Ujjhānasaññinoti pare heṭṭhato katvā olokanacittā, anujjhāyitabbaṭṭhānepi vā ujjhānasīlā. Bālāti duccintitacintanādinā bālalakkhaṇena samannāgatā, tato eva sīlesu asamāhitā catupārisuddhisīlesu na samāhitacittā. Unnaḷāti, samussitatucchamānā. Vicarissantīti mānaddhajaṃ ukkhipitvā vicarissanti. Kalahābhiratā magāti sārambhabahulatāya karaṇuttariyapasutā kalahe eva abhiratā magasadisā migā viya attahitāpekkhā ghāsesanābhiratā dubbalavihesaparāti attho.
Uddhatāti uddhaccena samannāgatā cittekaggatārahitā. Nīlacīvarapārutāti akappiyarajanarattena nīlavaṇṇena cīvarena pārutā, tādisaṃ cīvaraṃ nivāsetvā ceva pārupitvā ca vicaraṇakā. Kuhāti sāmantajappanādinā kuhanavatthunā kuhakā, asantaguṇasambhāvanicchāya kohaññaṃ katvā paresaṃ vimhāpayā. Thaddhāti kodhena mānena ca thaddhamānasā kakkhaḷahadayā. Lapāti lapanakā kuhanavuttikā, pasannamānasehi manussehi “kena, bhante, ayyassa attho”ti paccayadāyakānaṃ vadāpanakā, payuttavācāvasena, nippesikatāvasena ca paccayatthaṃ lapakāti vā attho. Siṅgīti “tattha katamaṃ siṅgaṃ? Yaṃ siṅgaṃ siṅgāratā cāturatā cāturiyaṃ parikkhatatā pārikkhatiyan”ti (vibha. 852) evaṃ vuttehi siṅgasadisehi pākaṭakilesehi samannāgatā, siṅgāracaritāti attho. “Ariyā viyā”ti idaṃ “kuhā”ti etasseva atthadassanaṃ. Kuhakānañhi ariyānamiva ṭhitabhāvaṃ dassento ariyā viya vicarantīti āha.
Telasaṇṭhehīti sitthakatelena vā udakatelena vā osaṇṭhitehi. Capalāti kāyamaṇḍanaparikkhāramaṇḍanādinā cāpallena yuttā. Añjanakkhikāti alaṅkārañjanena añjitanettā. Rathiyāya gamissantīti bhikkhācariyāya kulūpasaṅkamanāpadesehi, mahāracchāya ito cito ca paribbhamissanti. Dantavaṇṇikapārutāti dantavaṇṇarattena cīvarena pārutasarīrā.
Ajegucchanti ajigucchitabbaṃ. Vimuttehīti ariyehi. Surattanti kappiyarajanena suṭṭhu rattaṃ, arahantānaṃ buddhādīnaṃ ciṇṇatāya arahaddhajaṃ jigucchissanti kāsāvaṃ. Kasmā? Odātesu samucchitā gedhaṃ āpannā. Dantavaṇṇapārupanassa hi idaṃ kāraṇavacanaṃ. Te hi setakaṃ sambhāventā “sabbena sabbaṃ setake gahite liṅgapariccāgo eva siyā”ti dantavaṇṇaṃ pārupanti.
Lābhakāmāti lābhagiddhā. Bhikkhācariyāsupi kosajjayogato kusītā. Samaṇadhammaṃ kātuṃ cittassa ussāhābhāvena hīnavīriyā. Kicchantāti, kilamantā, vanapatthesu vasituṃ kicchantā kilantacittāti attho. Gāmantesūti gāmantasenāsanesu gāmasamīpesu senāsanesu, gāmadvāresu vā senāsanesu. Vasissareti vasissanti.
Te teva anusikkhantāti ye ye micchājīvappayogena laddhalābhā, te te eva puggale anusikkhantā bhamissanti. Bhamissantīti sayampi te viya micchājīvena lābhaṃ uppādetuṃ rājakulādīni sevantā paribbhamissanti. “Bhajissantī”ti vā pāṭho, sevissantīti attho. Asaṃyatāti sīlasaṃyamarahitā.
Ye ye alābhino lābhanti ye ye bhikkhū micchājīvaparivajjanena appapuññatāya ca lābhassa paccayassa na lābhino, te pujjā pūjanīyā pāsaṃsā tadā anāgate kāle na bhavissanti. Supesalepi te dhīreti dhitisampannatāya dhīre suṭṭhu pesalepi te bhikkhū na sevissanti, tadā anāgate te lābhino lābhakāmāva bhikkhūti attho.
Milakkhurajanaṃ rattanti kālakacchakarajanena rattaṃ. Samāsapadañhetaṃ, gāthāsukhatthaṃ sānunāsikaniddeso. Garahantā sakaṃ dhajanti attano dhajabhūtaṃ kāsāvaṃ jigucchantā. Sāsane pabbajitānañhi kāsāvo dhajo nāma. Titthiyānaṃ dhajaṃ kecīti keci sakyaputtiyabhāvaṃ paṭijānantā eva titthiyānaṃ setavatthikānaṃ dhajabhūtaṃ avadātakaṃ setavatthaṃ dhāressanti.
Agāravo ca kāsāveti arahaddhajabhūte kāsāve agāravo abahumānaṃ tadā anāgate tesaṃ bhavissati. Paṭisaṅkhā ca kāsāveti “paṭisaṅkhā yoniso cīvaraṃ paṭisevāmī”ti-ādinā (ma. ni. 1.23; a. ni. 6.58) nayena paccavekkhaṇamattampi kāsāvaparibhoge na bhavissati.
Kāsāvaṃ dhārentena kāsāvaṃ bahumānena “duccaritato oramitabban”ti kāsāvassa garukātabbabhāve chaddantajātakamudāharanto “abhibhūtassa dukkhenā”ti-ādimāha. Tattha sallaviddhassāti puthunā savisena sallena viddhassa, tato eva mahatā dukkhena abhibhūtassa. Ruppatoti sarīravikāraṃ āpajjato. Mahāghorāti sarīrajīvitesu nirapekkhatāya bhimmā garutarā paṭisaṅkhā aññehi acintiyā cintāmattena pavattetuṃ asakkuṇeyyā chaddantamahānāgassaāsi, ahosi. Chaddantanāgarājakāle hi bodhisatto soṇuttarena nāma nesādena paṭicchannaṭṭhāne ṭhatvā visapītena sallena viddho mahatā dukkhena abhibhūto taṃ gahetvā paridahitaṃ kāsāvaṃ disvā “ayaṃ ariyaddhajena paṭicchanno, na mayā hiṃsitabbo”ti tattha mettacittameva paccupaṭṭhapetvā uparidhammaṃ desesi. Yathāha–
“Samappito puthusallena nāgo,
aduṭṭhacitto luddakamajjhabhāsi;
kimatthayaṃ kissa vā samma hetu,
mamaṃ vadhī kassa vāyaṃ payogo”ti-ādi. (Jā. 1.16.124).
Imamatthaṃ dassento thero “chaddanto hī”ti-ādimāha. Tattha surattaṃ arahaddhajanti soṇuttarena paridahitakāsāvaṃ sandhāyāha. Abhaṇīti abhāsi. Gāthāti gāthāyo. Gajoti chaddanto nāgarājā. Atthopasaṃhitāti atthasannissitā hitā, hitayuttāti attho.
Chaddantanāgarājena vuttagāthāsu anikkasāvoti rāgādīhi kasāvehi kasāvo, paridahissatīti nivāsanapārupana-attharaṇavasena paribhuñjissati. “Paridhassatī”ti vā pāṭho. Apeto damasaccenāti indriyadamena ceva paramatthasaccapakkhikena vacīsaccena ca apeto, viyutto pariccattoti attho. Na soti so evarūpo puggalo kāsāvaṃ paridahituṃ nārahati.
Vantakasāvassāti catūhi maggehi vantakasāvo chaḍḍitakasāvo pahīnakasāvo assa bhaveyyāti attho. Sīlesūti catupārisuddhisīlesu. Susamāhitoti suṭṭhu samāhito. Upetoti indriyadamena ceva vuttappakārena saccena ca upagato samannāgato. Sa veti so evarūpo puggalo taṃ gandhakāsāvavatthaṃ ekantena arahatīti attho.
Vipannasīloti bhinnasīlo. Dummedhoti nippañño sīlavisodhanapaññāya virahito. Pākaṭoti “dussīlo ayan”ti pākaṭo pakāso, vikkhittindriyatāya vā pākaṭo pākaṭindriyoti attho. Kāmakāriyoti bhinnasaṃvaratāya yathicchitakārako, kāmassa vā mārassa yathākāmakaraṇīyo. Vibbhantacittoti rūpādīsu visayesu vikkhittacitto. Nissukkoti asukko sukkadhammarahito hirottappavivajjito, kusaladhammasampādana-ussukkarahito vā.
Vītarāgoti vigatacchandarāgo. Odātamanasaṅkappoti suvisuddhamanovitakko, anāvilasaṅkappo vā.
Kāsāvaṃ kiṃ karissatīti yassa sīlaṃ natthi, tassa kāsāvaṃ kiṃ nāma payojanaṃ sādhessati, cittakatasadisaṃ tassa pabbajitaliṅganti attho.
Duṭṭhacittāti rāgādidosehi dūsitacittā. Anādarāti satthari dhamme aññamaññañca ādararahitā agāravā. Tādīnaṃ mettacittānanti mettābhāvanāya sampayuttahadaye teneva arahattādhigamena iṭṭhādīsu tādibhāvappatte uḷāraguṇe. Upayogatthe hi idaṃ sāmivacanaṃ. Niggaṇhissantīti “sīlādisampanne disvā te sambhāventā vipannasīle amhe na bahuṃ maññissantī”ti attani agāravabhayena yathā te ubbāḷhā pakkamissanti, tathā bādhissantīti attho.
Sikkhāpentāpīti sikkhāpiyamānāpi. Kammatthe hi ayaṃ kattuniddeso. Therehīti attano ācariyupajjhāyehi. Cīvaradhāraṇanti idaṃ samaṇapaṭipattiyā nidassanamattaṃ, tasmā “evaṃ te abhikkamitabbaṃ, evaṃ te paṭikkamitabban”ti-ādinā (a. ni. 4.122) sikkhāpiyamānāpīti attho. Na suṇissantīti ovādaṃ na gaṇhissanti.
Te tathā sikkhitā bālāti te andhabālā ācariyupajjhāyehi sikkhāpiyamānāpi anādaratāya asikkhitāti. Nādiyissantupajjhāyeti upajjhāye ācariye ca ādaraṃ na karonti, tesaṃ anusāsaniyaṃ na tiṭṭhanti. Yathā kiṃ? Khaḷuṅko viya sārathiṃ yathā khaḷuṅko duṭṭhasso assadamakaṃ nādiyati na tassa upadese tiṭṭhati, evaṃ tepi upajjhāyācariye na bhāyanti na sārajjantīti attho.
“Evan”ti-ādi vuttassevatthassa nigamanaṃ. Tattha evanti vuttappakārena. Anāgataddhānanti anāgatamaddhānaṃ, anāgate kāleti attho. Taṃyeva sarūpato dassento “patte kālamhi pacchime”ti āha. Tattha katamo pacchimakālo? “Tatiyasaṅgītito paṭṭhāya pacchimakālo”ti keci, taṃ eke nānujānanti. Sāsanassa hi pañcayugāni vimuttiyugaṃ, samādhiyugaṃ, sīlayugaṃ, sutayugaṃ, dānayuganti. Tesu paṭhamaṃ vimuttiyugaṃ, tasmiṃ antarahite samādhiyugaṃ vattati, tasmimpi antarahite sīlayugaṃ vattati, tasmimpi antarahite sutayugaṃ vattateva. Aparisuddhasīlo hi ekadesena pariyattibāhusaccaṃ paggayha tiṭṭhati lābhādikāmatāya. Yadā pana mātikāpariyosānā pariyatti sabbaso antaradhāyati, tato paṭṭhāya liṅgamattameva avasissati, tadā yathā tathā dhanaṃ saṃharitvā dānamukhena vissajjenti, sā kira nesaṃ carimā sammāpaṭipatti. Tattha sutayugato paṭṭhāya pacchimakālo, “sīlayugato paṭṭhāyā”ti apare.
Evaṃ thero pacchime kāle uppajjanakaṃ mahābhayaṃ dassetvā puna tattha sannipatitabhikkhūnaṃ ovādaṃ dadanto “purā āgacchate”ti-ādinā tisso gāthā abhāsi. Tattha purā āgacchate etanti etaṃ mayā tumhākaṃ vuttaṃ paṭipatti-antarāyakaraṃ anāgataṃ mahābhayaṃ āgacchati purā, yāva āgamissati, tāvadevāti attho. Subbacāti vacanakkhamā sovacassakārakehi dhammehi samannāgatā, garūnaṃ anusāsaniyo padakkhiṇaggāhino hothāti attho. Sakhilāti muduhadayā.
Mettacittāti sabbasattesu hitūpasaṃhāralakkhaṇāya mettāya sampayuttacittā. Kāruṇikāti karuṇāya niyuttā paresaṃ dukkhāpanayanākāravuttiyā karuṇāya samannāgatā. Āraddhavīriyāti akusalānaṃ pahānāya kusalānaṃ upasampadāya paggahitavīriyā. Pahitattāti nibbānaṃ paṭipesitacittā. Niccanti sabbakālaṃ. Daḷhaparakkamāti thiravīriyā.
Pamādanti pamajjanaṃ, kusalānaṃ dhammānaṃ ananuṭṭhānaṃ, akusalesu ca dhammesu cittavossaggo. Vuttañhi–
“Tattha katamo pamādo? Kāyaduccarite vā vacīduccarite vā manoduccarite vā pañcasu vā kāmaguṇesu cittassa vossaggo vossaggānuppadānaṃ, kusalānaṃ dhammānaṃ bhāvanāya asakkaccakiriyatā”ti-ādi (vibha. 930).
Appamādanti appamajjanaṃ, so pamādassa paṭipakkhato veditabbo. Atthato hi appamādo nāma satiyā avippavāso, upaṭṭhitāya satiyā eva cetaṃ nāmaṃ. Ayañhettha attho– yasmā pamādamūlakā sabbe anatthā, appamādamūlakā ca sabbe atthā, tasmā pamādaṃ bhayato upaddavato disvā appamādañca khemato anupaddavato disvā appamādapaṭipattiyā sikhābhūtaṃ sīlādikkhandhattayasaṅgahaṃ sammādiṭṭhi-ādīnaṃ aṭṭhannaṃ aṅgānaṃ vasena aṭṭhaṅgikaṃ ariyamaggaṃ bhāvetha, amataṃ nibbānaṃ phusantā sacchikarontā attano santāne uppādetha, dassanamaggamatte aṭṭhatvā upari tiṇṇaṃ maggānaṃ uppādanavasena vaḍḍhetha, evaṃ vo appamādabhāvanā sikhāpattā bhavissatīti.
Evaṃ thero sampattaparisaṃ ovadati. Imā eva cimassa therassa aññābyākaraṇagāthā ahesunti.

Phussattheragāthāvaṇṇanā niṭṭhitā.