Tesu āyasmā mahāmoggallāno pabbajitadivasato sattame divase magadharaṭṭhe kallavālagāme samaṇadhammaṃ karonto thinamiddhe okkante satthārā saṃvejito thinamiddhaṃ vinodetvā dhātukammaṭṭhānaṃ (a. ni. 7.61) suṇanto eva uparimaggattayaṃ adhigantvā sāvakapāramīñāṇassa matthakaṃ pāpuṇi. Āyasmā sāriputto pabbajitadivasato aḍḍhamāsaṃ atikkamitvā satthārā saddhiṃ rājagahe sūkarakhataleṇe viharanto attano bhāgineyyassa dīghanakhaparibbājakassa vedanāpariggahasuttante (ma. ni. 2.201 ādayo) desiyamāne desanānusārena ñāṇaṃ pesetvā parassa vaḍḍhitaṃ bhattaṃ bhuñjanto viya sāvakapāramīñāṇassa matthakaṃ pāpuṇi. Iti dvinnampi aggasāvakānaṃ satthu samīpe eva sāvakapāramīñāṇaṃ matthakaṃ pattaṃ. Tena vuttaṃ apadāne (apa. thera 1.1.141-374)–
“Himavantassa avidūre, lambako nāma pabbato;
assamo sukato mayhaṃ, paṇṇasālā sumāpitā.
“Uttānakūlā nadikā, supatitthā manoramā;
susuddhapulinākiṇṇā, avidūre mamassamaṃ.
“Asakkharā apabbhārā, sādu appaṭigandhikā;
sandatī nadikā tattha, sobhayantā mamassamaṃ.
“Kumbhīlā makarā cettha, susumārā ca kacchapā;
caranti nadiyā tattha, sobhayantā mamassamaṃ.
“Pāṭhīnā pāvusā macchā, balajā muñjarohitā;
vaggaḷā papatāyantā, sobhayanti mamassamaṃ.
“Ubho kūlesu nadiyā, pupphino phalino dumā;
ubhato abhilambantā, sobhayanti mamassamaṃ.
“Ambā sālā ca tilakā, pāṭalī sinduvārakā;
dibbagandhā sampavanti, pupphitā mama assame.
“Cammakā saḷalā nīpā, nāgapunnāgaketakā;
dibbagandhā sampavanti, pupphitā mama assame.
“Atimuttā asokā ca, bhaginīmālā ca pupphitā;
aṅkolā bimbijālā ca, pupphitā mama assame.
“Ketakā kandali ceva, godhukā tiṇasūlikā;
dibbagandhaṃ sampavantā, sobhayanti mamassamaṃ.
“Kaṇikārā kaṇṇikā ca, asanā ajjunā bahū;
dibbagandhaṃ sampavantā, sobhayanti mamassamaṃ.
“Punnāgā giripunnāgā, koviḷārā ca pupphitā;
dibbagandhaṃ sampavantā, sobhayanti mamassamaṃ.
“Uddālakā ca kuṭajā, kadambā vakulā bahū;
dibbagandhaṃ sampavantā, sobhayanti mamassamaṃ.
“Āḷakā isimuggā ca, kadalimātuluṅgiyo;
gandhodakena saṃvaḍḍhā, phalāni dhārayanti te.
“Aññe pupphanti padumā, aññe jāyanti kesarī;
aññe opupphā padumā, pupphitā taḷāke tadā.
“Gabbhaṃ gaṇhanti padumā, niddhāvanti muḷāliyo;
siṅghāṭipattamākiṇṇā, sobhanti taḷāke tadā.
“Nayitā ambagandhī ca, uttalī bandhujīvakā;
dibbagandhā sampavanti, pupphitā taḷāke tadā.
“Pāṭhīnā pāvusā macchā, balajā muñjarohitā;
saṃgulā maggurā ceva, vasanti taḷāke tadā.
“Kumbhīlā susumārā ca, tantigāhā ca rakkhasā;
oguhā ajagarā ca, vasanti taḷāke tadā.
“Pārevatā ravihaṃsā, cakkavākā nadīcarā;
kokilā sukasāḷikā, upajīvanti taṃ saraṃ.
“Kukutthakā kuḷīrakā, vane pokkharasātakā;
dindibhā suvapotā ca, upajīvanti taṃ saraṃ.
“Haṃsā koñcā mayūrā ca, kokilā tambacūḷakā;
pampakā jīvaṃjīvā ca, upajīvanti taṃ saraṃ.
“Kosikā poṭṭhasīsā ca, kurarā senakā bahū;
mahākāḷā ca sakuṇā, upajīvanti taṃ saraṃ.
“Pasadā ca varāhā ca, camarā gaṇḍakā bahū;
rohiccā sukapotā ca, upajīvanti taṃ saraṃ.
“Sīhabyagghā ca dīpī ca, acchakokataracchakā;
tidhā pabhinnamātaṅgā, upajīvanti taṃ saraṃ.
“Kinnarā vānarā ceva, athopi vanakammikā;
cetā ca luddakā ceva, upajīvanti taṃ saraṃ.
“Tindukāni piyālāni, madhuke kāsumāriyo;
dhuvaṃ phalāni dhārenti, avidūre mamassamaṃ.
“Kosambā saḷalā nimbā, sāduphalasamāyutā;
dhuvaṃ phalāni dhārenti, avidūre mamassamaṃ.
“Harītakā āmalakā, ambajambuvibhītakā;
kolā bhallātakā billā, phalāni dhārayanti te.
“Āluvā ca kaḷambā ca, biḷālītakkaḷāni ca;
jīvakā sutakā ceva, bahukā mama assame.
“Assamassāvidūramhi, taḷākāsuṃ sunimmitā;
acchodakā sītajalā, supatitthā manoramā.
“Padumuppalasañchannā, puṇḍarīkasamāyutā;
mandālakehi sañchannā, dibbagandhopavāyati.
“Evaṃ sabbaṅgasampanne, pupphite phalite vane;
sukate assame ramme, viharāmi ahaṃ tadā.
“Sīlavā vatasampanno, jhāyī jhānarato sadā;
pañcābhiññābalappatto, suruci nāma tāpaso.
“Catuvīsasahassāni, sissā mayhaṃ upaṭṭhahuṃ;
sabbe maṃ brāhmaṇā ete, jātimanto yasassino.
“Lakkhaṇe itihāse ca, sanighaṇḍusakeṭubhe;
padakā veyyākaraṇā, sadhamme pāramiṃ gatā.
“Uppātesu nimittesu, lakkhaṇesu ca kovidā;
pathabyā bhūmantalikkhe, mama sissā susikkhitā.
“Appicchā nipakā ete, appāhārā alolupā;
lābhālābhena santuṭṭhā, parivārenti maṃ sadā.
“Jhāyī jhānaratā dhīrā, santacittā samāhitā;
ākiñcaññaṃ patthayantā, parivārenti maṃ sadā.
“Abhiññāpāramippattā, pettike gocare ratā;
antalikkhacarā dhīrā, parivārenti maṃ sadā.
“Saṃvutā chasu dvāresu, anejā rakkhitindriyā;
asaṃsaṭṭhā ca te dhīrā, mama sissā durāsadā.
“Pallaṅkena nisajjāya, ṭhānacaṅkamanena ca;
vītināmenti te rattiṃ, mama sissā durāsadā.
“Rajjanīye na rajjanti, dussanīye na dussare;
mohanīye na muyhanti, mama sissā durāsadā.
“Iddhiṃ vīmaṃsamānā te, vattanti niccakālikaṃ;
pathaviṃ te pakampenti, sārabbhena durāsadā.
“Kīḷamānā ca te sissā, kīḷanti jhānakīḷitaṃ;
jambuto phalamānenti, mama sissā durāsadā.
“Aññe gacchanti goyānaṃ, aññe pubbavidehakaṃ;
aññe ca uttarakuruṃ, esanāya durāsadā.
“Purato pesenti khāriṃ, pacchato ca vajanti te;
catuvīsasahassehi, chāditaṃ hoti ambaraṃ.
“Aggipākī anaggī ca, dantodukkhalikāpi ca;
asmena koṭṭitā keci, pavattaphalabhojanā.
“Udakorohaṇā keci, sāyaṃ pāto sucīratā;
toyābhisecanakarā, mama sissā durāsadā.
“Parūḷhakacchanakhalomā, paṅkadantā rajassirā;
gandhitā sīlagandhena, mama sissā durāsadā.
“Pātova sannipatitvā, jaṭilā uggatāpanā;
lābhālābhaṃ pakittetvā, gacchanti ambare tadā.
“Etesaṃ pakkamantānaṃ, mahāsaddo pavattati;
ajinacammasaddena, muditā honti devatā.
“Disodisaṃ pakkamanti, antalikkhacarā isī;
sake balenupatthaddhā, te gacchanti yadicchakaṃ.
“Pathavīkampakā ete, sabbeva nabhacārino;
uggatejā duppasahā, sāgarova akhobhiyā.
“Ṭhānacaṅkamino keci, keci nesajjikā isī;
pavattabhojanā keci, mama sissā durāsadā.
“Mettāvihārino ete, hitesī sabbapāṇinaṃ;
anattukkaṃsakā sabbe, na te vambhenti kassaci.
“Sīharājāvasambhītā, gajarājāva thāmavā;
durāsadā byagghāriva, āgacchanti mamantike.
“Vijjādharā devatā ca, nāgagandhabbarakkhasā;
kumbhaṇḍā dānavā garuḷā, upajīvanti taṃ saraṃ.
“Te jaṭākhāribharitā, ajinuttaravāsanā;
antalikkhacarā sabbe, upajīvanti taṃ saraṃ.
“Sadānucchavikā ete, aññamaññaṃ sagāravā;
catubbīsasahassānaṃ, khipitasaddo na vijjati.
“Pāde pādaṃ nikkhipantā, appasaddā susaṃvutā;
upasaṅkamma sabbeva, sirasā vandare mamaṃ.
“Tehi sissehi parivuto, santehi ca tapassibhi;
vasāmi assame tattha, jhāyī jhānarato ahaṃ.
“Isīnaṃ sīlagandhena, pupphagandhena cūbhayaṃ;
phalīnaṃ phalagandhena, gandhito hoti assamo.
“Rattindivaṃ na jānāmi, arati me na vijjati;
sake sisse ovadanto, bhiyyo hāsaṃ labhāmahaṃ.
“Pupphānaṃ pupphamānānaṃ, phalānañca vipaccataṃ;
dibbagandhā pavāyanti, sobhayantā mamassamaṃ.
“Samādhimhā vuṭṭhahitvā, atāpī nipako ahaṃ;
khāribhāraṃ gahetvāna, vanaṃ ajjhogahiṃ ahaṃ.
“Uppāte supine cāpi, lakkhaṇesu susikkhito;
pavattamānaṃ mantapadaṃ, dhārayāmi ahaṃ tadā.
“Anomadassī bhagavā, lokajeṭṭho narāsabho;
vivekakāmo sambuddho, himavantamupāgami.
“Ajjhogāhetvā himavantaṃ, aggo kāruṇiko muni;
pallaṅkaṃ ābhujitvāna, nisīdi purisuttamo.
“Tamaddasāhaṃ sambuddhaṃ, sappabhāsaṃ manoramaṃ;
indīvaraṃva jalitaṃ, ādittaṃva hutāsanaṃ.
“Jalantaṃ dīparukkhaṃva, vijjutaṃ gagane yathā;
suphullaṃ sālarājaṃva, addasaṃ lokanāyakaṃ.
“Ayaṃ nāgo mahāvīro, dukkhassantakaro muni;
imaṃ dassanamāgamma, sabbadukkhā pamuccare.
“Disvānāhaṃ devadevaṃ, lakkhaṇaṃ upadhārayiṃ;
buddho nu kho na vā buddho, handa passāmi cakkhumaṃ.
“Sahassārāni cakkāni, dissanti caraṇuttame;
lakkhaṇānissa disvāna, niṭṭhaṃ gacche tathāgate.
“Sammajjaniṃ gahetvāna, sammajjitvānahaṃ tadā;
atha pupphe samānetvā, buddhaseṭṭhaṃ apūjayiṃ.
“Pūjayitvāna sambuddhaṃ, oghatiṇṇamanāsavaṃ;
ekaṃsaṃ ajinaṃ katvā, namassiṃ lokanāyakaṃ.
“Yena ñāṇena sambuddho, viharati anāsavo;
taṃ ñāṇaṃ kittayissāmi, suṇātha mama bhāsato.
“Samuddharasimaṃ lokaṃ, sayambhū amitodaya;
tava dassanamāgamma, kaṅkhāsotaṃ taranti te.
“Tuvaṃ satthā ca ketu ca, dhajo yūpo ca pāṇinaṃ;
parāyaṇo patiṭṭhā ca, dīpo ca dvipaduttamo.
“Sakkā samudde udakaṃ, pametuṃ āḷhakena vā;
na tveva tava sabbaññu, ñāṇaṃ sakkā pametave.
“Dhāretuṃ pathaviṃ sakkā, ṭhapetvā tulamaṇḍale;
na tveva tava sabbaññu, ñāṇaṃ sakkā dharetave.
“Ākāso minituṃ sakkā, rajjuyā aṅgulena vā;
na tveva tava sabbaññu, ñāṇaṃ sakkā pametave.
“Mahāsamudde udakaṃ, pathaviñcākhilañjahe;
buddhañāṇaṃ upādāya, upamāto na yujjare.
“Sadevakassa lokassa, cittaṃ yesaṃ pavattati;
antojālīkatā ete, tava ñāṇamhi cakkhuma.