7. Sattakanipāto

1. Sundarasamuddattheragāthāvaṇṇanā

Sattakanipāte alaṅkatāti-ādikā āyasmato sundarasamuddattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinitvā imasmiṃ buddhuppāde rājagahe aññatarassa mahāvibhavassa seṭṭhino putto hutvā nibbatti. Samuddotissa nāmaṃ ahosi. Rūpasampattiyā pana sundarasamuddoti paññāyittha. So paṭhamavaye ṭhito bhagavato rājagahappavese buddhānubhāvaṃ disvā, paṭiladdhasaddho nissaraṇajjhāsayatāya pabbajitvā, laddhūpasampado samādinnadhutadhammo rājagahato sāvatthiṃ gantvā, kalyāṇamittassa santike vipassanācāraṃ uggahetvā, kammaṭṭhānaṃ anuyuñjanto viharati. Tassa mātā rājagahe ussavadivase aññe seṭṭhiputte sapajāpatike alaṅkatapaṭiyatte ussavakīḷaṃ kīḷante disvā, puttaṃ anussaritvā rodati. Taṃ disvā aññatarā gaṇikā rodanakāraṇaṃ pucchi. Sā tassā taṃ kāraṇaṃ kathesi. Taṃ sutvā gaṇikā “ahaṃ taṃ ānessāmi, passa tāva mama itthibhāvan”ti vatvā “yadi evaṃ taṃyeva tassa pajāpatiṃ katvā imassa kulassa sāminiṃ karissāmī”ti tāya bahuṃ dhanaṃ datvā vissajjitā mahatā parivārena sāvatthiṃ gantvā, therassa piṇḍāya vicaraṇaṭṭhāne ekasmiṃ gehe vasamānā divase divase aññehi therassa sakkaccaṃ piṇḍapātaṃ dāpesi. Alaṅkatapaṭiyattā ca hutvā suvaṇṇapādukā āruyha attānaṃ dassesi. Athekadivasaṃ gehadvārena gacchantaṃ theraṃ disvā, suvaṇṇapādukā omuñcitvā, añjaliṃ paggayha purato gacchantī nānappakāraṃ theraṃ kāmanimantanāya nimantesi. Taṃ sutvā thero “puthujjanacittaṃ nāma cañcalaṃ, yaṃnūna mayā idāneva ussāho karaṇīyo”ti tattheva ṭhito bhāvanaṃ ussukkāpetvā chaḷabhiñño ahosi. Taṃ sandhāya vuttaṃ–
459. “Alaṅkatā suvasanā, māladhārī vibhūsitā;
alattakakatāpādā, pādukāruyha vesikā.
460. “Pādukā oruhitvāna, purato pañjalīkatā;
sā maṃ saṇhena mudunā, mhitapubbaṃ abhāsatha.
461. “‘Yuvāsi tvaṃ pabbajito, tiṭṭhāhi mama sāsane;
bhuñja mānusake kāme, ahaṃ vittaṃ dadāmi te;
saccaṃ te paṭijānāmi, aggiṃ vā te harāmahaṃ.
462. “‘Yadā jiṇṇā bhavissāma, ubho daṇḍaparāyanā;
ubhopi pabbajissāma, ubhayattha kaṭaggaho”’.
463. “Tañca disvāna yācantiṃ, vesikaṃ pañjalīkataṃ;
alaṅkataṃ suvasanaṃ, maccupāsaṃva oḍḍitaṃ.
464. “Tato me manasīkāro, yoniso udapajjatha;
ādīnavo pāturahu, nibbidā samatiṭṭhatha.
465. “Tato cittaṃ vimucci me, passa dhammasudhammataṃ;
tisso vijjā anuppattā, kataṃ buddhassa sāsanan”ti.
Tattha māladhārīti mālādhārinī piḷandhapupphadāmā. Vibhūsitāti ūnaṭṭhānassa pūraṇavasena pupphehi ceva gandhavilepanādīhi ca vibhūsitagattā. “Alaṅkatā”ti iminā hatthūpagagīvūpagādīhi ābharaṇehi alaṅkaraṇaṃ adhippetaṃ. Alattakakatāpādāti pariṇatajayasumanapupphavaṇṇena lākhārasena rañjitacaraṇayugaḷā. Samāsapadañhetaṃ, “alattakakatapādā”ti vattabbe gāthāsukhatthaṃ dīghaṃ katvā vuttaṃ. Asamāsabhāve pana “tassā”ti vacanaseso veditabbo. Pādukāruyha vesikāti ekā rūpūpajīvikā itthī yathāvuttavesā suvaṇṇapādukā paṭimuñcitvā “ṭhitā”ti vacanaseso.
Pādukā oruhitvānāti pādukāhi otaritvā, suvaṇṇapādukāyo omuñcitvāti attho. Pañjalīkatāti paggahita-añjalikā vesī maṃ. Sāmaṃ vā vacanaparamparaṃ vinā sayameva abhāsatha. Saṇhenāti maṭṭhena. Mudunāti madhurena. “Vacanenā”ti avuttampi vuttameva hoti, abhāsathāti, vuttattā.
Yuvāsi tvaṃ pabbajitoti tvaṃ pabbajanto yuvā, daharoyeva hutvā pabbajitosi, nanu pabbajantena sattame dasake sampatteva pabbajitabbanti dasseti. Tiṭṭhāhi mama sāsaneti mama vacane tiṭṭha.
Kiṃ pana tanti āha “bhuñja mānusake kāme”ti kāme paribhuñjitukāmassa rūpasampatti, vayasampatti, parivārasampatti, bhogasampatti ca icchitabbā. Tattha “kuto me bhogasampattī”ti vadeyyāti, āha “ahaṃ vittaṃ dadāmi te”ti. “Tayidaṃ vacanaṃ kathaṃ saddahātabban”ti maññeyyāti taṃ saddahāpentī āha “saccaṃ te paṭijānāmi, aggiṃ vā te harāmahan”ti. “Bhuñja mānusake kāme, ahaṃ vittaṃ dadāmi te”ti yadidaṃ mayā paṭiññātaṃ, taṃ ekaṃsena saccameva paṭijānāmi, sace me na pattiyāyasi, aggiṃ vā te harāmahaṃ aggiṃ haritvā aggipaccayaṃ sapathaṃ karomīti attho. Ubhayattha kaṭaggahoti amhākaṃ ubhinnaṃ jiṇṇakāle pabbajjanaṃ ubhayattha jayaggāho. Yaṃ mayaṃ yāva daṇḍaparāyanakālā bhoge bhuñjāma, evaṃ idhalokepi bhogehi na jīyāma, mayaṃ pacchā pabbajissāma, evaṃ paralokepi bhogehi na jīyāmāti adhippāyo. Tatoti taṃ nimittaṃ, kāmehi nimantentiyā “yuvāsi tvan”ti-ādinā “yadā jiṇṇā bhavissāmā”ti-ādinā ca tassā vesiyā vuttavacanahetu. Tañhi vacanaṃ aṅkusaṃ katvā thero samaṇadhammaṃ karonto sadatthaṃ paripūresi. Sesaṃ heṭṭhā vuttanayameva.

Sundarasamuddattheragāthāvaṇṇanā niṭṭhitā.