6. Selattheragāthāvaṇṇanā

Paripuṇṇakāyoti-ādikā āyasmato selattherassa gāthā. Kā uppatti? Ayaṃ kira padumuttarabhagavato kāle kulagehe nibbattitvā viññutaṃ patto gaṇapāmokkho hutvā tīṇi purisasatāni samādapetvā tehi saddhiṃ satthu gandhakuṭiṃ kāretvā katapariyositāya gandhakuṭiyā sabhikkhusaṅghassa bhagavato mahādānaṃ pavattetvā satthāraṃ bhikkhū ca ticīvarena acchādesi. So tena puññakammena ekaṃ buddhantaraṃ devaloke eva vasitvā tato cuto devamanussesu saṃsaranto imasmiṃ buddhuppāde aṅguttarāpesu āpaṇe nāma brāhmaṇagāme brāhmaṇakule nibbattitvā seloti laddhanāmo ahosi. So vayappatto tīsu vedesu, brāhmaṇasippesu ca nipphattiṃ gantvā tīṇi māṇavakasatāni mante vācento āpaṇe paṭivasati. Tena ca samayena satthā sāvatthito nikkhamitvā aḍḍhateḷasahi bhikkhusatehi saddhiṃ aṅguttarāpesu cārikaṃ caranto selassa, antevāsikānañca ñāṇaparipākaṃ disvā aññatarasmiṃ vanasaṇḍe viharati. Atha keṇiyo nāma jaṭilo satthu āgamanaṃ sutvā tattha gantvā saddhiṃ bhikkhusaṅghena satthāraṃ svātanāya nimantetvā sake assame pahūtaṃ khādanīyaṃ bhojanīyaṃ paṭiyādeti. Tasmiñca samaye selo brāhmaṇo saddhiṃ tīhi māṇavakasatehi jaṅghāvihāraṃ anuvicaranto keṇiyassa assamaṃ pavisitvā jaṭile kaṭṭhaphālanuddhanasampādanādinā dānūpakaraṇaṃ sajjente disvā, “kiṃ nu kho te, keṇiya, mahāyañño paccupaṭṭhito”ti-ādiṃ pucchitvā tena “buddho bhagavā mayā svātanāya nimantito”ti vutte “buddho”ti vacanaṃ sutvāva haṭṭho udaggo pītisomanassajāto tāvadeva māṇavakehi saddhiṃ satthāraṃ upasaṅkamitvā katapaṭisanthāro ekamantaṃ nisinno bhagavato kāye bāttiṃsamahāpurisalakkhaṇāni disvā “imehi lakkhaṇehi samannāgato rājā vā hoti cakkavattī, buddho vā loke vivaṭṭacchado, ayaṃ pana pabbajito, no ca kho naṃ jānāmi ‘buddho vā, no vā’, sutaṃ kho pana metaṃ brāhmaṇānaṃ vuddhānaṃ mahallakānaṃ ācariyapācariyānaṃ bhāsamānānaṃ ‘ye te bhavanti arahanto sammāsambuddhā te sake vaṇṇe bhaññamāne attānaṃ pātukarontī’ti asammāsambuddho hi sammukhe ṭhatvā buddhaguṇehi abhitthavīyamāno sārajjati maṅkubhāvaṃ āpajjati avesārajjappattatāya ananuyogakkhamattā, yaṃnūnāhaṃ samaṇaṃ gotamaṃ sammukhā sāruppāhi gāthāhi abhitthaveyyan”ti evaṃ pana cintetvā–
818. “Paripuṇṇakāyo suruci, sujāto cārudassano;
suvaṇṇavaṇṇosi bhagavā, susukkadāṭhosi vīriyavā.
819. “Narassa hi sujātassa, ye bhavanti viyañjanā;
sabbe te tava kāyasmiṃ, mahāpurisalakkhaṇā.
820. “Pasannanetto sumukho, brahā uju patāpavā;
majjhe samaṇasaṅghassa, ādiccova virocasi.
821. “Kalyāṇadassano bhikkhu, kañcanasannibhattaco;
kiṃ te samaṇabhāvena, evaṃ uttamavaṇṇino.
822. “Rājā arahasi bhavituṃ, cakkavattī rathesabho;
cāturanto vijitāvī, jambusaṇḍassa issaro.
823. “Khattiyā bhogī rājāno, anuyantā bhavanti te;
rājābhirājā manujindo, rajjaṃ kārehi gotamā”ti.–

Chahi gāthāhi bhagavantaṃ abhitthavi.

Tattha paripuṇṇakāyoti abhibyattarūpānaṃ dvattiṃsāya mahāpurisalakkhaṇānaṃ paripuṇṇatāya ahīnaṅgapaccaṅgatāya ca paripuṇṇasarīro. Surucīti sundarasarīrappabho. Sujātoti ārohapariṇāhasampattiyā, saṇṭhānasampattiyā ca sunibbatto. Cārudassanoti sucirampi passantānaṃ atittijanakaṃ appaṭikkūlaṃ ramaṇīyaṃ cāru eva dassanaṃ assāti cārudassano. Keci panāhu “cārudassanoti sundaranetto”ti. Suvaṇṇavaṇṇoti suvaṇṇasadisavaṇṇo. Asīti bhavasi, idaṃ padaṃ “paripuṇṇakāyo asī”ti-ādinā sabbapadehi yojetabbaṃ. Susukkadāṭhoti suṭṭhu sukkadāṭho. Bhagavato hi dāṭhāhi candakiraṇā viya dhavalarasmiyo niccharanti. Vīriyavāti vīriyapāramīpāripūriyā caturaṅgasamannāgatavīriyādhiṭṭhānato catubbidhassa sammappadhānassa sampattiyā ca atisayayutto.
Narassa hi sujātassāti samatiṃsāya pāramīnaṃ, ariyassa vā cakkavattīvattassa paripūritattā suṭṭhu sammadeva jātassa narassa, mahāpurisassāti attho. Sabbe teti ye mahāpurisabhāvaṃ loke aggapuggalabhāvaṃ byañjayantīti byañjanāti laddhavohārasuppatiṭṭhitapādatādibāttiṃsamahāpurisalakkhaṇasaṅkhātā tambanakhatuṅganakhatādi-asīti-anubyañjanasaṅkhātā ca rūpaguṇā, te anavasesā, tava kāyasmiṃ santīti vacanaseso.
Mahāpurisalakkhaṇāti pubbe vuttabyañjanāneva vacanantarena nigamento āha.
Idāni tesu lakkhaṇesu attanā abhirucitehi lakkhaṇehi bhagavantaṃ thomento “pasannanetto”ti-ādimāha. Bhagavā hi pañca vaṇṇapasādasampattiyā pasannanetto. Paripuṇṇacandamaṇḍalasadisamukhatāya sumukho. Ārohapariṇāhasampattiyā brahā. Brahmujugattatāya uju. Jutimantatāya patāpavā.
Idāni tameva patāpavantataṃ ādiccūpamāya vibhāvento “majjhe samaṇasaṅghassā”ti-ādimāha. Tattha ādiccova virocasīti yathā ādicco uggacchanto sabbaṃ tamagataṃ vidhametvā ālokaṃ karonto virocati, evaṃ tvampi anto ceva bahi ca sabbaṃ avijjātamaṃ viddhaṃsetvā ñāṇālokaṃ karonto virocasi.
Dassanīyarūpatāya aṅgīgatānaṃ dassanasampattīnaṃ āvahanato, kalyāṇehi pañcahi dassanehi samannāgatattā ca kalyāṇadassano. Uttamavaṇṇinoti uttamavaṇṇasampannassa.
Cakkavattīti cakkaratanaṃ vatteti, catūhi sampatticakkehi vatteti, tehi ca pare vatteti. Parahitāya iriyāpathacakkānaṃ vatto etasmiṃ atthīti cakkavattī. Atha vā catūhi acchariyadhammehi ca saṅgahavatthūhi ca samannāgamena parehi anabhibhavanīyassa āṇācakkassa vatto etasmiṃ atthītipi cakkavattī. Rathesabhoti rathikesu ājānīya-usabhapuriso, mahārathikoti attho. Cāturantoti catusamuddantāya pathaviyā issaro. Vijitāvīti vijitavijayo. Jambusaṇḍassāti jambudīpassa, pākaṭena hi issariyāni dassento evamāha. Cakkavattī pana saparittadīpānaṃ catunnampi mahādīpānaṃ issarova.
Khattiyāti jātikhattiyā. Bhogīti bhogiyā. Rājānoti ye keci rajjaṃ kārentā. Anuyantāti anugāmino sevakā. Rājābhirājāti rājūnaṃ pūjanīyo rājā hutvā, cakkavattīti adhippāyo. Manujindoti manussādhipati, manussānaṃ paramissaroti attho.
Evaṃ selena vutte bhagavā “ye te bhavanti arahanto sammāsambuddhā, te sake vaṇṇe bhaññamāne attānaṃ pātukarontī”ti imaṃ selassa manorathaṃ pūrento–
824. “Rājāhamasmi sela, (selāti bhagavā) dhammarājā anuttaro;
dhammena cakkaṃ vattemi, cakkaṃ appaṭivattiyan”ti.– Imaṃ gāthamāha.
Tatrāyaṃ adhippāyo– yaṃ maṃ tvaṃ, sela, yācasi, “rājā arahasi bhavituṃ cakkavattī”ti, ettha appossukko hohi, rājāhamasmi, sati ca rājatte yathā añño rājā samānopi yojanasataṃ vā anusāsati, dve tīṇi cattāri pañca yojanasatāni vā yojanasahassaṃ vā cakkavattī hutvāpi catudīpapariyantamattaṃ vā, nāhamevaṃ paricchinnavisayo. Ahañhi dhammarājā anuttaro bhavaggato avīcipariyantaṃ katvā tiriyaṃ aparimeyyalokadhātuyo anusāsāmi. Yāvatā hi apadādibhedā sattā, ahaṃ tesaṃ aggo. Na hi me koci sīlena vā…pe… vimuttiñāṇadassanena vā sadiso natthi, kuto bhiyyo. Svāhaṃ evaṃ dhammarājā anuttaro, anuttareneva catusatipaṭṭhānādibhedabodhipakkhiyasaṅkhātena dhammena cakkaṃ vattemi, “idaṃ pajahatha, idaṃ upasampajja viharathā”ti-ādinā āṇācakkaṃ. “Idaṃ kho pana, bhikkhave, dukkhaṃ ariyasaccan”ti-ādinā (mahāva. 14; saṃ. ni. 5.1081) pariyattidhammena dhammacakkameva vā. Cakkaṃ appaṭivattiyanti yaṃ cakkaṃ appaṭivattiyaṃ hoti samaṇena vā…pe… kenaci vā lokasminti.
Evaṃ attānamāvikarontaṃ bhagavantaṃ disvā pītisomanassajāto selo puna daḷhīkaraṇatthaṃ–
825. “Sambuddho paṭijānāsi, (iti selo brāhmaṇo) dhammarājā anuttaro;
dhammena cakkaṃ vattemi, iti bhāsatha gotama.
826. “Ko nu senāpati bhoto, sāvako satthuranvayo;
ko tetamanuvatteti, dhammacakkaṃ pavattitan”ti.– Gāthādvayamāha.
Tattha ko nu senāpatīti dhammarañño bhoto dhammena pavattitassa cakkassa anupavattanako senāpati ko nūti pucchi.
Tena ca samayena bhagavato dakkhiṇapasse āyasmā sāriputto nisinno hoti, suvaṇṇapuñjo viya siriyā sobhamāno. Taṃ dassento bhagavā–
827. “Mayā pavattitaṃ cakkaṃ, (selāti bhagavā) dhammacakkaṃ anuttaraṃ;
sāriputto anuvatteti, anujāto tathāgatan”ti.– Gāthamāha.
Tattha anujāto tathāgatanti, tathāgataṃ anujāto, tathā gatena hetunā ariyāya jātiyā jātoti attho.
Evaṃ “ko nu senāpati bhoto”ti selena vuttapañhaṃ byākaritvā yaṃ selo āha “sambuddho paṭijānāsī”ti tattha naṃ nikkaṅkhaṃ kātukāmo “nāhaṃ paṭiññāmatteneva paṭijānāmi, api cāhaṃ iminā kāraṇena buddho”ti ñāpetuṃ–
828. “Abhiññeyyaṃ abhiññātaṃ, bhāvetabbañca bhāvitaṃ;
pahātabbaṃ pahīnaṃ me, tasmā buddhosmi brāhmaṇā”ti.– Gāthamāha.
Tattha abhiññeyyanti cattāri saccāni cattāri ariyasaccāni. Catunnañhi saccānaṃ ariyasaccānañca sāmaññaggahaṇametaṃ yadidaṃ abhiññeyyanti. Tattha ariyasaccesu yaṃ bhāvetabbaṃ maggasaccaṃ, yañca pahātabbaṃ samudayasaccaṃ, tadubhayaggahaṇena tesaṃ phalabhūtāni nirodhasaccadukkhasaccānipi gahitāneva honti hetuggahaṇeneva phalasiddhito. Tena tattha “sacchikātabbaṃ sacchikataṃ, pariññeyyaṃ pariññātan”ti idampi vuttameva hoti. “Abhiññeyyaṃ abhiññātan”ti vā iminā ca sabbassapi ñeyyassa abhiññātasambuddhabhāvaṃ uddesavasena pakāsetvā tadekadesaṃ niddesavasena dassento “bhāvetabbañca bhāvitan”ti-ādimāha. Atha vā “bhāvetabbaṃ bhāvitaṃ, pahātabbaṃ pahīnan”ti iminā attano ñāṇapahānasampadākittanamukhena taṃmūlakattā sabbepi buddhaguṇā kittitā hontīti āha “tasmā buddhosmi, brāhmaṇā”ti. Abhiññeyya-abhiññātaggahaṇena hi sabbaso vijjāvimuttīnaṃ gahitattā saphalaṃ catusaccabhāvaṃ saddhiṃ hetusampattiyā dassento bujjhitabbaṃ sabbaṃ bujjhitvā buddho jātosmīti ñāyena hetunā attano buddhabhāvaṃ vibhāveti.
Evaṃ nippariyāyena attānaṃ pātukaritvā attani kaṅkhāvitaraṇatthaṃ brāhmaṇaṃ ussāhento–
829. “Vinayassu mayi kaṅkhaṃ, adhimuccassu brāhmaṇa;
dullabhaṃ dassanaṃ hoti, sambuddhānaṃ abhiṇhaso.
830. “Yesaṃ ve dullabho loke, pātubhāvo abhiṇhaso;
sohaṃ brāhmaṇa buddhosmi, sallakatto anuttaro.
831. “Brahmabhūto atitulo, mārasenappamaddano;