Sabbāmitte vase katvā, modāmi akutobhayo”ti.– Gāthattayamāha.
Tattha vinayassūti vinehi chinda. Kaṅkhanti vicikicchaṃ. Adhimuccassūti adhimokkhaṃ kara “sammāsambuddho”ti saddaha. Dullabhaṃ dassanaṃ hoti, sambuddhānanti yato kappānaṃ asaṅkhyeyyampi buddhasuñño loko hoti. Sallakattoti, rāgādisallakattano. Brahmabhūtoti seṭṭhabhūto. Atituloti tulaṃ atīto, nirupamoti attho. Mārasenappamaddanoti “kāmā te paṭhamā senā”ti (su. ni. 438; mahāni. 28; cūḷani. nandamāṇavapucchāniddesa 47) evaṃ āgatāya mārasenāya pamaddano. Sabbāmitteti khandhakilesābhisaṅkhāramaccudevaputtamārasaṅkhāte sabbapaccatthike Vase katvāti attano vase katvā. Modāmi akutobhayoti kutoci nibbhayo samādhisukhena, phalanibbānasukhena ca modāmi.
Evaṃ vutte selo brāhmaṇo tāvadeva bhagavati sañjātapasādo pabbajjāpekkho hutvā–
832. “Idaṃ bhonto nisāmetha, yathā bhāsati cakkhumā;
sallakatto mahāvīro, sīhova nadatī vane.
833. “Brahmabhūtaṃ atitulaṃ, mārasenappamaddanaṃ;
ko disvā nappasīdeyya, api kaṇhābhijātiko.
834. “Yo maṃ icchati anvetu, yo vā nicchati gacchatu;
idhāhaṃ pabbajissāmi, varapaññassa santike”ti.–

Gāthattayamāha. Yathā taṃ paripākagatāya upanissayasampattiyā codiyamāno.

Tattha kaṇhābhijātikoti, nīcajātiko, tamotamaparāyaṇabhāve ṭhito.
Tato tepi māṇavakā hetusampannatāya tattheva pabbajjāpekkhā hutvā–
835. “Etaṃ ce ruccati bhoto, sammāsambuddhasāsanaṃ;
mayampi pabbajissāma, varapaññassa santike”ti.–

Gāthamāhaṃsu, yathā taṃ tena saddhiṃ katādhikārā kulaputtā.

Atha selo tesu māṇavakesu tuṭṭhacitto te dassento pabbajjañca yācamāno–
836. “Brāhmaṇā tisatā ime, yācanti pañjalīkatā;
brahmacariyaṃ carissāma, bhagavā tava santike”ti.– Gāthamāha.
Tato bhagavā yasmā selo heṭṭhā vuttanayena padumuttarassa bhagavato kāle tesaṃyeva tiṇṇaṃ purisasatānaṃ gaṇajeṭṭho hutvā ropitakusalamūlo, idāni pacchimabhavepi tesaṃyeva ācariyo hutvā nibbatto, ñāṇañcassa tesañca paripakkaṃ, ehibhikkhubhāvassa ca upanissayo atthi, tasmā te sabbeva ehibhikkhubhāvena pabbajjāya pabbājento–
837. “Svākhātaṃ brahmacariyaṃ, (selāti bhagavā) sandiṭṭhikamakālikaṃ;
yattha amoghā pabbajjā, appamattassa sikkhato”ti.– Gāthamāha.
Tattha sandiṭṭhikanti paccakkhaṃ. Akālikanti maggānantaraphaluppattito na kālantare pattabbaphalaṃ. Yatthāti yaṃnimittā Maggabrahmacariyanimittā hi pabbajjā amoghā anipphalā, yatthāti vā yasmiṃ sāsane appamattassa sativippavāsarahitassa tīsu sikkhāsu sikkhato.
Evañca vatvā “etha, bhikkhavo”ti bhagavā avoca. Tāvadeva te sabbe iddhimayapattacīvaradharā hutvā saṭṭhivassikattherā viya bhagavantaṃ abhivādetvā parivāresuṃ. So evaṃ pabbajitvā vipassanāya kammaṃ karonto sattame divase sapariso arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 1.40.208-303)–
“Nagare haṃsavatiyā, vīthisāmī ahosahaṃ;
mama ñātī samānetvā, idaṃ vacanamabraviṃ.
“Buddho loke samuppanno, puññakkhetto anuttaro;
āsi so sabbalokassa, āhutīnaṃ paṭiggaho.
“Khattiyā negamā ceva, mahāsālā ca brāhmaṇā;
pasannacittā sumanā, pūgadhammaṃ akaṃsu te.
“Hatthārohā anīkaṭṭhā, rathikā pattikārakā;
pasannacittā sumanā, pūgadhammaṃ akaṃsu te.
“Uggā ca rājaputtā ca, vesiyānā ca brāhmaṇā;
pasannacittā sumanā, pūgadhammaṃ akaṃsu te.
“Āḷārikā kappakā ca, nhāpakā mālakārakā;
pasannacittā sumanā, pūgadhammaṃ akaṃsu te.
“Rajakā pesakārā ca, cammakārā ca nhāpitā;
pasannacittā sumanā, pūgadhammaṃ akaṃsu te.
“Usukārā bhamakārā, cammakārā ca tacchakā;
pasannacittā sumanā, pūgadhammaṃ akaṃsu te.
“Kammārā soṇṇakārā ca, tipulohakarā tathā;
pasannacittā sumanā, pūgadhammaṃ akaṃsu te.
“Bhatakā ceṭakā ceva, dāsakammakarā bahū;
yathāsakena thāmena, pūgadhammaṃ akaṃsu te.
“Udahārā kaṭṭhahārā, kassakā tiṇahārakā;
yathāsakena thāmena, pūgadhammaṃ akaṃsu te.
“Pupphikā mālikā ceva, paṇṇikā phalahārakā;
yathāsakena thāmena, pūgadhammaṃ akaṃsu te.
“Gaṇikā kumbhadāsī ca, pūvikā macchikāpi ca;
yathāsakena thāmena, pūgadhammaṃ akaṃsu te.
“Etha sabbe samāgantvā, gaṇaṃ bandhāma ekato;
adhikāraṃ karissāma, puññakkhette anuttare.
“Te me sutvāna vacanaṃ, gaṇaṃ bandhiṃsu tāvade;
upaṭṭhānasālaṃ sukataṃ, bhikkhusaṅghassa kārayuṃ.
“Niṭṭhāpetvāna taṃ sālaṃ, udaggo tuṭṭhamānaso;
pareto tehi sabbehi, sambuddhamupasaṅkamiṃ.
“Upasaṅkamma sambuddhaṃ, lokanāthaṃ narāsabhaṃ;
vanditvā satthuno pāde, idaṃ vacanamabraviṃ.
“Ime tīṇi satā vīra, purisā ekato gaṇā;
upaṭṭhānasālaṃ sukataṃ, niyyādenti tuvaṃ muni.
“Bhikkhusaṅghassa purato, sampaṭicchatva cakkhumā;
tiṇṇaṃ satānaṃ purato, imā gāthā abhāsatha.
“Tisatāpi ca jeṭṭho ca, anuvattiṃsu ekato;
sampattiñhi karitvāna, sabbe anubhavissatha.
“Pacchime bhave sampatte, sītibhāvamanuttaraṃ;
ajaraṃ amataṃ santaṃ, nibbānaṃ phassayissatha.
“Evaṃ buddho viyākāsi, sabbaññū samaṇuttaro;
buddhassa vacanaṃ sutvā, somanassaṃ pavedayiṃ.
“Tiṃsakappasahassāni, devaloke ramiṃ ahaṃ;
devādhipo pañcasataṃ, devarajjamakārayiṃ.
“Sahassakkhattuṃ rājā ca, cakkavattī ahosahaṃ;
devarajjaṃ karontassa, mahādevā avandisuṃ.
“Idha mānusake rajjaṃ, parisā honti bandhavā;
pacchime bhave sampatte, vāseṭṭho nāma brāhmaṇo.
“Asītikoṭi nicayo, tassa putto ahosahaṃ;
selo iti mamaṃ nāmaṃ, chaḷaṅge pāramiṃ gato.
“Jaṅghāvihāraṃ vicaraṃ, sasissehi purakkhato;
jaṭābhārikabharitaṃ, keṇiyaṃ nāma tāpasaṃ.
“Paṭiyattāhutiṃ disvā, idaṃ vacanamabraviṃ;
āvāho vā vivāho vā, rājā vā te nimantito.
“Āhutiṃ yiṭṭhukāmohaṃ, brāhmaṇe devasammate;
na nimantemi rājānaṃ, āhutī me na vijjati.
“Na catthi mayhamāvāho, vivāho me na vijjati;
sakyānaṃ nandijanano, seṭṭho loke sadevake.
“Sabbalokahitatthāya sabbasattasukhāvaho;
so me nimantito ajja, tassetaṃ paṭiyādanaṃ.
“Timbarūsakavaṇṇābho, appameyyo anūpamo;
rūpenāsadiso buddho, svātanāya nimantito.
“Ukkāmukhapahaṭṭhova, khadiraṅgārasannibho;
vijjūpamo mahāvīro, so me buddho nimantito.
“Pabbatagge yathā acci, puṇṇamāyeva candimā;
naḷaggivaṇṇasaṅkāso, so me buddho nimantito.
“Asambhīto bhayātīto, bhavantakaraṇo muni;
sīhūpamo mahāvīro, so me buddho nimantito.
“Kusalo buddhadhammehi, apasayho parehi so;
nāgūpamo mahāvīro, so me buddho nimantito.
“Saddhammācārakusalo, buddhanāgo asādiso;
usabhūpamo mahāvīro, so me buddho nimantito.
“Anantavaṇṇo amitayaso, vicittasabbalakkhaṇo;
sakkūpamo mahāvīro, so me buddho nimantito.
“Vasī gaṇī patāpī ca, tejassī ca durāsado;
brahmūpamo mahāvīro, so me buddho nimantito.
“Pattadhammo dasabalo, balātibalapārago;
dharaṇūpamo mahāvīro, so me buddho nimantito.
“Sīlavīcisamākiṇṇo, dhammaviññāṇakhobhito;
udadhūpamo mahāvīro, so me buddho nimantito.
“Durāsado duppasaho, acalo uggato brahā;
nerūpamo mahāvīro, so me buddho nimantito.
“Anantañāṇo asamasamo, atulo aggataṃ gato;
gaganūpamo mahāvīro, so me buddho nimantito.
“Patiṭṭhā bhayabhītānaṃ, tāṇo saraṇagāminaṃ;
assāsako mahāvīro, so me buddho nimantito.
“Āsayo buddhimantānaṃ, puññakkhettaṃ sukhesinaṃ;
ratanākaro mahāvīro, so me buddho nimantito.
“Assāsako vedakaro, sāmaññaphaladāyako;
meghūpamo mahāvīro, so me buddho nimantito.
“Lokacakkhu mahātejo, sabbatamavinodano;
sūriyūpamo mahāvīro, so me buddho nimantito.
“Ārammaṇavimuttīsu, sabhāvadassano muni;
candūpamo mahāvīro, so me buddho nimantito.
“Buddho samussito loke, lakkhaṇehi alaṅkato;
appameyyo mahāvīro, so me buddho nimantito.
“Yassa ñāṇaṃ appameyyaṃ, sīlaṃ yassa anūpamaṃ;
vimutti asadisā yassa, so me buddho nimantito.
“Yassa dhīti asadisā, thāmo yassa acintiyo;
yassa parakkamo jeṭṭho, so me buddho nimantito.
“Rāgo doso ca moho ca, visā sabbe samūhatā;
agadūpamo mahāvīro, so me buddho nimantito.
“Klesabyādhibahudukkha-sabbatamavinodano;
vejjūpamo mahāvīro, so me buddho nimantito.
“Buddhoti bho yaṃ vadesi, ghosopeso sudullabho;
buddho buddhoti sutvāna, pīti me udapajjatha.
“Abbhantaraṃ agaṇhantaṃ, pīti me bahi nicchare;
sohaṃ pītimano santo, idaṃ vacanamabraviṃ.
“Kahaṃ nu kho so bhagavā, lokajeṭṭho narāsabho;
tattha gantvā namassissaṃ, sāmaññaphaladāyakaṃ.
“Paggayha dakkhiṇaṃ bāhuṃ, vedajāto katañjalī;
ācikkhi me dhammarājaṃ, sokasallavinodanaṃ.
“Udentaṃva mahāmeghaṃ, nīlaṃ añjanasannibhaṃ;
sāgaraṃ viya dissantaṃ, passasetaṃ mahāvanaṃ.
“Ettha so vasate buddho, adantadamako muni;
vinayanto ca veneyye, bodhento bodhipakkhiye.
“Pipāsitova udakaṃ, bhojanaṃva jighacchito;
gāvī yathā vacchagiddhā, evāhaṃ viciniṃ jinaṃ.
“Ācāra-upacāraññū, dhammānucchavisaṃvaraṃ;
sikkhāpemi sake sisse, gacchante jinasantikaṃ.
“Durāsadā bhagavanto, sīhāva ekacārino;
pade padaṃ nikkhipantā, āgaccheyyātha māṇavā.
“Āsīviso yathā ghoro, migarājāva kesarī;
mattova kuñjaro dantī, evaṃ buddhā durāsadā.
“Ukkāsitañca khipitaṃ, ajjhupekkhiya māṇavā;
pade padaṃ nikkhipantā, upetha buddhasantikaṃ.
“Paṭisallānagarukā, appasaddā durāsadā;
durūpasaṅkamā buddhā, garū honti sadevake.
“Yadāhaṃ pañhaṃ pucchāmi, paṭisammodayāmi vā;
appasaddā tadā hotha, munibhūtāva tiṭṭhatha.
“Yaṃ so deseti sambuddho, khemaṃ nibbānapattiyā;
tamevatthaṃ nisāmetha, saddhammasavanaṃ sukhaṃ.
“Upasaṅkamma sambuddhaṃ, sammodiṃ muninā ahaṃ;
taṃ kathaṃ vītisāretvā, lakkhaṇe upadhārayiṃ.
“Lakkhaṇe dve ca kaṅkhāmi, passāmi tiṃsalakkhaṇe;
kosohitavatthaguyhaṃ, iddhiyā dassayī muni.
“Jivhaṃ ninnāmayitvāna, kaṇṇasote ca nāsike;
paṭimasi nalāṭantaṃ, kevalaṃ chādayī jino.
“Tassāhaṃ lakkhaṇe disvā, paripuṇṇe sabyañjane;
buddhoti niṭṭhaṃ gantvāna, saha sissehi pabbajiṃ.
“Satehi tīhi sahito, pabbajiṃ anagāriyaṃ;
aḍḍhamāse asampatte, sabbe pattāmha nibbutiṃ.
“Ekato kammaṃ katvāna, puññakkhette anuttare;
ekato saṃsaritvāna, ekato vinivattayuṃ.
“Gopānasiyo datvāna, pūgadhamme vasiṃ ahaṃ
tena kammena sukatena, aṭṭha hetū labhāmahaṃ.
“Disāsu pūjito homi, bhogā ca amitā mama;
patiṭṭhā homi sabbesaṃ, tāso mama na vijjati.
“Byādhayo me na vijjanti, dīghāyuṃ pālayāmi ca;
sukhumacchaviko homi, āvāse patthite vase.
“Aṭṭha gopānasī datvā, pūgadhamme vasiṃ ahaṃ;
paṭisambhidārahattañca, etaṃ me aparaṭṭhamaṃ.
“Sabbavositavosāno, katakicco anāsavo;
aṭṭha gopānasī nāma, tava putto mahāmuni.
“Pañca thambhāni datvāna, pūgadhamme vasiṃ ahaṃ;
tena kammena sukatena, pañca hetū labhāmahaṃ.
“Acalo homi mettāya, anūnaṅgo bhavāmahaṃ;
ādeyyavacano homi, na dhaṃsemi yathā ahaṃ.
“Abhantaṃ hoti me cittaṃ, akhilo homi kassaci;
tena kammena sukatena, vimalo homi sāsane.
“Sagāravo sappatisso, katakicco anāsavo;
sāvako te mahāvīra, bhikkhu taṃ vandate muni.
“Katvā sukatapallaṅkaṃ, sālāyaṃ paññapesahaṃ;
tena kammena sukatena, pañca hetū labhāmahaṃ.
“Ucce kule pajāyitvā, mahābhogo bhavāmahaṃ;
sabbasampattiko homi, maccheraṃ me na vijjati.
“Gamane patthite mayhaṃ, pallaṅko upatiṭṭhati;
saha pallaṅkaseṭṭhena, gacchāmi mama patthitaṃ.
“Tena pallaṅkadānena, tamaṃ sabbaṃ vinodayiṃ;
sabbābhiññābalappatto, thero vandati taṃ muni.
“Parikiccattakiccāni, sabbakiccāni sādhayiṃ;
tena kammena sukatena, pāvisiṃ abhayaṃ puraṃ.
“Pariniṭṭhitasālamhi paribhogamadāsahaṃ;
tena kammena sukatena, seṭṭhattaṃ ajjhupāgato.
“Ye keci damakā loke, hatthi-asse damenti ye;
karitvā kāraṇā nānā, dāruṇena damenti te.
“Na hevaṃ tvaṃ mahāvīra, damesi naranāriyo;
adaṇḍena asatthena, damesi uttame dame.
“Dānassa vaṇṇe kittento, desanākusalo muni;
ekapañhaṃ kathentova, bodhesi tisate muni.
“Dantā mayaṃ sārathinā, suvimuttā anāsavā;
sabbābhiññābalapattā, nibbutā upadhikkhaye.
“Satasahassito kappe, yaṃ dānamadadiṃ tadā;
atikkantā bhayā sabbe, sālādānassidaṃ phalaṃ.
“Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsanan”ti;
arahattaṃ pana patvā satthāraṃ upasaṅkamitvā aññaṃ byākaronto–
838. “yaṃ taṃ saraṇamāgamha, ito aṭṭhame cakkhuma;
sattarattena bhagavā, dantāmha tava sāsane”ti.–

Gāthamāha Tassattho– pañcahi cakkhūhi cakkhuma bhagavā yasmā mayaṃ ito atīte aṭṭhame divase taṃ saraṇaṃ agamimha. Tasmā sattarattena tava sāsane damakena dantā amha, aho te saraṇagamanassa ānubhāvoti. Tato paraṃ–

839. “Tuvaṃ buddho tuvaṃ satthā, tuvaṃ mārābhibhū muni;
tuvaṃ anusaye chetvā, tiṇṇo tāresimaṃ pajaṃ.
840. “Upadhī te samatikkantā, āsavā te padālitā;
sīhova anupādāno, pahīnabhayabheravo”ti.–

Imāhi dvīhi gāthāhi abhitthavitvā osānagāthāya satthāraṃ vandanaṃ yācati–

841. “Bhikkhavo tisatā ime, tiṭṭhanti pañjalīkatā;
pāde vīra pasārehi, nāgā vandantu satthuno”ti.

Tattha tuvaṃ buddhoti tvameva imasmiṃ loke sabbaññubuddho. Diṭṭhadhammikādi-atthena sattānaṃ anusāsanato tvameva satthā. Sabbesaṃ mārānaṃ abhibhavanato mārābhibhū. Munibhāvato muni. Anusaye chetvāti kāmarāgādike anusaye ariyamaggasatthena chinditvā. Tiṇṇoti sayaṃ saṃsāramahoghaṃ tiṇṇo, desanāhatthena imaṃ pajaṃ sattakāyaṃ tāresi. Upadhīti khandhūpadhi-ādayo sabbe upadhī. Adupādānoti sabbaso pahīnakāmupādānādiko. Evaṃ vatvā thero sapariso satthāraṃ abhivandatīti.

Selattheragāthāvaṇṇanā niṭṭhitā.