14. Sabbakāmittheragāthāvaṇṇanā

Dvipādakoti-ādikā āyasmato sabbakāmittherassa gāthā. Kā uppatti? Ayaṃ kira padumuttarassa bhagavato sāsane uppannaṃ abbudaṃ sodhetvā paṭipākatikaṃ ṭhapentaṃ ekaṃ theraṃ disvā, “ahampi anāgate ekassa buddhassa sāsane abbudaṃ sodhetvā paṭipākatikaṃ ṭhapetuṃ samattho bhaveyyan”ti patthanaṃ paṭṭhapetvā tadanurūpāni puññāni katvā devamanussesu saṃsaranto imasmiṃ buddhuppāde aparinibbute eva bhagavati vesāliyaṃ khattiyakule nibbattitvā sabbakāmoti laddhanāmo vayappatto ñātakehi dārapariggahaṃ kārito nissaraṇajjhāsayatāya gharāvāsaṃ jigucchanto dhammabhaṇḍāgārikassa santike pabbajitvā samaṇadhammaṃ karonto upajjhāyena saddhiṃ vesāliṃ upagato ñātigharaṃ agamāsi. Tattha naṃ purāṇadutiyikā pativiyogadukkhitā kisā dubbaṇṇā analaṅkatā kiliṭṭhavatthanivasanā vanditvā rodamānā ekamantaṃ aṭṭhāsi. Taṃ disvā therassa karuṇāpurassaraṃ mettaṃ upaṭṭhāpayato anubhūtārammaṇe ayonisomanasikāravasena sahasā kileso uppajji.
So tena kasāhi tāḷito ājānīyo viya sañjātasaṃvego tāvadeva susānaṃ gantvā, asubhanimittaṃ uggahetvā, tattha paṭiladdhajhānaṃ pādakaṃ katvā, vipassanaṃ vaḍḍhetvā, arahattaṃ pāpuṇi. Athassa sasuro alaṅkatapaṭiyattaṃ dhītaraṃ ādāya mahatā parivārena naṃ uppabbājetukāmo vihāraṃ agamāsi. Thero tassā adhippāyaṃ ñatvā attano kāmesu virattabhāvaṃ sabbattha ca anupalittataṃ pakāsento–
453. “Dvipādakoyaṃ asuci, duggandho parihīrati;
nānākuṇapaparipūro, vissavanto tato tato.
454. “Migaṃ nilīnaṃ kūṭena, baḷiseneva ambujaṃ;
vānaraṃ viya lepena, bādhayanti puthujjanaṃ.
455. “Rūpā saddā rasā gandhā, phoṭṭhabbā ca manoramā;
pañca kāmaguṇā ete, itthirūpasmi dissare.
456. “Ye etā upasevanti, rattacittā puthujjanā;
vaḍḍhenti kaṭasiṃ ghoraṃ, ācinanti punabbhavaṃ.
457. “Yo cetā parivajjeti, sappasseva padā siro;
somaṃ visattikaṃ loke, sato samativattati.
458. “Kāmesvādīnavaṃ disvā, nekkhammaṃ daṭṭhu khemato;
nissaṭo sabbakāmehi, patto me āsavakkhayo”ti.–

Imā gāthā abhāsi.

Tattha dvipādakoti yadipi apādakādayopi kāyā asucīyeva, adhikāravasena pana ukkaṭṭhaparicchedena vā evaṃ vuttaṃ. Yasmā vā aññe asucibhūtāpi kāyā loṇambilādīhi abhisaṅkharitvā manussānaṃ bhojanepi upanīyanti, na pana manussakāyo, tasmā asucitarasabhāvamassa dassento “dvipādako”ti āha. Ayanti tadā upaṭṭhitaṃ itthirūpaṃ sandhāyāha. Asucīti asuci eva, na ettha kiñcipi sucīti attho. Duggandho parihīratīti duggandho samāno pupphagandhādīhi saṅkharitvā pariharīyati. Nānākuṇapaparipūroti kesādi-anekappakārakuṇapabharito. Vissavanto tato tatoti pupphagandhādīhissa jegucchabhāvaṃ paṭicchādetuṃ vāyamantānampi taṃ vāyāmaṃ nipphalaṃ katvā navahi dvārehi kheḷasiṅghāṇikādīni lomakūpehi ca sedajallikaṃ ‘vissavantoyeva parihīratī’ti sambandho.
Evaṃ jegucchopi samāno cāyaṃ kāyo kūṭādīhi viya migādike attano rūpādīhi andhaputhujjane vañcetiyevāti dassento “migan”ti-ādimāha. Tattha migaṃ nilīnaṃ kūṭenāti pāsavākarādinā kūṭena nilīnaṃ, paṭicchannaṃ katvā migaṃ viya nesādo. Vakkhamāno hi iva-saddo idhāpi ānetvā yojetabbo. Baḷiseneva ambujanti ambujaṃ macchaṃ āmisabaddhena baḷisena viya bāḷisiko. Vānaraṃ viya lepenāti rukkhasilādīsu pakkhittena makkaṭalepena makkaṭaṃ viya migaluddo andhaputhujjanaṃ vañcento bādhentīti.
Ke pana bādhentīti āha. “Rūpā saddā”ti-ādi. Rūpādayo hi pañca kāmakoṭṭhāsā visesato visabhāgavatthusannissayā vipallāsūpanissayena ayonisomanasikārena parikkhittānaṃ andhaputhujjanānaṃ mano ramento kilesavatthutāya anatthāvahabhāvato te bādhenti nāma. Tena vuttaṃ “rūpā saddā…pe… itthirūpasmi dissare”ti.
Itthiggahaṇañcettha adhikāravasena katanti veditabbaṃ. Tenevāha “ye etā upasevantī”ti-ādi. Tassattho– ye puthujjanā etā itthiyo rattacittā rāgābhibhūtacittā upabhogavatthusaññāya upasevanti. Vaḍḍhenti kaṭasiṃ ghoranti te jāti-ādīhi nirayādīhi ca ghoraṃ, bhayānakaṃ, andhabālehi abhiramitabbato kaṭasisaṅkhātaṃ saṃsāraṃ punappunaṃ uppattimaraṇādinā vaḍḍhenti. Tenāha “ācinanti punabbhavan”ti.
Yo cetāti yo pana puggalo etā itthiyo tattha chandarāgassa vikkhambhanena vā samucchindanena vā attano pādena sappassa siraṃ viya parivajjeti, so sabbaṃ lokaṃ visajitvā ṭhitattā loke visattikāsaṅkhātaṃ taṇhaṃ sato hutvā samativattati.
Kāmesvādīnavaṃ disvāti “aṭṭhikaṅkalūpamā kāmā bahudukkhā bahupāyāsā”ti-ādinā (pāci. 417; cūḷava. 65; ma. ni. 1.234) vatthukāmesu kilesakāmesu anekākāravokāraṃ ādīnavaṃ, dosaṃ, disvā. Nekkhammaṃ daṭṭhu khematoti kāmehi bhavehi ca nikkhantabhāvato nekkhammaṃ, pabbajjaṃ nibbānañca, khemato, anupaddavato, daṭṭhu, disvā. Sabbakāmehipi tebhūmakadhammehi nissaṭo visaṃyutto. Sabbepi tebhūmakā dhammā kāmanīyaṭṭhena kāmā, tehi ca thero visaṃyutto. Tenāha “patto me āsavakkhayo”ti.
Evaṃ thero ādito pañcahi gāthāhi dhammaṃ kathetvā chaṭṭhagāthāya aññaṃ byākāsi. Taṃ sutvā sasuro “ayaṃ sabbattha anupalitto, na sakkā imaṃ kāmesu patāretun”ti yathāgatamaggeneva gato. Theropi vassasataparinibbute bhagavati upasampadāya vīsavassasatiko pathabyā thero hutvā, vesālikehi vajjiputtehi uppāditaṃ sāsanassa abbudaṃ sodhetvā, dutiyaṃ dhammasaṅgītiṃ saṅgāyitvā “anāgate dhammāsokakāle uppajjanakaṃ abbudaṃ sodhehī”ti tissamahābrahmānaṃ āṇāpetvā anupādisesāya nibbānadhātuyā parinibbāyi.

Sabbakāmittheragāthāvaṇṇanā niṭṭhitā.

Chakkanipātavaṇṇanā niṭṭhitā.