha sumanatthero–
429. “Yadā navo pabbajito, jātiyā sattavassiko;
iddhiyā abhibhotvāna, pannagindaṃ mahiddhikaṃ.
430. “Upajjhāyassa udakaṃ, anotattā mahāsarā;
āharāmi tato disvā, maṃ satthā etadabravi.
431. “Sāriputta imaṃ passa, āgacchantaṃ kumārakaṃ;
udakakumbhamādāya, ajjhattaṃ susamāhitaṃ.
432. “Pāsādikena vattena, kalyāṇa-iriyāpatho;
sāmaṇeronuruddhassa, iddhiyā ca visārado.
433. “Ājānīyena ājañño, sādhunā sādhukārito;
vinīto anuruddhena, katakiccena sikkhito.
434. “So patvā paramaṃ santiṃ, sacchikatvā akuppataṃ;
sāmaṇero sa sumano, mā maṃ jaññāti icchatī”ti.–

Aññābyākaraṇavasena cha gāthā abhāsi.

Tattha ādito dve gāthā sumanatthereneva bhāsitā, itarā catasso taṃ pasaṃsantena satthārā bhāsitā. Tā sabbā ekajjhaṃ katvā sumanatthero pacchā aññābyākaraṇavasena abhāsi. Tattha pannagindanti nāgarājaṃ. Tatoti tattha, yadā navo pabbajito jātiyā sattavassiko iddhibalena mahiddhikaṃ nāgarājaṃ abhibhavitvā anotattadahato upajjhāyassa pānīyaṃ āharāmi, tasmiṃ kāleti attho.
Maṃ uddissa mayhaṃ satthā etadabravi, taṃ dassento, “sāriputta, imaṃ passā”ti-ādimāha. Ajjhattaṃ susamāhitanti visayajjhattabhūtena aggaphalasamādhinā suṭṭhu samāhitaṃ.
Pāsādikena vattenāti passantānaṃ pasādāvahena ācāravattena, karaṇatthe idaṃ karaṇavacanaṃ. Kalyāṇa-iriyāpathoti sampanniriyāpatho. Pāsādikena vattenāti vā itthambhūtalakkhaṇe karaṇavacanaṃ. Samaṇassa bhāvo sāmaṇyaṃ, sāmaññanti attho. Tadatthaṃ īrati pavattatīti sāmaṇero, samaṇuddeso. Iddhiyā ca visāradoti iddhiyampi byatto sukusalo. Ājānīyenāti purisājānīyena. Attahitaparahitānaṃ sādhanato sādhunā katakiccena anuruddhena sādhu ubhayahitasādhako, suṭṭhu vā ājañño kārito damito. Aggavijjāya vinīto asekkhabhāvāpādanena sikkhito sikkhāpitoti attho.
So sāmaṇero sumano paramaṃ santiṃ nibbānaṃ patvā aggamaggādhigamena adhigantvā sacchikatvā attapaccakkhaṃ katvā akuppataṃ arahattaphalaṃ appicchabhāvassa paramukkaṃsagatattā mā maṃ jaññāti maṃ “ayaṃ khīṇāsavo”ti vā “chaḷabhiñño”ti vā kocipi mā jāneyyāti icchati abhikaṅkhatīti.

Sumanattheragāthāvaṇṇanā niṭṭhitā.