11. Nhātakamunittheragāthāvaṇṇanā

Vātarogābhinītoti-ādikā āyasmato nhātakamunissa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinitvā imasmiṃ buddhuppāde rājagahe brāhmaṇakule nibbattitvā vayappatto vijjāṭṭhānādīsu nipphattiṃ gato nhātakalakkhaṇayogena nhātakoti paññāyittha. So tāpasapabbajjaṃ pabbajitvā rājagahassa tiyojanappamāṇe ṭhāne araññāyatane nīvārehi yāpento aggiṃ paricārayamāno vasati. Tassa satthā ghaṭe viya padīpaṃ hadayabbhantare pajjalantaṃ arahattūpanissayaṃ disvā assamapadaṃ agamāsi. So bhagavantaṃ disvā haṭṭhatuṭṭho attano upakappananiyāmena āhāraṃ upanesi. Taṃ bhagavā paribhuñji. Evaṃ tayo divase datvā catutthadivase “bhagavā tumhe paramasukhumālā, kathaṃ iminā āhārena yāpethā”ti āha. Tassa satthā ariyasantosaguṇaṃ pakāsento dhammaṃ desesi. Tāpaso taṃ sutvā sotāpanno hutvā pabbajitvā arahattaṃ pāpuṇi. Bhagavā taṃ arahatte patiṭṭhapetvā gato. So pana tattheva viharanto aparabhāge vātābādhena upadduto ahosi. Satthā tattha gantvā paṭisanthāramukhena tassa vihāraṃ pucchanto–
435. “Vātarogābhinīto tvaṃ, viharaṃ kānane vane;
paviddhagocare lūkhe, kathaṃ bhikkhu karissasī”ti.– Gāthamāha. Atha thero–
436. “Pītisukhena vipulena, pharitvāna samussayaṃ;
lūkhampi abhisambhonto, viharissāmi kānane.
437. “Bhāvento satta bojjhaṅge, indriyāni balāni ca;
jhānasokhummasampanno, viharissaṃ anāsavo.
438. “Vippamuttaṃ kilesehi, suddhacittaṃ anāvilaṃ;
abhiṇhaṃ paccavekkhanto, viharissaṃ anāsavo.
439. “Ajjhattañca bahiddhā ca, ye me vijjiṃsu āsavā;
sabbe asesā ucchinnā, na ca uppajjare puna.
440. “Pañcakkhandhā pariññātā, tiṭṭhanti chinnamūlakā;
dukkhakkhayo anuppatto, natthi dāni punabbhavo”ti.–

Imāhi sesagāthāhi attano vihāraṃ satthu pavedesi.

Tattha jhānasokhummasampannoti jhānasukhumabhāvena samannāgato. Jhānasukhumaṃ nāma arūpajjhānaṃ, tasmā aṭṭhasamāpattilābhimhīti vuttaṃ hoti. Tena attano ubhatobhāgavimuttitaṃ dasseti. Apare panāhu– “sokhummanti aggamaggaphalesu adhipaññāsikkhā adhippetā, tato jhānaggahaṇena attano ubhatobhāgavimuttitaṃ vibhāvetī”ti. Vippamuttaṃ kilesehīti paṭippassaddhivimuttiyā sabbakilesehi vimuttaṃ, tato eva suddhacittaṃ, anāvilasaṅkappatāya anāvilaṃ, tīhipi padehi arahattaphalacittameva vadati. Sesaṃ heṭṭhā vuttanayameva. Imameva ca therassa aññābyākaraṇaṃ ahosīti.

Nhātakamunittheragāthāvaṇṇanā niṭṭhitā.