“Yena ñāṇena pattosi, kevalaṃ bodhimuttamaṃ;
tena ñāṇena sabbaññu, maddasī paratitthiye.
“Imā gāthā thavitvāna, suruci nāma tāpaso;
ajinaṃ pattharitvāna, pathaviyaṃ nisīdi so.
“Cullāsītisahassāni ajjhogāḷho mahaṇṇave;
accuggato tāvadeva, girirājā pavuccati.
“Tāva accuggato neru, āyato vitthato ca so;
cuṇṇito aṇubhedena, koṭisatasahassaso.
“Lakkhe ṭhapiyamānamhi, parikkhayamagacchatha;
na tveva tava sabbaññu, ñāṇaṃ sakkā pametave.
“Sukhumacchikena jālena, udakaṃ yo parikkhipe;
ye keci udake pāṇā, antojālīkatā siyuṃ.
“Tatheva hi mahāvīra, ye keci puthutitthiyā;
diṭṭhigahanapakkhandā, parāmāsena mohitā.
“Tava suddhena ñāṇena, anāvaraṇadassinā;
antojālīkatā ete, ñāṇaṃ te nātivattare.
“Bhagavā tamhi samaye, anomadassī mahāyaso;
vuṭṭhahitvā samādhimhā, disaṃ olokayī jino.
“Anomadassimunino, nisabho nāma sāvako;
parivuto satasahassehi, santacittehi tādibhi.
“Khīṇāsavehi suddhehi, chaḷabhiññehi jhāyibhi;
cittamaññāya buddhassa, upesi lokanāyakaṃ.
“Antalikkhe ṭhitā tattha, padakkhiṇamakaṃsu te;
namassantā pañjalikā, otaruṃ buddhasantike.
“Anomadassī bhagavā, lokajeṭṭho narāsabho;
bhikkhusaṅghe nisīditvā, sitaṃ pātukarī jino.
“Varuṇo nāmupaṭṭhāko, anomadassissa satthuno;
ekaṃsaṃ cīvaraṃ katvā, apucchi lokanāyakaṃ.
“Ko nu kho bhagavā hetu, sitakammassa satthuno;
na hi buddhā ahetūhi, sitaṃ pātukaronti te.
“Anomadassī bhagavā, lokajeṭṭho narāsabho;
bhikkhumajjhe nisīditvā, imaṃ gāthaṃ abhāsatha.
“Yo maṃ pupphena pūjesi, ñāṇañcāpi anutthavi;
tamahaṃ kittayissāmi, suṇotha mama bhāsato.
“Buddhassa giramaññāya, sabbe devā samāgatā;
saddhammaṃ sotukāmā te, sambuddhamupasaṅkamuṃ.
“Dasasu lokadhātūsu, devakāyā mahiddhikā;
saddhammaṃ sotukāmā te, sambuddhamupasaṅkamuṃ.
“Hatthī assā rathā pattī, senā ca caturaṅginī;
parivāressantimaṃ niccaṃ, buddhapūjāyidaṃ phalaṃ.
“Saṭṭhitūriyasahassāni, bheriyo samalaṅkatā;
upaṭṭhissantimaṃ niccaṃ, buddhapūjāyidaṃ phalaṃ.
“Soḷasitthisahassāni, nāriyo samalaṅkatā;
vicittavatthābharaṇā, āmuttamaṇikuṇḍalā.
“Aḷārapamhā hasulā, susaññā tanumajjhimā;
parivāressantimaṃ niccaṃ, buddhapūjāyidaṃ phalaṃ.
“Kappasatasahassāni, devaloke ramissati;
sahassakkhattuṃ cakkavattī, rājā raṭṭhe bhavissati.
“Sahassakkhattuṃ devindo, devarajjaṃ karissati;
padesarajjaṃ vipulaṃ, gaṇanāto asaṅkhiyaṃ.
“Pacchime bhavasampatte, manussattaṃ gamissati;
brāhmaṇī sāriyā nāma, dhārayissati kucchinā.
“Mātuyā nāmagottena, paññāyissatiyaṃ naro;
sāriputtoti nāmena, tikkhapañño bhavissati.
“Asītikoṭī chaḍḍetvā, pabbajissatikiñcano;
gavesanto santipadaṃ, carissati mahiṃ imaṃ.
“Aparimeyye ito kappe, okkākakulasambhavo;
gotamo nāma gottena, satthā loke bhavissati.
“Tassa dhammesu dāyādo, oraso dhammanimmito;
sāriputtoti nāmena, hessati aggasāvako.
“Ayaṃ bhāgīrathī gaṅgā, himavantā pabhāvitā;
mahāsamuddamappeti, tappayantī mahodadhiṃ.
“Tathevāyaṃ sāriputto, sake tīsu visārado;
paññāya pāramiṃ gantvā, tappayissati pāṇine.
“Himavantamupādāya sāgarañca mahodadhiṃ;
etthantare yaṃ pulinaṃ, gaṇanāto asaṅkhiyaṃ.
“Tampi sakkā asesena, saṅkhātuṃ gaṇanā yathā;
na tveva sāriputtassa, paññāyanto bhavissati.
“Lakkhe ṭhapiyamānamhi, khīye gaṅgāya vālukā;
na tveva sāriputtassa, paññāyanto bhavissati.
“Mahāsamudde ūmiyo, gaṇanāto asaṅkhiyā;
tatheva sāriputtassa, paññāyanto na hessati.
“Ārādhayitvā sambuddhaṃ, gotamaṃ sakyapuṅgavaṃ;
paññāya pāramiṃ gantvā, hessati aggasāvako.
“Pavattitaṃ dhammacakkaṃ, sakyaputtena tādinā;
anuvattessati sammā, vassento dhammavuṭṭhiyo.
“Sabbametaṃ abhiññāya, gotamo sakyapuṅgavo;
bhikkhusaṅghe nisīditvā, aggaṭṭhāne ṭhapessati.
“Aho me sukataṃ kammaṃ, anomadassissa satthuno;
yassāhaṃ kāraṃ katvāna, sabbattha pāramiṃ gato.
“Aparimeyye kataṃ kammaṃ, phalaṃ dasseti me idha;
sumutto saravegova, kilese jhāpayiṃ ahaṃ.
“Asaṅkhataṃ gavesanto, nibbānaṃ acalaṃ padaṃ;
vicinaṃ titthiye sabbe, esāhaṃ saṃsariṃ bhave.
“Yathāpi byādhito poso, pariyeseyya osadhaṃ;
vicineyya vanaṃ sabbaṃ, byādhito parimuttiyā.
“Asaṅkhataṃ gavesanto, nibbānaṃ amataṃ padaṃ;
abbokiṇṇaṃ pañcasataṃ, pabbajiṃ isipabbajaṃ.
“Jaṭābhārena bharito, ajinuttaranivāsano;
abhiññāpāramiṃ gantvā, brahmalokaṃ agacchihaṃ.
“Natthi bāhirake suddhi, ṭhapetvā jinasāsanaṃ;
ye keci buddhimā sattā, sujjhanti jinasāsane.
“Attakāramayaṃ etaṃ, nayidaṃ itihītihaṃ;
asaṅkhataṃ gavesanto, kutitthe sañcariṃ ahaṃ.
“Yathā sāratthiko poso, kadaliṃ chetvāna phālaye;
na tattha sāraṃ vindeyya, sārena rittako hi so.
“Tatheva titthiyā loke, nānādiṭṭhī bahujjanā;
asaṅkhatena rittāse, sārena kadalī yathā.
“Pacchime bhavasampatte, brahmabandhu ahosahaṃ;
mahābhogaṃ chaḍḍetvāna, pabbajiṃ anagāriyaṃ.
“Ajjhāyako mantadharo, tiṇṇaṃ vedāna pāragū;
brāhmaṇo sañcayo nāma, tassa mūle vasāmahaṃ.
“Sāvako te mahāvīra, assaji nāma brāhmaṇo;
durāsado uggatejo, piṇḍāya caratī tadā.
“Tamaddasāsiṃ sappaññaṃ, muniṃ mone samāhitaṃ;
santacittaṃ mahānāgaṃ, suphullaṃ padumaṃ yathā.
“Disvā me cittamuppajji, sudantaṃ suddhamānasaṃ;
usabhaṃ pavaraṃ vīraṃ, arahāyaṃ bhavissati.
“Pāsādiko iriyati, abhirūpo susaṃvuto;
uttame damathe danto, amatadassī bhavissati.
“Yaṃnūnāhaṃ uttamatthaṃ, puccheyyaṃ tuṭṭhamānasaṃ;
so me puṭṭho kathessati, paṭipucchāmahaṃ tadā.
“Piṇḍapātaṃ carantassa, pacchato agamāsahaṃ;
okāsaṃ paṭimānento, pucchituṃ amataṃ padaṃ.
“Vīthintare anuppattaṃ, upagantvāna pucchahaṃ;
kathaṃ gottosi tvaṃ vīra, kassa sissosi mārisa.
“So me puṭṭho viyākāsi, asambhītova kesarī;
buddho loke samuppanno, tassa sissomhi āvuso.
“Kīdisaṃ te mahāvīra, anujāto mahāyaso;
buddhassa sāsanaṃ dhammaṃ, sādhu me kathayassu bho.
“So me puṭṭho kathī sabbaṃ, gambhīraṃ nipuṇaṃ padaṃ;
taṇhāsallassa hantāraṃ, sabbadukkhāpanūdanaṃ.
“Ye dhammā hetuppabhavā, tesaṃ hetuṃ tathāgato āha;
tesañca yo nirodho, evaṃvādī mahāsamaṇo.
“Sohaṃ vissajjite pañhe, paṭhamaṃ phalamajjhagaṃ;
virajo vimalo āsiṃ, sutvāna jinasāsanaṃ.
“Sutvāna munino vākyaṃ, passitvā dhammamuttamaṃ;
pariyogāḷhasaddhammo, imaṃ gāthamabhāsahaṃ.
“Eseva dhammo yadi tāvadeva, paccabyatha padamasokaṃ;
adiṭṭhaṃ abbhatītaṃ, bahukehi kappanahutehi.
“Yvāhaṃ dhammaṃ gavesanto, kutitthe sañcariṃ ahaṃ;
so me attho anuppatto, kālo me nappamajjituṃ.
“Tositohaṃ assajinā, patvāna acalaṃ padaṃ;
sahāyakaṃ gavesanto, assamaṃ agamāsahaṃ.
“Dūratova mamaṃ disvā, sahāyo me susikkhito;
iriyāpathasampanno, idaṃ vacanamabravi.
“Pasannamukhanettosi, munibhāvova dissati;
amatādhigato kacci, nibbānamaccutaṃ padaṃ.
“Subhānurūpo āyāsi, āneñjakārito viya;
dantova dantadamatho, upasantosi brāhmaṇa.
“Amataṃ mayādhigataṃ, sokasallāpanūdanaṃ;
tvampi taṃ adhigacchesi, gacchāma buddhasantikaṃ.
“Sādhūti so paṭissutvā, sahāyo me susikkhito;
hatthena hatthaṃ gaṇhitvā, upagamma tavantikaṃ.
“Ubhopi pabbajissāma, sakyaputta tavantike;
tava sāsanamāgamma, viharāma anāsavā.
“Kolito iddhiyā seṭṭho, ahaṃ paññāya pārago;
ubhova ekato hutvā, sāsanaṃ sobhayāmase.
“Apariyositasaṅkappo, kutitthe sañcariṃ ahaṃ;
tava dassanamāgamma, saṅkappo pūrito mama.
“Pathaviyaṃ patiṭṭhāya, pupphanti samaye dumā;
dibbagandhā sampavanti, tosenti sabbapāṇinaṃ.
“Tathevāhaṃ mahāvīra, sakyaputta mahāyasa;
sāsane te patiṭṭhāya, samayesāmi pupphituṃ.
“Vimuttipupphaṃ esanto, bhavasaṃsāramocanaṃ;
vimuttipupphalābhena, tosemi sabbapāṇinaṃ.
“Yāvatā buddhakhettamhi, ṭhapetvāna mahāmuniṃ;
paññāya sadiso natthi, tava puttassa cakkhuma.
“Suvinītā ca te sissā, parisā casusikkhitā;
uttame damathe dantā, parivārenti taṃ sadā.
“Jhāyī jhānaratā dhīrā, santacittā samāhitā;
munī moneyyasampannā, parivārenti taṃ sadā.
“Appicchā nipakā dhīrā, appāhārā alolupā;
lābhālābhena santuṭṭhā, parivārenti taṃ sadā.
“Āraññikā dhutaratā, jhāyino lūkhacīvarā;
vivekābhiratā dhīrā, parivārenti taṃ sadā.
“Paṭipannā phalaṭṭhā ca, sekhā phalasamaṅgino;
āsīsakā uttamatthaṃ, parivārenti taṃ sadā.
“Sotāpannā ca vimalā, sakadāgāmino ca ye;
anāgāmī ca arahā, parivārenti taṃ sadā.
“Satipaṭṭhānakusalā, bojjhaṅgabhāvanāratā;
sāvakā te bahū sabbe, parivārenti taṃ sadā.
“Iddhipādesu kusalā, samādhibhāvanāratā;
sammappadhānānuyuttā, parivārenti taṃ sadā.
“Tevijjā chaḷabhiññā ca, iddhiyā pāramiṃ gatā;
paññāya pāramiṃ pattā, parivārenti taṃ sadā.
“Edisā te mahāvīra, tava sissā susikkhitā;
durāsadā uggatejā, parivārenti taṃ sadā.
“Tehi sissehi parivuto, saññatehi tapassibhi;
migarājāvasambhīto, uḷurājāva sobhasi.