2. Sāriputtattheragāthāvaṇṇanā

Yathācārī yathāsatoti-ādikā āyasmato sāriputtattherassa gāthā. Tassa āyasmato mahāmoggallānattherassa ca vatthu evaṃ veditabbaṃ– atīte ito satasahassakappādhike asaṅkhyeyyamatthake āyasmā sāriputto brāhmaṇamahāsālakule nibbatti, nāmena saradamāṇavo nāma ahosi. Mahāmoggallāno gahapatimahāsālakule nibbatti, nāmena sirivaḍḍhakuṭumbiko nāma ahosi. Te ubhopi sahapaṃsukīḷakasahāyā ahesuṃ. Tesu saradamāṇavo pitu accayena kulasantakaṃ dhanaṃ paṭipajjitvā ekadivasaṃ rahogato cintesi– “imesaṃ sattānaṃ maraṇaṃ nāma ekantikaṃ, tasmā mayā ekaṃ pabbajjaṃ upagantvā mokkhamaggo gavesitabbo”ti sahāyaṃ upasaṅkamitvā, samma, ahaṃ pabbajitukāmo, kiṃ tvaṃ pabbajituṃ sakkhissasī”ti vatvā tena “na sakkhissāmī”ti vutte “hotu ahameva pabbajissāmī”ti ratanakoṭṭhāgārāni vivarāpetvā kapaṇaddhikādīnaṃ mahādānaṃ datvā pabbatapādaṃ gantvā isipabbajjaṃ pabbaji. Tassa pabbajjaṃ anupabbajitā catusattatisahassamattā brāhmaṇaputtā ahesuṃ. So pañca abhiññāyo aṭṭha ca samāpattiyo nibbattetvā tesampi jaṭilānaṃ kasiṇaparikammaṃ ācikkhi. Tepi sabbe pañcābhiññā aṭṭha samāpattiyo nibbattesuṃ.
Tena samayena anomadassī nāma sammāsambuddho loke uppajjitvā pavattitavaradhammacakko satte saṃsāramahoghato tāretvā ekadivasaṃ “saradatāpasassa ca antevāsikānañca saṅgahaṃ karissāmī”ti eko adutiyo pattacīvaramādāya ākāsena gantvā “buddhabhāvaṃ me jānātū”ti tāpasassa passantasseva ākāsato otaritvā pathaviyaṃ patiṭṭhāsi. Saradatāpaso satthu sarīre mahāpurisalakkhaṇāni upadhāretvā “sabbaññubuddhoyevāyan”ti niṭṭhaṃ gantvā paccuggamanaṃ katvā āsanaṃ paññāpetvā adāsi. Nisīdi bhagavā paññatte āsane. Saradatāpaso satthu santike ekamantaṃ nisīdi.
Tasmiṃ samaye tassa antevāsikā catusattatisahassamattā jaṭilā paṇītapaṇītāni ojavantāni phalāphalāni gahetvā āgatā satthāraṃ disvā sañjātappasādā attano ācariyassa ca satthu ca nisinnākāraṃ oloketvā, “ācariya, mayaṃ pubbe ‘tumhehi mahantataro koci natthī’ti vicarāma, ayaṃ pana puriso tumhehi mahantataro maññe”ti āhaṃsu. “Kiṃ vadetha, tātā? Sāsapena saddhiṃ aṭṭhasaṭṭhiyojanasatasahassubbedhaṃ sineruṃ samaṃ kātuṃ icchatha? Sabbaññubuddhena maṃ tulyaṃ mā karitthā”ti. Atha te tāpasā ācariyassa vacanaṃ sutvā “yāva mahā vatāyaṃ purisuttamo”ti sabbeva pādesu nipatitvā satthāraṃ vandiṃsu.
Atha te ācariyo āha– “tātā, satthu anucchaviko no deyyadhammo natthi, satthā ca bhikkhācāravelāya idhāgato, handa mayaṃ deyyadhammaṃ yathābalaṃ dassāma. Tumhehi yaṃ yaṃ paṇītaṃ phalāphalaṃ ābhataṃ, taṃ taṃ āharathā”ti āharāpetvā hatthe dhovitvā sayaṃ tathāgatassa patte patiṭṭhāpesi. Satthārā ca phalāphale paṭiggaṇhitamatte devatā dibbojaṃ pakkhipiṃsu. Tāpaso udakampi sayameva parissāvetvā adāsi. Tato bhojanakiccaṃ niṭṭhāpetvā satthari nisinne sabbe antevāsike pakkositvā satthu santike sāraṇīyaṃ kathaṃ kathento nisīdi. Satthā “dve aggasāvakā bhikkhusaṅghena saddhiṃ āgacchantū”ti cintesi. Te satthu cittaṃ ñatvā tāvadeva satasahassakhīṇāsavaparivārā aggasāvakā āgantvā satthāraṃ vanditvā ekamantaṃ aṭṭhaṃsu.
Tato saradatāpaso antevāsike āmantesi– “tātā, satthu bhikkhusaṅghassa ca pupphāsanena pūjā kātabbā, tasmā pupphāni āharathā”ti. Te tāvadeva iddhiyā vaṇṇagandhasampannāni pupphāni āharitvā buddhassa yojanappamāṇaṃ pupphāsanaṃ paññāpesuṃ, ubhinnaṃ aggasāvakānaṃ tigāvutaṃ, sesabhikkhūnaṃ aḍḍhayojanikādibhedaṃ, saṅghanavakassa usabhamattaṃ paññāpesuṃ. Evaṃ tesaṃ paññattesu āsanesu saradatāpaso tathāgatassa purato añjaliṃ paggayha ṭhito– “bhante, mayhaṃ anuggahatthāya imaṃ pupphāsanaṃ abhiruhathā”ti āha. Nisīdi bhagavā pupphāsane. Satthari nisinne dve aggasāvakā sesabhikkhū ca attano attano pattāsane nisīdiṃsu. Satthā “tesaṃ mahapphalaṃ hotū”ti nirodhaṃ samāpajji. Satthu samāpannabhāvaṃ ñatvā dve aggasāvakāpi sesabhikkhūpi nirodhaṃ samāpajjiṃsu. Tāpaso sattāhaṃ nirantaraṃ pupphacchattaṃ dhārento aṭṭhāsi. Itare pana vanamūlaphalāphalaṃ paribhuñjitvā sesakāle añjaliṃ paggayha aṭṭhaṃsu.
Satthā sattāhassa accayena nirodhato vuṭṭhāya aggasāvakaṃ nisabhattheraṃ āmantesi– “tāpasānaṃ pupphāsanānumodanaṃ karohī”ti. Thero sāvakapāramīñāṇe ṭhatvā tesaṃ pupphāsanānumodanaṃ akāsi. Tassa desanāvasāne satthā dutiyaṃ aggasāvakaṃ anomattheraṃ āmantesi– “tvampi imesaṃ dhammaṃ desehī”ti. Sopi tepiṭakaṃ buddhavacanaṃ sammasitvā tesaṃ dhammaṃ kathesi. Dvinnampi desanāya ekassapi dhammābhisamayo nāhosi. Atha satthā buddhavisaye ṭhatvā dhammadesanaṃ ārabhi. Desanāvasāne ṭhapetvā saradatāpasaṃ avasesā sabbepi catusattatisahassamattā jaṭilā arahattaṃ pāpuṇiṃsu. Satthā “etha, bhikkhavo”ti hatthaṃ pasāresi. Te tāvadeva antarahitatāpasavesā aṭṭhaparikkhāravaradharā saṭṭhivassikattherā viya ahesuṃ.
Saradatāpaso pana “aho vatāhampi ayaṃ nisabhatthero viya anāgate ekassa buddhassa aggasāvako bhaveyyan”ti satthu desanākāle uppannaparivitakkatāya aññavihito hutvā maggaphalāni paṭivijjhituṃ nāsakkhi. Atha tathāgataṃ vanditvā tathā paṇidhānaṃ akāsi. Satthāpissa anantarāyena samijjhanabhāvaṃ disvā– “ito tvaṃ kappasatasahassādhikaṃ ekaṃ asaṅkhyeyyaṃ atikkamitvā gotamassa nāma sammāsambuddhassa aggasāvako sāriputto nāma bhavissasī”ti byākaritvā dhammakathaṃ vatvā bhikkhusaṅghaparivuto ākāsaṃ pakkhandi.
Saradatāpasopi sahāyakassa sirivaḍḍhassa santikaṃ gantvā, samma, mayā anomadassissa bhagavato pādamūle anāgate uppajjanakassa gotamassa nāma sammāsambuddhassa aggasāvakaṭṭhānaṃ patthitaṃ, tvampi tassa dutiyasāvakaṭṭhānaṃ patthehīti.
Sirivaḍḍho taṃ upadesaṃ sutvā attano nivesanadvāre aṭṭhakarīsamattaṃ ṭhānaṃ samatalaṃ kāretvā lājapañcamāni pupphāni vikiritvā nīluppalacchadanaṃ maṇḍapaṃ kāretvā buddhāsanaṃ paññāpetvā bhikkhūnampi āsanāni paññāpetvā mahantaṃ sakkārasammānaṃ sajjetvā, saradatāpasena satthāraṃ nimantāpetvā sattāhaṃ mahādānaṃ pavattetvā, buddhappamukhaṃ bhikkhusaṅghaṃ mahārahehi vatthehi acchādetvā, dutiyasāvakabhāvāya paṇidhānaṃ akāsi. Satthāpissa anantarāyena samijjhanabhāvaṃ disvā vuttanayena byākaritvā bhattānumodanaṃ katvā pakkāmi. Sirivaḍḍho haṭṭhapahaṭṭho yāvajīvaṃ kusalakammaṃ katvā dutiyacittavāre kāmāvacaradevaloke nibbatti. Saradatāpaso cattāro brahmavihāre bhāvetvā brahmaloke nibbatti.
Tato paṭṭhāya nesaṃ ubhinnampi antarākammaṃ na kathitaṃ. Amhākaṃ pana bhagavato uppattito puretarameva saradatāpaso rājagahassa avidūre upatissagāme rūpasāriyā brāhmaṇiyā kucchimhi paṭisandhiṃ gaṇhi. Taṃdivasamevassa sahāyopi rājagahasseva avidūre kolitagāme moggaliyā brāhmaṇiyā kucchimhi paṭisandhiṃ gaṇhi. Tāni kira dvepi kulāni yāva sattamā kulaparivaṭṭā ābaddhapaṭibaddhasahāyakāneva. Tesaṃ dvinnaṃ ekadivasameva gabbhaparihāramadaṃsu. Dasamāsaccayena jātānampi tesaṃ chasaṭṭhi dhātiyo upaṭṭhāpesuṃ, nāmaggahaṇadivase rūpasāribrāhmaṇiyā puttassa upatissagāme jeṭṭhakulassa puttattā upatissoti nāmaṃ akaṃsu. Itarassa kolitagāme jeṭṭhakulassa puttattā kolitoti nāmaṃ akaṃsu. Te ubhopi mahatā parivārena vaḍḍhantā vuddhimanvāya sabbasippānaṃ pāraṃ agamaṃsu.
Athekadivasaṃ te rājagahe giraggasamajjaṃ passantā mahājanaṃ sannipatitaṃ disvā ñāṇassa paripākagatattā yoniso ummujjantā “sabbepime oraṃ vassasatānaṃ maccumukhe patissantī”ti saṃvegaṃ paṭilabhitvā “amhehi mokkhadhammo pariyesitabbo, tañca pariyesantehi ekaṃ pabbajjaṃ laddhuṃ vaṭṭatī”ti nicchayaṃ katvā pañcahi māṇavakasatehi saddhiṃ sañcayassa paribbājakassa santike pabbajiṃsu. Tesaṃ pabbajitakālato paṭṭhāya sañcayo lābhaggayasaggappatto ahosi Te katipāheneva sabbaṃ sañcayassa samayaṃ pariggaṇhitvā tattha sāraṃ adisvā tato nikkhamitvā tattha tattha te te paṇḍitasammate samaṇabrāhmaṇe pañhaṃ pucchanti, te tehi puṭṭhā neva sampāyanti, aññadatthu teyeva tesaṃ pañhaṃ vissajjenti. Evaṃ te mokkhaṃ pariyesantā katikaṃ akaṃsu– “amhesu yo paṭhamaṃ amataṃ adhigacchati, so itarassa ārocetū”ti.
Tena ca samayena amhākaṃ satthari paṭhamābhisambodhiṃ patvā pavattitavaradhammacakke anupubbena uruvelakassapādike sahassajaṭile dametvā rājagahe viharante ekadivasaṃ upatisso paribbājako paribbājakārāmaṃ gacchanto āyasmantaṃ assajittheraṃ rājagahe piṇḍāya carantaṃ disvā “na mayā evarūpo ākappasampanno pabbajito diṭṭhapubbo, santadhammena nāma ettha bhavitabban”ti sañjātappasādo pañhaṃ pucchituṃ āyasmantaṃ udikkhanto piṭṭhito piṭṭhito anubandhi. Theropi laddhapiṇḍapāto paribhuñjituṃ patirūpaṃ okāsaṃ gato. Paribbājako attano paribbājakapīṭhaṃ paññāpetvā adāsi. Bhattakiccapariyosāne cassa attano kuṇḍikāya udakaṃ adāsi.
Evaṃ so ācariyavattaṃ katvā katabhattakiccena therena saddhiṃ paṭisanthāraṃ katvā “ko vā te satthā, kassa vā tvaṃ dhammaṃ rocesī”ti pucchi. Thero sammāsambuddhaṃ apadisi. Puna tena “kiṃvādī panāyasmato satthā”ti puṭṭho “imassa sāsanassa gambhīrataṃ dassessāmī”ti attano navakabhāvaṃ pavedetvā saṅkhepavasena cassa sāsanadhammaṃ kathento “ye dhammā hetuppabhavā”ti (mahāva. 60; apa. thera 1.1.286; peṭako. 9) gāthamāha. Paribbājako paṭhamapadadvayameva sutvā sahassanayasampanne sotāpattiphale patiṭṭhāsi, itaraṃ padadvayaṃ sotāpannakāle niṭṭhāsi. Gāthāpariyosāne pana sotāpanno hutvā upari visese appavattente “bhavissati ettha kāraṇan”ti sallakkhetvā theraṃ āha– “mā, bhante, upari dhammadesanaṃ vaḍḍhayittha, ettakameva hotu, kahaṃ amhākaṃ satthā vasatī”ti? “Veḷuvane”ti. “Bhante, tumhe purato gacchatha, ahaṃ mayhaṃ sahāyakassa katapaṭiññaṃ mocetvā taṃ gahetvā āgamissāmī”ti pañcapatiṭṭhitena vanditvā tikkhattuṃ padakkhiṇaṃ katvā theraṃ uyyojetvā paribbājakārāmaṃ agamāsi.
Kolitaparibbājako taṃ dūratova āgacchantaṃ disvā “mukhavaṇṇo na aññadivasesu viya, addhānena amataṃ adhigataṃ bhavissatī”ti tenevassa visesādhigamaṃ sambhāvetvā amatādhigamaṃ pucchi. Sopissa “āmāvuso, amataṃ adhigatan”ti paṭijānitvā tameva gāthaṃ abhāsi. Gāthāpariyosāne kolito sotāpattiphale patiṭṭhahitvā āha– “kahaṃ no satthā”ti? “Veḷuvane”ti. “Tena hi, āvuso, āyāma, satthāraṃ passissāmā”ti. Upatisso sabbakālampi ācariyapūjakova, tasmā sañcayassa santikaṃ gantvā satthu guṇe pakāsetvā tampi satthu santikaṃ netukāmo ahosi. So lābhāsāpakato antevāsikabhāvaṃ anicchanto “na sakkomi cāṭi hutvā udakasiñcanaṃ hotun”ti paṭikkhipi. Te anekehi kāraṇehi taṃ saññāpetuṃ asakkontā attano ovāde vattamānehi aḍḍhateyyasatehi antevāsikehi saddhiṃ veḷuvanaṃ agamaṃsu. Satthā te dūratova āgacchante disvā “etaṃ me sāvakayugaṃ bhavissati aggaṃ bhaddayugan”ti vatvā tesaṃ parisāya cariyavasena dhammaṃ desetvā arahatte patiṭṭhāpetvā ehibhikkhubhāvena upasampadaṃ adāsi. Yathā tesaṃ, evaṃ aggasāvakānampi iddhimayapattacīvaraṃ āgatameva. Uparimaggattayakiccaṃ pana na niṭṭhāti. Kasmā? Sāvakapāramīñāṇassa mahantatāya.