7. Kāḷigodhāputtabhaddiyattheragāthāvaṇṇanā

Yātaṃ me hatthigīvāyāti-ādikā āyasmato bhaddiyattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro padumuttarassa bhagavato kāle mahābhogakule nibbattitvā viññutaṃ patto ekadivasaṃ satthu santike dhammaṃ suṇanto satthārā ekaṃ bhikkhuṃ uccākulikānaṃ aggaṭṭhāne ṭhapiyamānaṃ disvā sayampi taṃ ṭhānantaraṃ patthetvā sattāhaṃ buddhappamukhassa bhikkhusaṅghassa mahādānaṃ datvā paṇidhānaṃ akāsi. Satthāpissa anantarāyena samijjhanabhāvaṃ disvā byākāsi. Sopi taṃ byākaraṇaṃ sutvā uccākulikasaṃvattanikaṃ kammaṃ pucchitvā dhammassavanassa kārāpanaṃ, dhammamaṇḍape āsanadānaṃ, bījanīdānaṃ, dhammakathikānaṃ pūjāsakkārakaraṇaṃ, uposathāgāre paṭissayadānanti evamādiṃ yāvajīvaṃ bahupuññaṃ katvā tato cuto devamanussesu saṃsaranto kassapassa bhagavato aparabhāge amhākaṃ bhagavato uppattiyā puretaraṃ bārāṇasiyaṃ kuṭumbiyaghare nibbatto sambahule paccekabuddhe piṇḍāya caritvā ekasmiṃyeva ṭhāne samāgantvā bhattavissaggaṃ karonte disvā tattha pāsāṇaphalakāni attharitvā pādodakādiṃ upaṭṭhapento yāvajīvaṃ upaṭṭhahi.
So ekaṃ buddhantaraṃ devamanussesu saṃsaritvā imasmiṃ buddhuppāde kapilavatthunagare sākiyarājakule nibbatti, bhaddiyotissa nāmaṃ ahosi. So vayappatto anuruddhādīhi pañcahi khattiyehi saddhiṃ satthari anupiyambavane viharante satthu santike pabbajitvā arahattaṃ pāpuṇi. Taṃ satthā aparabhāge jetavane ariyagaṇamajjhe nisinno uccākulikānaṃ bhikkhūnaṃ aggaṭṭhāne ṭhapesi. So phalasukhena nibbānasukhena ca vītināmento araññagatopi rukkhamūlagatopi suññāgāragatopi “aho sukhaṃ, aho sukhan”ti abhikkhaṇaṃ udānaṃ udānesi. Taṃ sutvā bhikkhū satthu ārocesuṃ– “āyasmā bhaddiyo kāḷigodhāya putto abhikkhaṇaṃ ‘aho sukhaṃ, aho sukhan’ti vadati, anabhirato maññe brahmacariyaṃ caratī”ti. Satthā taṃ pakkosāpetvā “saccaṃ kira tvaṃ, bhaddiya, abhikkhaṇaṃ ‘aho sukhaṃ, aho sukhan’ti vadasī”ti pucchi. So “saccaṃ bhagavā”ti paṭijānitvā “pubbe me, bhante, rajjaṃ kārentassa susaṃvihitārakkho ahosiṃ, tathāpi bhīto ubbiggo ussaṅkito vihāsiṃ. Idāni pana pabbajito abhīto anubbiggo anussaṅkito viharāmī”ti vatvā–
842. “Yātaṃ me hatthigīvāya, sukhumā vatthā padhāritā;
sālīnaṃ odano bhutto, sucimaṃsūpasecano.
843. “Sojja bhaddo sātatiko, uñchāpattāgate rato;
jhāyati anupādāno, putto godhāya bhaddiyo.
844. “Paṃsukūlī sātatiko, uñchāpattāgate rato;
jhāyati anupādāno, putto godhāya bhaddiyo.
845.
“Piṇḍapātī sātatiko…pe…;
846. “tecīvarī sātatiko…pe…;
847. “sapadānacārī sātatiko…pe…;
848. “ekāsanī sātatiko…pe…;
849. “pattapiṇḍī sātatiko…pe…;
850. “khalupacchābhattī sātatiko…pe…;
851. “āraññiko sātatiko…pe…;
852. “rukkhamūliko sātatiko…pe…;
853. “abbhokāsī sātatiko…pe…;
854. “sosāniko sātatiko…pe…;
855. “yathāsanthatiko sātatiko…pe…;
856. “nesajjiko sātatiko…pe…;
857. “appiccho sātatiko…pe…;
858. “santuṭṭho sātatiko…pe…;
859. “pavivitto sātatiko…pe…;
860. “asaṃsaṭṭho sātatiko…pe…;
861. “āraddhavīriyo sātatiko…pe…;
862. “hitvā satapalaṃ kaṃsaṃ, sovaṇṇaṃ satarājikaṃ;
aggahiṃ mattikāpattaṃ, idaṃ dutiyābhisecanaṃ.
863. “Ucce maṇḍalipākāre, daḷhamaṭṭālakoṭṭhake;
rakkhito khaggahatthehi, uttamaṃ vihariṃ pure.
864. “Sojja bhaddo anutrāsī, pahīnabhayabheravo;
jhāyati vanamogayha, putto godhāya bhaddiyo.
865. “Sīlakkhandhe patiṭṭhāya, satiṃ paññañca bhāvayaṃ;
pāpuṇiṃ anupubbena, sabbasaṃyojanakkhayan”ti.–

Imāhi gāthāhi satthu purato sīhanādaṃ nadi.

Tattha yātaṃ me hatthigīvāyāti, bhante, pubbe mayā gacchantenāpi hatthigīvāya hatthikkhandhe nisīditvā yātaṃ caritaṃ. Vatthāni pariharantenāpi sukhumā sukhasamphassā kāsikavatthavisesā dhāritā. Odanaṃ bhuñjantenāpi tivassikānaṃ purāṇagandhasālīnaṃ odano tittirakapiñjarādinā sucinā maṃsena upasittatāya sucimaṃsūpasecano bhutto, tathāpi taṃ sukhaṃ na mayhaṃ cittaparitosakaraṃ ahosi, yathā etarahi vivekasukhanti dassento āha “sojja bhaddo”ti-ādi. Ettha ca hatthiggahaṇeneva assarathayānāni, vatthaggahaṇena sabbarājālaṅkārā, odanaggahaṇena sabbabhojanavikati gahitāti veditabbaṃ. Sojjāti so ajja etarahi pabbajjāyaṃ ṭhito. Bhaddoti sīlādiguṇehi samannāgatattā bhaddo. Sātatikoti samaṇadhamme diṭṭhadhammasukhavihāre sātaccayutto. Uñchāpattāgate ratoti uñchācariyāya patte āgate pattapariyāpanne abhirato, teneva santuṭṭhoti adhippāyo. Jhāyatīti phalasamāpattijhānena jhāyati. Putto godhāyāti kāḷigodhāya nāma khattiyāya putto. Bhaddiyoti evaṃnāmo attānameva thero aññaṃ viya katvā vadati.
Gahapaticīvaraṃ paṭikkhipitvā paṃsukūlikaṅgasamādānena paṃsukūliko. Saṅghabhattaṃ paṭikkhipitvā piṇḍapātikaṅgasamādānena piṇḍapātiko. Atirekacīvaraṃ paṭikkhipitvā tecīvarikaṅgasamādānena tecīvariko. Loluppacāraṃ paṭikkhipitvā sapadānacārikaṅgasamādānena sapadānacārī. Nānāsanabhojanaṃ paṭikkhipitvā ekāsanikaṅgasamādānena ekāsaniko. Dutiyakabhājanaṃ paṭikkhipitvā pattapiṇḍikaṅgasamādānena pattapiṇḍiko. Atirittabhojanaṃ paṭikkhipitvā khalupacchābhattikaṅgasamādānena khalupacchābhattiko. Gāmantasenāsanaṃ paṭikkhipitvā āraññikaṅgasamādānena āraññiko. Channavāsaṃ paṭikkhipitvā rukkhamūlikaṅgasamādānena rukkhamūliko. Channarukkhamūlāni paṭikkhipitvā abbhokāsikaṅgasamādānena abbhokāsiko. Nasusānaṃ paṭikkhipitvā sosānikaṅgasamādānena sosāniko. Senāsanaloluppaṃ paṭikkhipitvā yathāsanthatikaṅgasamādānena yathāsanthatiko. Sayanaṃ paṭikkhipitvā nesajjikaṅgasamādānena nesajjiko Ayamettha saṅkhepo. Vitthārato pana dhutaṅgakathā visuddhimagge (visuddhi. 1.22 ādayo) vuttanayeneva gahetabbā.
Ucceti uccādiṭṭhāne, uparipāsādatāya vā ucce. Maṇḍalipākāreti maṇḍalākārena pākāraparikkhitte. Daḷhamaṭṭālakoṭṭhaketi thirehi aṭṭālehi dvārakoṭṭhakehi ca samannāgate, nagareti attho.
Satiṃ paññañcāti ettha satisīsena samādhiṃ vadati. Phalasamāpattinirodhasamāpattiyo sandhāya “satiṃ paññañca bhāvayan”ti vutto. Sesaṃ tattha tattha vuttanayattā uttānameva.
Evaṃ thero satthu sammukhā sīhanādaṃ nadi. Taṃ sutvā bhikkhū abhippasannā ahesuṃ.

Kāḷigodhāputtabhaddiyattheragāthāvaṇṇanā niṭṭhitā.