“Pathaviyaṃ patiṭṭhāya, ruhanti dharaṇīruhā;
vepullataṃ pāpuṇanti, phalañca dassayanti te.
“Pathavīsadiso tvaṃsi, sakyaputta mahāyasa;
sāsane te patiṭṭhāya, labhanti amataṃ phalaṃ.
“Sindhu sarassatī ceva, nandiyo candabhāgikā;
gaṅgā ca yamunā ceva, sarabhū ca atho mahī.
“Etāsaṃ sandamānānaṃ, sāgarova sampaṭicchati;
jahanti purimaṃ nāmaṃ, sāgaroteva ñāyati.
“Tathevime catubbaṇṇā, pabbajitvā tavantike;
jahanti purimaṃ nāmaṃ, buddhaputtāti ñāyare.
“Yathāpi cando vimalo, gacchaṃ ākāsadhātuyā;
sabbe tāragaṇe loke, ābhāya atirocati.
“Tatheva tvaṃ mahāvīra, parivuto devamānuse;
ete sabbe atikkamma, jalasi sabbadā tuvaṃ.
“Gambhīre uṭṭhitā ūmī, na velamativattare;
sabbā velaṃva phusanti, sañcuṇṇā vikiranti tā.
“Tatheva titthiyā loke, nānādiṭṭhī bahujjanā;
dhammaṃ vāditukāmā te, nātivattanti taṃ muniṃ.
“Sace ca taṃ pāpuṇanti, paṭivādehi cakkhuma;
tavantikaṃ upagantvā, sañcuṇṇāva bhavanti te.
“Yathāpi udake jātā, kumudā mandālakā bahū;
upalimpanti toyena, kaddamakalalena ca.
“Tatheva bahukā sattā, loke jātā virūhare;
aṭṭitā rāgadosena, kaddame kumudaṃ yathā.
“Yathāpi padumaṃ jalajaṃ, jalamajjhe virūhati;
na so limpati toyena, parisuddho hi kesarī.
“Tatheva tvaṃ mahāvīra, loke jāto mahāmuni;
nopalimpasi lokena, toyena padumaṃ yathā.
“Yathāpi rammake māse, bahū pupphanti vārijā;
nātikkamanti taṃ māsaṃ, samayo pupphanāya so.
“Tatheva tvaṃ mahāvīra, pupphito te vimuttiyā;
sāsanaṃ nātivattanti, padumaṃ vārijaṃ yathā.
“Supupphito sālarājā, dibbagandhaṃ pavāyati;
aññasālehi parivuto, sālarājāva sobhati.
“Tatheva tvaṃ mahāvīra, buddhañāṇena pupphito;
bhikkhusaṅghaparivuto, sālarājāva sobhasi.
“Yathāpi selo himavā, osadho sabbapāṇinaṃ;
nāgānaṃ asurānañca, devatānañca ālayo.
“Tatheva tvaṃ mahāvīra, osadho viya pāṇinaṃ;
tevijjā chaḷabhiññā ca, iddhiyā pāramiṃ gatā.
“Anusiṭṭhā mahāvīra, tayā kāruṇikena te;
ramanti dhammaratiyā, vasanti tava sāsane.
“Migarājā yathā sīho, abhinikkhamma āsayā;
catuddisānuviloketvā, tikkhattuṃ abhinādati.
“Sabbe migā uttasanti, migarājassa gajjato;
tathā hi jātimā eso, pasū tāseti sabbadā.
“Gajjato te mahāvīra, vasudhā sampakampati;
bodhaneyyāvabujjhanti, tasanti mārakāyikā.
“Tasanti titthiyā sabbe, nadato te mahāmuni;
kākā senāva vibbhantā, migaraññā yathā migā.
“Ye keci gaṇino loke, satthāroti pavuccare;
paramparāgataṃ dhammaṃ, desenti parisāya te.
“Na hevaṃ tvaṃ mahāvīra, dhammaṃ desesi pāṇinaṃ;
sāmaṃ saccāni bujjhitvā, kevalaṃ bodhipakkhiyaṃ.
“Āsayānusayaṃ ñatvā; indriyānaṃ balābalaṃ;
bhabbābhabbe viditvāna, mahāmeghova gajjasi.
“Cakkavāḷapariyantā, nisinnā parisā bhave;
nānādiṭṭhī vicinantaṃ, vimaticchedanāya taṃ.
“Sabbesaṃ cittamaññāya, opammakusalo muni;
ekaṃ pañhaṃ kathentova, vimatiṃ chindasi pāṇinaṃ.
“Upatissasadiseheva, vasudhā pūritā bhave;
sabbeva te pañjalikā, kittayuṃ lokanāyakaṃ.
“Kappaṃ vā te kittayantā, nānāvaṇṇehi kittayuṃ;
parimetuṃ na sakkeyyuṃ, appameyyo tathāgato.
“Yathā sakena thāmena, kittito hi mayā jino;
kappakoṭīpi kittentā, evameva pakittayuṃ.
“Sace hi koci devo vā, manusso vā susikkhito;
pametuṃ parikappeyya, vighātaṃva labheyya so.
“Sāsane te patiṭṭhāya, sakyaputta mahāyasa;
paññāya pāramiṃ gantvā, viharāmi anāsavo.
“Titthiye sampamaddāmi, vattemi jinasāsanaṃ;
dhammasenāpati ajja, sakyaputtassa sāsane.
“Aparimeyye kataṃ kammaṃ, phalaṃ dassesi me idha;
sukhitto saravegova, kilese jhāpayī mama.
“Yo koci manujo bhāraṃ, dhāreyya matthake sadā;
bhārena dukkhito assa, bhārehi bharito tathā.
“Ḍayhamāno tīhaggīhi, bhavesu saṃsariṃ ahaṃ;
bharito bhavabhārena, giriṃ uccārito yathā.
“Oropito ca me bhāro, bhavā ugghāṭitā mayā;
karaṇīyaṃ kataṃ sabbaṃ, sakyaputtassa sāsane.
“Yāvatā buddhakhettamhi, ṭhapetvā sakyapuṅgavaṃ;
ahaṃ aggomhi paññāya, sadiso me na vijjati.
“Samādhimhi sukusalo, iddhiyā pāramiṃ gato;
icchamāno cahaṃ ajja, sahassaṃ abhinimmine.
“Anupubbavihārassa, vasībhūto mahāmuni;
kathesi sāsanaṃ mayhaṃ, nirodho sayanaṃ mama.
“Dibbacakkhu visuddhaṃ me, samādhikusalo ahaṃ;
sammappadhānānuyutto, bojjhaṅgabhāvanārato.
“Sāvakena hi pattabbaṃ, sabbameva kataṃ mayā;
lokanāthaṃ ṭhapetvāna, sadiso me na vijjati.
“Samāpattīnaṃ kusalo, jhānavimokkhāna khippapaṭilābhī;
bojjhaṅgabhāvanārato, sāvakaguṇapāramigatosmi.
“Sāvakaguṇenapi phussena, buddhiyā parisuttamabhāravā;
yaṃ saddhāsaṅgahitaṃ cittaṃ, sadā sabrahmacārīsu.
“Uddhatavisova sappo, chinnavisāṇova usabho;
nikkhittamānadappova, upemi garugāravena gaṇaṃ.
“Yadi rūpinī bhaveyya, paññā me vasumatīpi na sameyya;
anomadassissa bhagavato, phalametaṃ ñāṇathavanāya.
“Pavattitaṃ dhammacakkaṃ, sakyaputtena tādinā;
anuvattemahaṃ sammā, ñāṇathavanāyidaṃ phalaṃ.
“Mā me kadāci pāpiccho, kusīto hīnavīriyo;
appassuto anācāro, sameto ahu katthaci.
“Bahussuto ca medhāvī, sīlesu susamāhito;
cetosamathānuyutto, api muddhani tiṭṭhatu.
“Taṃ vo vadāmi bhaddante, tāvantettha samāgatā;
appicchā hotha santuṭṭhā, jhāyī jhānaratā sadā.
“Yamahaṃ paṭhamaṃ disvā, virajo vimalo ahuṃ;
so me ācariyo dhīro, assaji nāma sāvako.
“Tassāhaṃ vāhasā ajja, dhammasenāpatī ahuṃ;
sabbattha pāramiṃ patvā, viharāmi anāsavo.
“Yo me ācariyo āsi, assaji nāma sāvako;
yassaṃ disāyaṃ vasati, ussīsamhi karomahaṃ.
“Mama kammaṃ saritvāna, gotamo sakyapuṅgavo;
bhikkhusaṅghe nisīditvā, aggaṭṭhāne ṭhapesi maṃ.
“Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsanan”ti;
aparabhāge pana satthā jetavanamahāvihāre ariyagaṇamajjhe nisinno attano sāvake tena tena guṇavisesena etadagge ṭhapento– “etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ mahāpaññānaṃ yadidaṃ sāriputto”ti (a. ni. 1.188-189) theraṃ mahāpaññabhāvena etadagge ṭhapesi; so evaṃ sāvakapāramīñāṇassa matthakaṃ patvā dhammasenāpatiṭṭhāne patiṭṭhahitvā sattahitaṃ karonto ekadivasaṃ sabrahmacārīnaṃ attano cariyavibhāvanamukhena aññaṃ byākaronto–
981. “yathācārī yathāsato satīmā, yatasaṅkappajjhāyi appamatto;
ajjhattarato samāhitatto, eko santusito tamāhu bhikkhuṃ.
982. “Allaṃ sukkhaṃ vā bhuñjanto, na bāḷhaṃ suhito siyā;
ūnūdaro mitāhāro, sato bhikkhu paribbaje.
983. “Cattāro pañca ālope, abhutvā udakaṃ pive;
alaṃ phāsuvihārāya, pahitattassa bhikkhuno.
984. “Kappiyaṃ tañce chādeti, cīvaraṃ idamatthikaṃ;
alaṃ phāsuvihārāya, pahitattassa bhikkhuno.
985. “Pallaṅkena nisinnassa, jaṇṇuke nābhivassati;
alaṃ phāsuvihārāya, pahitattassa bhikkhuno.
986. “Yo sukhaṃ dukkhato adda, dukkhamaddakkhi sallato;
ubhayantarena nāhosi, kena lokasmi kiṃ siyā.
987. “Mā me kadāci pāpiccho, kusīto hīnavīriyo;
appassuto anādaro, kena lokasmi kiṃ siyā.
988. “Bahussuto ca medhāvī, sīlesu susamāhito;
cetosamathamanuyutto, api muddhani tiṭṭhatu.
989. “Yo papañcamanuyutto, papañcābhirato mago;
virādhayī so nibbānaṃ, yogakkhemaṃ anuttaraṃ.
990. “Yo ca papañcaṃ hitvāna, nippapañcapathe rato;
ārādhayī so nibbānaṃ, yogakkhemaṃ anuttaraṃ.
991. “Gāme vā yadi vāraññe, ninne vā yadi vā thale;
yattha arahanto viharanti, taṃ bhūmirāmaṇeyyakaṃ.
992. “Ramaṇīyāni araññāni, yattha na ramatī jano;
vītarāgā ramissanti, na te kāmagavesino.
993. “Nidhīnaṃva pavattāraṃ, yaṃ passe vajjadassinaṃ;
niggayhavādiṃ medhāviṃ, tādisaṃ paṇḍitaṃ bhaje;
tādisaṃ bhajamānassa, seyyo hoti na pāpiyo.
994. “Ovadeyyānusāseyya, asabbhā ca nivāraye;
satañhi so piyo hoti, asataṃ hoti appiyo.
995. “Aññassa bhagavā buddho, dhammaṃ desesi cakkhumā;
dhamme desiyamānamhi, sotamādhesimatthiko;
taṃ me amoghaṃ savanaṃ, vimuttomhi anāsavo.
996. “Neva pubbenivāsāya, napi dibbassa cakkhuno;
cetopariyāya iddhiyā, cutiyā upapattiyā;
sotadhātuvisuddhiyā, paṇidhī me na vijjati.
997. “Rukkhamūlaṃva nissāya, muṇḍo saṅghāṭipāruto;
paññāya uttamo thero, upatissova jhāyati.
998. “Avitakkaṃ samāpanno, sammāsambuddhasāvako;
ariyena tuṇhībhāvena, upeto hoti tāvade.
999. “Yathāpi pabbato selo, acalo suppatiṭṭhito;
evaṃ mohakkhayā bhikkhu, pabbatova na vedhati.
1000. “Anaṅgaṇassa posassa, niccaṃ sucigavesino;
vālaggamattaṃ pāpassa, abbhamattaṃva khāyati.
1001. “Nābhinandāmi maraṇaṃ, nābhinandāmi jīvitaṃ;
nikkhipissaṃ imaṃ kāyaṃ, sampajāno paṭissato.
1002. “Nābhinandāmi maraṇaṃ, nābhinandāmi jīvitaṃ;
kālañca paṭikaṅkhāmi, nibbisaṃ bhatako yathā.
1003. “Ubhayena midaṃ maraṇameva, nāmaraṇaṃ pacchā vā pure vā;
paṭipajjatha mā vinassatha, khaṇo vo mā upaccagā.
1004. “Nagaraṃ yathā paccantaṃ, guttaṃ santarabāhiraṃ;