8. Aṅgulimālattheragāthāvaṇṇanā

Gacchaṃ vadesīti-ādikā āyasmato aṅgulimālattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinitvā imasmiṃ buddhuppāde sāvatthiyaṃ kosalarañño purohitassa bhaggavassa nāma brāhmaṇassa putto hutvā nibbatti. Tassa jātadivase sakalanagare āvudhāni pajjaliṃsu, rañño ca maṅgalāvudhaṃ sayanapīṭhe ṭhapitaṃ pajjali, taṃ disvā rājā bhīto saṃviggo niddaṃ na labhi. Purohito tāyaṃ velāyaṃ nakkhattayogaṃ ullokento “coranakkhattena jāto”ti sanniṭṭhānamakāsi. So vibhātāya rattiyā rañño santikaṃ gato sukhaseyyaṃ pucchi. Rājā “kuto, ācariya, sukhaseyyaṃ, rattiyaṃ mayhaṃ maṅgalāvudhaṃ pajjali, tassa ko nu kho vipāko bhavissatī”ti? “Mā bhāyi, mahārāja, mayhaṃ ghare dārako jāto. Tassa ānubhāvena sakalanagarepi āvudhāni pajjaliṃsū”ti. “Kiṃ bhavissati, ācariyā”ti? “Dārako coro bhavissatī”ti. “Kiṃ ekacārī coro, udāhu gaṇajeṭṭhako”ti? “Ekacāriko, deva”. “Kiṃ naṃ māremā”ti? “Ekacāriko ce, paṭijaggatha tāva nan”ti āha. Tassa nāmaṃ karontā yasmā jāyamāno rañño cittaṃ vihesento jāto, tasmā hiṃsakoti katvā pacchā diṭṭhaṃ adiṭṭhanti viya ahiṃsakoti vohariṃsu.
So vayappatto pubbakammabalena sattannaṃ hatthīnaṃ balaṃ dhāreti. Tassidaṃ pubbakammaṃ– buddhasuññe loke kassako hutvā nibbatto ekaṃ paccekabuddhaṃ vassodakena tintaṃ allacīvaraṃ sītapīḷitaṃ attano khettabhūmiṃ upagataṃ disvā “puññakkhettaṃ me upaṭṭhitan”ti somanassajāto aggiṃ katvā adāsi. So tassa kammassa balena nibbattanibbattaṭṭhāne thāmajavabalasampanno ca hutvā imasmiṃ pacchimattabhāve sattannaṃ hatthīnaṃ balaṃ dhāreti. So takkasilaṃ gantvā disāpāmokkhassa ācariyassa santike dhammantevāsī hutvā sippaṃ uggaṇhato ācariyabrāhmaṇaṃ tassa bhariyañca sakkaccaṃ paṭijaggati. Tenassa sā brāhmaṇī gehe labbhamānena bhattādinā saṅgahaṃ karoti. Taṃ asahamānā aññe māṇavā ācariyena saddhiṃ bhedaṃ akaṃsu. Brāhmaṇo tesaṃ vacanaṃ dve tayo vāre asaddahanto hutvā pacchā saddahitvā “mahābalo māṇavo, na sakkā kenaci mārāpetuṃ, upāyena naṃ māressāmī”ti cintetvā niṭṭhitasippaṃ attano nagaraṃ gantuṃ āpucchantaṃ māṇavaṃ āha– “tāta ahiṃsaka, niṭṭhitasippena nāma antevāsinā ācariyassa garudakkhiṇā dātabbā, taṃ mayhaṃ dehī”ti. “Sādhu, ācariya, kiṃ dassāmī”ti? “Manussānaṃ sahassadakkhiṇahatthaṅgaliyo ānehī”ti. Brāhmaṇassa kira ayamassa adhippāyo– bahūsu māriyamānesu ekantato eko naṃ māreyyāti Taṃ sutvā ahiṃsako attano ciraparicitaṃ nikkaruṇataṃ purakkhatvā sannaddhapañcāvudho kosalarañño vijite jālinaṃ vanaṃ pavisitvā mahāmaggasamīpe pabbatantare vasanto pabbatasikhare ṭhatvā maggena gacchante manusse oloketvā vegena gantvā aṅguliyo gahetvā rukkhagge olambesi. Tā gijjhāpi kākāpi khādiṃsu, bhūmiyaṃ nikkhittā pūtibhāvaṃ agamaṃsu. Evaṃ gaṇanāya aparipūramānāya laddhā laddhā aṅguliyo suttena ganthitvā mālaṃ katvā yaññopacitaṃ viya aṃse olambesi. Tato paṭṭhāya aṅgulimālotvevassa samaññā ahosi.
Evaṃ tasmiṃ manusse mārente maggo avaḷañjo ahosi. So magge manusse alabhanto gāmūpacāraṃ gantvā nilīyitvā āgatāgate manusse māretvā aṅguliyo gahetvā gacchati. Taṃ ñatvā manussā gāmato apakkamiṃsu, gāmā suññā ahesuṃ, tathā nigamā janapadā ca. Evaṃ tena so padeso ubbāsito ahosi. Aṅgulimālassa ca ekāya ūnā sahassa-aṅguliyo saṅgahā ahesuṃ. Atha manussā taṃ corupaddavaṃ kosalarañño ārocesuṃ. Rājā pātova nagare bheriṃ carāpesi, “sīghaṃ aṅgulimālacoraṃ gaṇhāma, balakāyo āgacchatū”ti. Taṃ sutvā aṅgulimālassa mātā mantāṇī nāma brāhmaṇī tassa pitaraṃ āha– “putto kira te coro hutvā idañcidañca karoti, taṃ ‘īdisaṃ mā karī’ti saññāpetvā ānehi, aññathā naṃ rājā ghāteyyā”ti. Brāhmaṇo “na mayhaṃ tādisehi puttehi attho, rājā yaṃ vā taṃ vā karotū”ti āha Atha brāhmaṇī puttasinehena pātheyyaṃ gahetvā “mama puttaṃ saññāpetvā ānessāmī”ti maggaṃ paṭipajji.
Bhagavā “ayaṃ ‘aṅgulimālaṃ ānessāmī’ti gacchati, sace sā gamissati, aṅgulimālo ‘aṅgulisahassaṃ pūressāmī’ti mātarampi māressati. So ca pacchimabhaviko, sacāhaṃ na gamissaṃ, mahājāni abhavissā”ti ñatvā pacchābhattaṃ piṇḍapātapaṭikkanto sayameva pattacīvaraṃ gahetvā aṅgulimālaṃ uddissa tiṃsayojanikaṃ maggaṃ padasāva paṭipajjamāno antarāmagge gopālakādīhi vāriyamānopi jālinaṃ vanaṃ upagacchi. Tasmiñca khaṇe tassa mātā tena diṭṭhā, so mātaraṃ dūratova disvā “mātarampi māretvā ajja ūnaṅguliṃ pūressāmī”ti asiṃ ukkhipitvā upadhāvi. Tesaṃ ubhinnaṃ antare bhagavā attānaṃ dassesi. Aṅgulimālo bhagavantaṃ disvā “kiṃ me mātaraṃ vadhitvā aṅguliyā gahitena? Jīvatu me mātā, yaṃnūnāhaṃ imaṃ samaṇaṃ jīvitā voropetvā aṅguliṃ gaṇheyyan”ti ukkhittāsiko bhagavantaṃ piṭṭhito piṭṭhito anubandhi. Atha kho bhagavā tathārūpaṃ iddhābhisaṅkhāraṃ abhisaṅkhāsi, yathā pakati-iriyāpathena gacchantampi attānaṃ aṅgulimālo sabbathāmena dhāvantopi na sakkoti sampāpuṇituṃ. So parihīnajavo ghurughurupassāsī kacchehi sedaṃ muñcanto padaṃ uddharitumpi asakkonto khāṇu viya ṭhito bhagavantaṃ “tiṭṭha tiṭṭha, samaṇā”ti āha. Bhagavā gacchantova “ṭhito ahaṃ, aṅgulimāla, tvañca tiṭṭhā”ti āha. So “ime kho samaṇā sakyaputtiyā saccavādino, ayaṃ samaṇo gacchantoyeva ‘ṭhito ahaṃ, aṅgulimāla, tvañca tiṭṭhā’ti āha, ahañcamhi ṭhito, ko nu kho imassa adhippāyo, pucchitvā naṃ jānissāmī”ti bhagavantaṃ gāthāya ajjhabhāsi–
866. “Gacchaṃ vadesi samaṇa ṭhitomhi, mamañca brūsi ṭhitamaṭṭhitoti;
pucchāmi taṃ samaṇa etamatthaṃ, kathaṃ ṭhito tvaṃ ahamaṭṭhitomhī”ti.
Tattha samaṇāti bhagavantaṃ ālapati. Mamanti maṃ. Kathanti kenākārena. Ayañhettha attho– samaṇa, tvaṃ gacchantova samāno “ṭhitomhī”ti vadesi. Mamañca ṭhitaṃyeva “aṭṭhito”ti brūsi, vadesi. Kāraṇenettha bhavitabbaṃ, tasmā taṃ samaṇaṃ ahaṃ evamatthaṃ pucchāmi. Kathaṃ kenākārena tvaṃ ṭhito ahosi, ahañca aṭṭhitomhīti. Evaṃ vutte bhagavā–
867. “Ṭhito ahaṃ aṅgulimāla sabbadā, sabbesu bhūtesu nidhāya daṇḍaṃ;
tuvañca pāṇesu asaññatosi, tasmā ṭhitohaṃ tuvamaṭṭhitosī”ti.–

Gāthāya taṃ ajjhabhāsi.

Tattha ṭhito ahaṃ, aṅgulimāla, sabbadā, sabbesu bhūtesu nidhāya daṇḍanti, aṅgulimāla, ahaṃ sabbadā sabbakāle ādimajjhapariyosānesu tasathāvarabhedesu sabbesu sattesu daṇḍaṃ nidhāya nihitadaṇḍo nihitasattho lajjī dayāpanno, tato aññathā avattanato evarūpeneva ṭhito. Tuvañca pāṇesu asaññatosīti tvaṃ pana sattesu saññamarahito asi, luddo lohitapāṇi hatapahate niviṭṭho adayāpanno, tasmā asaññato virativasena aṭṭhito. Tato eva tāsu tāsu gatīsu paribbhamanatopi tuvaṃ idāni iriyāpathena ṭhitopi aṭṭhito asi, ahaṃ pana vuttappakārena ṭhitoti. Tato aṅgulimālo yathābhuccaguṇappabhāvitassa jalatale telassa viya sakalaṃ lokaṃ abhibyāpetvā ṭhitassa bhagavato kittisaddassa sutapubbattā hetusampattiyā ñāṇassa ca paripākagatattā “ayaṃ so bhagavā”ti sañjātapītisomanasso “mahā ayaṃ sīhanādo, mahantaṃ gajjitaṃ, nayidaṃ aññassa bhavissati, samaṇassa maññe gotamassa etaṃ gajjitaṃ, diṭṭho vatamhi mahesinā sammāsambuddhena, mayhaṃ saṅgahakaraṇatthaṃ bhagavā idhāgato”ti cintetvā–
868. “Cirassaṃ vata me mahito mahesī, mahāvanaṃ samaṇo paccapādi;
sohaṃ cajissāmi sahassapāpaṃ, sutvāna gāthaṃ tava dhammayuttan”ti.–

Imaṃ gāthaṃ abhāsi.

Tattha cirassaṃ vatāti cirakālena vata. Meti mayhaṃ anuggahatthāya. Mahitoti sadevakena lokena mahatiyā pūjāya pūjito. Mahante sīlakkhandhādiguṇe esi, gavesīti mahesī. Mahāvanaṃ samaṇo paccapādīti imaṃ mahāraññaṃ samitasabbapāpo bhagavā paṭipajji. Sohaṃ cajissāmi sahassapāpaṃ, sutvāna gāthaṃ tava dhammayuttanti sohaṃ dhammayuttaṃ dhammūpasaṃhitaṃ tava gāthaṃ suṇiṃ. Sohaṃ taṃ sutvāna “cirassampi cirakālenapi saṅgataṃ paricitaṃ pāpasahassaṃ pajahissan”ti cintetvā idāni naṃ aññadatthu pariccajissāmīti attho. Evaṃ pana vatvā yathā paṭipajji, yathā ca bhagavatā anuggahito, taṃ dassetuṃ–
869. “Icceva coro asimāvudhañca, sobbhe papāte narake anvakāsi;
avandi coro sugatassa pāde, tattheva pabbajjamayāci buddhaṃ.
870. “Buddho ca kho kāruṇiko mahesi, yo satthā lokassa sadevakassa;
tamehi bhikkhūti tadā avoca, eseva tassa ahu bhikkhubhāvo”ti.

Saṅgītikārā imā dve gāthā ṭhapesuṃ.

Tattha iccevāti iti eva evaṃ vatvā anantarameva. Coroti aṅgulimālo. Asinti khaggaṃ. Āvudhanti sesāvudhaṃ. Sobbheti samantato chinnataṭe. Papāteti ekato chinnataṭe. Naraketi bhūmiyā phalitavivare. Idha pana tīhipi padehi yattha patitaṃ aññena gahetuṃ na sakkā, tādisaṃ pabbatantarameva vadati. Anvakāsīti anu akāsi, pañcavidhampi attano āvudhaṃ anu khipi chaḍḍesi, tāni chaḍḍetvā bhagavato pādesu sirasā nipatitvā “pabbājetha maṃ, bhante”ti āha. Tena vuttaṃ “avandi coro sugatassa pāde, tattheva pabbajjamayāci buddhan”ti. Evaṃ tena pabbajjāya yācitāya satthā tassa purimakammaṃ olokento ehibhikkhubhāvāya hetusampattiṃ disvā dakkhiṇahatthaṃ pasāretvā– “ehi, bhikkhu, svākhāto dhammo, cara brahmacariyaṃ, sammā dukkhassa antakiriyāyā”ti āha. Sā eva ca tassa pabbajjā upasampadā ca ahosi. Tenāha “tamehi bhikkhūti tadā avoca, eseva tassa ahu bhikkhubhāvo”ti.
Evaṃ thero satthu santike ehibhikkhubhāvena pabbajjaṃ upasampadañca labhitvā vipassanāya kammaṃ karonto arahattaṃ patvā vimuttisukhaṃ paṭisaṃvedento pītisomanassajāto udānavasena–
871. “Yo ca pubbe pamajjitvā, pacchā so nappamajjati;
somaṃ lokaṃ pabhāseti, abbhā muttova candimā.
872. “Yassa pāpaṃ kataṃ kammaṃ, kusalena pidhīyati;
somaṃ lokaṃ pabhāseti, abbhā muttova candimā.
873. “Yo have daharo bhikkhu, yuñjati buddhasāsane;
somaṃ lokaṃ pabhāseti, abbhā muttova candimā”ti.– Gāthattayaṃ abhāsi.
Tassattho– yo puggalo gahaṭṭho vā pabbajito vā kalyāṇamittasaṃsaggato pubbe pāpamittasaṃsaggena vā attano vā paṭisaṅkhānābhāvena pamajjitvā sammāpaṭipattiyaṃ pamādaṃ āpajjitvā pacchā kalyāṇamittasaṃsaggena yoniso ummujjanto nappamajjati, sammā paṭipajjati, samathavipassanaṃ anuyuñjanto tisso vijjā cha abhiññā pāpuṇāti, so abbhādīhi mutto cando viya okāsalokaṃ attanā adhigatāhi vijjābhiññāhi imaṃ khandhādilokaṃ obhāsetīti.
Yassa puggalassa kataṃ upacitaṃ pāpakammaṃ kammakkhayakarena lokuttarakusalena avipākārahabhāvassa āharitattā vipākuppādane dvārapidhānena pidhīyati thakīyati. Sesaṃ vuttanayameva.
Daharoti taruṇo, tenassa yogakkhamasarīrataṃ dasseti. So hi uppannaṃ vātātapaparissayaṃ abhibhavitvā yogaṃ kātuṃ sakkoti. Yuñjati buddhasāsane sikkhattaye yuttappayutto hoti, sakkaccaṃ sampādetīti attho.
Evaṃ pītisomanassajāto vimuttisukhena viharanto yadā nagaraṃ piṇḍāya pavisati, tadā aññenapi khitto leḍḍu therassa kāye nipatati, aññenapi khitto daṇḍo tasseva kāye nipatati. So bhinnena pattena vihāraṃ pavisitvā satthu santikaṃ gacchati. Satthā taṃ ovadati “adhivāsehi, tvaṃ brāhmaṇa, adhivāsehi, tvaṃ brāhmaṇa, yassa kho, tvaṃ brāhmaṇa, kammassa vipākena bahūni vassasahassāni niraye pacceyyāsi, tassa, tvaṃ brāhmaṇa, kammassa vipākaṃ diṭṭheva dhamme paṭisaṃvedesī”ti. Atha thero anodhiso sabbasattesu mettacittaṃ upaṭṭhapetvā–
874. “Disāpi me dhammakathaṃ suṇantu, disāpi me yuñjantu buddhasāsane;
disāpi me te manuje bhajantu, ye dhammamevādapayanti santo.
875. “Disā hi me khantivādānaṃ, avirodhappasaṃsinaṃ;
suṇantu dhammaṃ kālena, tañca anuvidhīyantu.
876. “Na hi jātu so mamaṃ hiṃse, aññaṃ vā pana kañci naṃ;
pappuyya paramaṃ santiṃ, rakkheyya tasathāvare.
877. “Udakañhi nayanti nettikā, usukārā damayanti tejanaṃ;
dāruṃ damayanti tacchakā, attānaṃ damayanti paṇḍitā.
878. “Daṇḍeneke damayanti, aṅkusebhi kasāhi ca;
adaṇḍena asatthena, ahaṃ dantomhi tādinā.
879. “Ahiṃsakoti me nāmaṃ, hiṃsakassa pure sato;
ajjāhaṃ saccanāmomhi, na naṃ hiṃsāmi kañci naṃ.
880. “Coro ahaṃ pure āsiṃ, aṅgulimāloti vissuto;
vuyhamāno mahoghena, buddhaṃ saraṇamāgamaṃ.
881. “Lohitapāṇi pure āsiṃ, aṅgulimāloti vissuto;
saraṇagamanaṃ passa, bhavanetti samūhatā.
882. “Tādisaṃ kammaṃ katvāna, bahuṃ duggatigāminaṃ;
phuṭṭho kammavipākena, anaṇo bhuñjāmi bhojanaṃ.
883. “Pamādamanuyuñjanti, bālā dummedhino janā;
appamādañca medhāvī, dhanaṃ seṭṭhaṃva rakkhati.
884. “Mā pamādamanuyuñjetha, mā kāmaratisanthavaṃ;
appamatto hi jhāyanto, pappoti paramaṃ sukhaṃ.
885. “Svāgataṃ nāpagataṃ, netaṃ dummantitaṃ mama;
savibhattesu dhammesu, yaṃ seṭṭhaṃ tadupāgamaṃ.
886. “Svāgataṃ nāpagataṃ, netaṃ dummantitaṃ mama;
tisso vijjā anuppattā, kataṃ buddhassa sāsanaṃ.
887. “Araññe rukkhamūle vā, pabbatesu guhāsu vā;
tattha tattheva aṭṭhāsiṃ, ubbiggamanaso tadā.
888. “Sukhaṃ sayāmi ṭhāyāmi, sukhaṃ kappemi jīvitaṃ;
ahatthapāso mārassa, aho satthānukampito.
889. “Brahmajacco pure āsiṃ, udicco ubhato ahu;
sojja putto sugatassa, dhammarājassa satthuno.
890. “Vītataṇho anādāno, guttadvāro susaṃvuto;
aghamūlaṃ vadhitvāna, patto me āsavakkhayo.
891. “Pariciṇṇo mayā satthā, kataṃ buddhassa sāsanaṃ;
ohito garuko bhāro, bhavanetti samūhatā”ti.– Imā gāthā abhāsi.
Tattha disāpīti mayhaṃ disāpi amittā paccatthikāpi ye maṃ evaṃ upavadanti “yathā mayaṃ aṅgulimālassa vasena ñātiviyogadukkhaparetā dukkhaṃ pāpuṇāma, evaṃ aṅgulimālopi dukkhaṃ pāpuṇātū”ti. Me dhammakathaṃ suṇantūti mayā satthu santike sutaṃ catusaccadhammapaṭisaṃyuttaṃ kathaṃ suṇantu Yuñjantūti sutvā ca tadatthāya paṭipajjantu. Te manuje bhajantūti tādise sappurise kalyāṇamitte bhajantu sevantu. Ye dhammamevādapayanti santoti ye sappurisā kusaladhammameva, uttarimanussadhammameva, nibbattitalokuttaradhammameva ca ādapenti samādapenti gaṇhāpenti.
Khantivādānanti adhivāsanakhantimeva vadantānaṃ tato eva avirodhappasaṃsinanti kenaci avirodhabhūtāya mettāya eva pasaṃsanasīlānaṃ. Suṇantu dhammaṃ kālenāti yuttappayuttakāle tesaṃ santike dhammaṃ suṇantu. Tañca anuvidhīyantūti tañca yathāsutaṃ dhammaṃ sammadeva uggahitvā anukarontu dhammānudhammaṃ paṭipajjantūti attho.
Na hi jātu so mamaṃ hiṃseti so mayhaṃ diso paccatthiko jātu, ekaṃseneva maṃ na hiṃse, na bādheyya. Aññaṃ vā pana kañci nanti na kevalaṃ maṃyeva, aññaṃ vāpi kañci sattaṃ na hiṃseyya, pappuyya paramaṃ santinti, paramaṃ uttamaṃ santiṃ nibbānaṃ pāpuṇeyya, pāpuṇitvā ca rakkheyya tasathāvareti sabbe ca satte paramāya rakkhāya rakkheyya, sissaṃ puttaṃ viya paripāleyyāti attho.
Evaṃ thero imāhi gāthāhi pare pāpato parimocento parittakiriyaṃ nāma katvā attano paṭipattiṃ pakāsento “udakaṃ hī”ti gāthamāha. Tattha pathaviyā thalaṭṭhānaṃ khaṇitvā ninnaṭṭhānaṃ pūretvā mātikaṃ vā katvā rukkhadoṇiṃ vā ṭhapetvā attanā icchikicchitaṭṭhānaṃ udakaṃ nentīti nettikā, udakahārino. Tejananti kaṇḍaṃ. Idaṃ vuttaṃ hoti– nettikā attano ruciyā udakaṃ nayanti, usukārāpi tāpetvā vaṅkābhāvaṃ harantā tejanaṃ usuṃ damayanti, ujukaṃ karonti, tacchakāpi nemi-ādīnaṃ atthāya tacchantā dāruṃ damayanti attano ruciyā ujuṃ vā vaṅkaṃ vā karonti. Evaṃ ettakaṃ ārammaṇaṃ katvā paṇḍitā sappaññā ariyamaggaṃ uppādentā attānaṃ damenti, arahattappattā pana ekantadantā nāma hontīti.
Idāni purisadammasārathinā satthārā attano damitākāraṃ kataññutañca pakāsento “daṇḍeneke”ti-ādikā pañca gāthā abhāsi. Tattha daṇḍeneke damayantīti rājarājamahāmattādayo daṇḍena, hatthi-assādinā balakāyena ca paccatthikādike damenti, gopālādayo ca gāvādike daṇḍena yaṭṭhiyā damenti. Hatthācariyā hatthiṃ aṅkusehi, assācariyā asse kasāhi ca damenti. Adaṇḍena asatthena, ahaṃ dantomhi tādināti ahaṃ pana iṭṭhādīsu tādibhāvappattena sammāsambuddhena vinā eva daṇḍena, vinā satthena, nihitadaṇḍanihitasatthabhāvena danto damito nibbisevano gato amhi.
Ahiṃsakoti me nāmaṃ, hiṃsakassa pure satoti satthārā samāgamato pubbe hiṃsakassa me samānassa ahiṃsakoti nāmamattaṃ ahosi. Ajjāhanti idāni panāhaṃ “ahiṃsako”ti saccanāmo avitathanāmo amhi. Tasmā na naṃ hiṃsāmi kañcipi sattaṃ na hiṃsāmi na bādhemi, nanti nipātamattaṃ.
Vissutoti “pāṇātipātī luddo lohitapāṇī”ti-ādinā paññāto. Mahoghenāti kāmoghādinā mahatā oghena, tassa oghassa vicchedakaraṃ buddhaṃ saraṇaṃ buddhasaṅkhātaṃ saraṇaṃ agamaṃ upagacchiṃ.
Lohitapāṇīti pāṇamatipātanena paresaṃ lohitena ruhirena makkhitapāṇi. Saraṇagamanaṃ passāti mahapphalaṃ mama saraṇagamanaṃ passāti attānamevālapati.
Tādisaṃ kammanti anekasatapurisavadhaṃ dāruṇaṃ tathārūpaṃ pāpakammaṃ. Phuṭṭho kammavipākenāti pubbe katassa pāpakammassa vipākena phuṭṭho, sabbaso pahīnakammo vipākamattaṃ paccanubhonto. Atha vā phuṭṭho kammavipākenāti upanissayabhūtassa kusalakammassa phalabhūtena lokuttaramaggena, lokuttarakammasseva vā phalena vimuttisukhena phuṭṭho. Sabbaso kilesānaṃ khīṇattā anaṇo bhuñjāmi bhojanaṃ, bhojanāpadesena cattāropi paccaye vadati.
Idāni pubbe attano pamādavihāraṃ garahāmukhena pacchā appamādapaṭipattiṃ pasaṃsanto tattha ca paresaṃ ussāhaṃ janento “pamādamanuyuñjantī”ti-ādikā gāthā abhāsi. Tattha bālāti bālyena samannāgatā idhalokaparalokatthaṃ ajānantā. Dummedhinoti nippaññā, te pamāde ādīnavaṃ apassantā pamādaṃ anuyuñjanti pavattenti, pamādeneva kālaṃ vītināmenti. Medhāvīti dhammojapaññāya samannāgato pana paṇḍito kulavaṃsāgataṃ seṭṭhaṃ uttamaṃ sattaratanadhanaṃ viya appamādaṃ rakkhati. Yathā hi “uttamaṃ dhanaṃ nissāya bhogasampattiṃ pāpuṇissāma, puttadāraṃ posessāma, sugatimaggaṃ sodhessāmā”ti dhane ānisaṃsaṃ passantā dhanaṃ rakkhanti; evaṃ paṇḍitopi “appamādaṃ nissāya paṭhamajjhānādīni paṭilabhissāmi maggaphalāni pāpuṇissāmi, tisso vijjā cha abhiññā sampādessāmī”ti appamāde ānisaṃsaṃ passanto dhanaṃ seṭṭhaṃva appamādaṃ rakkhatīti attho.
Mā pamādanti pamādaṃ mā anuyuñjetha pamādena kālaṃ mā vītināmayittha. Kāmaratisanthavanti vatthukāmesu, kilesakāmesu ca ratisaṅkhātaṃ taṇhāsanthavampi mā anuyuñjetha mā vindittha mā paṭilabhittha. Appamatto hīti upaṭṭhitasatitāya appamatto puggalo jhāyanto jhāyanappasuto paramaṃ uttamaṃ nibbānasukhaṃ pāpuṇāti.
Svāgataṃ nāpagatanti yaṃ tadā mama satthu santike āgataṃ āgamanaṃ, satthu vā tasmiṃ mahāvane āgamanaṃ, taṃ svāgataṃ svāgamanaṃ nāpagataṃ, atthato apetaṃ vigataṃ na hoti. Netaṃ dummantitaṃ mamāti yaṃ tadā mayā “satthu santike pabbajissāmī”ti mantitaṃ, idampi mama na dummantitaṃ, sumantitameva. Kasmā? Savibhattesu dhammesūti sāvajjānavajjādivasena pakārato vibhattesu dhammesu yaṃ seṭṭhaṃ uttamaṃ pavaraṃ nibbānaṃ. Tadupāgamaṃ tadeva upagacchinti attho.
“Tadā puthujjanakāle payogāsayavipannatāya araññādīsu dukkhaṃ vihāsiṃ, idāni payogāsayasampannatāya tattha sukhaṃ viharāmī”ti sukhavihārabhāvañceva “pubbe jātimattena brāhmaṇo, idāni satthu orasaputtatāya brāhmaṇo”ti paramatthabrāhmaṇabhāvañca dassento “araññe”ti-ādimāha. Tattha sukhaṃ sayāmīti sayantopi sukhaṃ sukhena nidukkhena cittutrāsādīnaṃ abhāvena cetodukkharahito sayāmi. Ṭhāyāmīti ṭhāmi Ahatthapāso mārassāti kilesamārādīnaṃ agocaro. Aho satthānukampitoti satthārānukampito aho.
Brahmajaccoti brāhmaṇajātiko. Udicco ubhatoti mātito ca pitito ca ubhato udito saṃsuddhagahaṇiko. Sesaṃ tattha tattha vuttanayameva.

Aṅgulimālattheragāthāvaṇṇanā niṭṭhitā.