17. Tiṃsanipāto

1. Phussattheragāthāvaṇṇanā

Tiṃsanipāte pāsādike bahū disvāti-ādikā āyasmato phussattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinitvā devamanussesu saṃsaranto imasmiṃ buddhuppāde ekassa maṇḍalikarañño putto hutvā nibbatti, phussoti nāmaṃ ahosi. So viññutaṃ patto khattiyakumārehi sikkhitabbasippesu nipphattiṃ gato. Upanissayasampannattā kāmesu alaggacitto aññatarassa mahātherassa santike dhammaṃ sutvā paṭiladdhasaddho pabbajitvā cariyānukūlaṃ kammaṭṭhānaṃ gahetvā bhāvanaṃ anuyuñjanto jhānāni nibbattetvā jhānapādakaṃ vipassanaṃ paṭṭhapetvā nacirasseva chaḷabhiñño ahosi. Athekadivasaṃ paṇḍaragotto nāma eko tāpaso tassa santike dhammaṃ sutvā nisinno sambahule bhikkhū sīlācārasampanne susaṃvutindriye bhāvitakāye bhāvitacitte disvā pasannacitto “sādhu vatāyaṃ paṭipatti loke ciraṃ tiṭṭheyyā”ti cintetvā “kathaṃ nu kho, bhante, anāgatamaddhānaṃ bhikkhūnaṃ paṭipatti bhavissatī”ti theraṃ pucchi. Tamatthaṃ dassento saṅgītikārā–
949. “Pāsādike bahū disvā, bhāvitatte susaṃvute;
isi paṇḍarasagotto, apucchi phussasavhayan”ti.– Gāthaṃ ādito ṭhapesuṃ.
Tattha pāsādiketi attano paṭipattiyā pasādārahe. Bahūti sambahule. Bhāvitatteti samathavipassanābhāvanāhi bhāvitacitte. Susaṃvuteti suṭṭhu saṃvutindriye. Isīti tāpaso. Paṇḍarasagottoti paṇḍarassa nāma isino vaṃse jātattā tena samānagotto. Phussasavhayanti phussasaddena avhātabbaṃ, phussanāmakanti attho.
950. “Kiṃ chandā kimadhippāyā, kimākappā bhavissare;
anāgatamhi kālamhi, taṃ me akkhāhi pucchito”ti.–

Ayaṃ tassa isino pucchāgāthā.

Tattha kiṃ chandāti imasmiṃ sāsane anāgate bhikkhū kīdisacchandā kīdisādhimuttikā, kiṃ hīnādhimuttikā, udāhu paṇītādhimuttikāti attho. Kimadhippāyāti kīdisādhippāyā kīdisajjhāsayā, kiṃ saṃkilesajjhāsayā, udāhu vodānajjhāsayāti attho. Atha vā chandā nāma kattukamyatā, tasmā kīdisī tesaṃ kattukamyatāti attho. Adhippāyo ajjhāsayoyeva. Kimākappāti kīdisākappā. Ākappāti ca vesagahaṇādivārittacārittavantoti attho. Bhavissareti bhavissanti. Taṃ meti taṃ anāgate bhikkhūnaṃ chandādhippāyākappabhedaṃ pucchito mayhaṃ akkhāhi kathehīti theraṃ ajjhesati. Tassa thero tamatthaṃ ācikkhanto sakkaccasavane tāva niyojetuṃ–
951. “Suṇohi vacanaṃ mayhaṃ, isi paṇḍarasavhaya;
sakkaccaṃ upadhārehi, ācikkhissāmyanāgatan”ti.– Gāthamāha.
Tassattho– bho paṇḍaranāma isi, yaṃ tvaṃ maṃ pucchasi, taṃ te anāgataṃ ācikkhissāmi, ācikkhato pana mama vacanaṃ suṇāhi anāgatatthadīpanato saṃvegāvahato ca sakkaccaṃ upadhārehīti.
Atha thero anāgataṃsañāṇena bhikkhūnaṃ bhikkhunīnañca bhāviniṃ pavattiṃ yathābhūtaṃ disvā tassa ācikkhanto–
952. “Kodhanā upanāhī ca, makkhī thambhī saṭhā bahū;
issukī nānāvādā ca, bhavissanti anāgate.
953. “Aññātamānino dhamme, gambhīre tīragocarā;
lahukā agarū dhamme, aññamaññamagāravā.
954. “Bahū ādīnavā loke, uppajjissantyanāgate;
sudesitaṃ imaṃ dhammaṃ, kilesissanti dummatī.
955. “Guṇahīnāpi saṅghamhi, voharantā visāradā;
balavanto bhavissanti, mukharā assutāvino.
956. “Guṇavantopi saṅghamhi, voharantā yathātthato;
dubbalā te bhavissanti, hirīmanā anatthikā.
957. “Rajataṃ jātarūpañca, khettaṃ vatthumajeḷakaṃ;
dāsidāsañca dummedhā, sādiyissantyanāgate.
958. “Ujjhānasaññino bālā, sīlesu asamāhitā;
unnaḷā vicarissanti, kalahābhiratā magā.
959. “Uddhatā ca bhavissanti, nīlacīvarapārutā;
kuhā thaddhā lapā siṅgī, carissantyariyā viya.
960. “Telasaṇṭhehi kesehi, capalā añjanakkhikā;
rathiyāya gamissanti, dantavaṇṇikapārutā.
961. “Ajegucchaṃ vimuttehi, surattaṃ arahaddhajaṃ;
jigucchissanti kāsāvaṃ, odātesu samucchitā.
962. “Lābhakāmā bhavissanti, kusītā hīnavīriyā;
kicchantā vanapatthāni, gāmantesu vasissare.
963. “Ye ye lābhaṃ labhissanti, micchājīvaratā sadā;
te teva anusikkhantā, bhajissanti asaṃyatā.
964. “Ye ye alābhino lābhaṃ, na te pujjā bhavissare;
supesalepi te dhīre, sevissanti na te tadā.
965. “Milakkhurajanaṃ rattaṃ, garahantā sakaṃ dhajaṃ;
titthiyānaṃ dhajaṃ keci, dhārissantyavadātakaṃ.
966. “Agāravo ca kāsāve, tadā tesaṃ bhavissati;
paṭisaṅkhā ca kāsāve, bhikkhūnaṃ na bhavissati.
967. “Abhibhūtassa dukkhena, sallaviddhassa ruppato;
paṭisaṅkhā mahāghorā, nāgassāsi acintiyā.
968. “Chaddanto hi tadā disvā, surattaṃ arahaddhajaṃ;
tāvadevabhaṇī gāthā, gajo atthopasaṃhitā.
969. “Anikkasāvo kāsāvaṃ, yo vatthaṃ paridhassati;
apeto damasaccena, na so kāsāvamarahati.
970. “Yo ca vantakasāvassa, sīlesu susamāhito;
upeto damasaccena, sa ve kāsāvamarahati.
971. “Vipannasīlo dummedho, pākaṭo kāmakāriyo;
vibbhantacitto nissukko, na so kāsāvamarahati.
972. “Yo ca sīlena sampanno, vītarāgo samāhito;
odātamanasaṅkappo, sa ve kāsāvamarahati.
973. “Uddhato unnaḷo bālo, sīlaṃ yassa na vijjati;
odātakaṃ arahati, kāsāvaṃ kiṃ karissati.
974. “Bhikkhū ca bhikkhuniyo ca, duṭṭhacittā anādarā;
tādīnaṃ mettacittānaṃ, niggaṇhissantyanāgate.
975. “Sikkhāpentāpi therehi, bālā cīvaradhāraṇaṃ;
na suṇissanti dummedhā, pākaṭā kāmakāriyā.
976. “Te tathā sikkhitā bālā, aññamaññaṃ agāravā;
nādiyissantupajjhāye, khaḷuṅko viya sārathiṃ.
977. “Evaṃ anāgataddhānaṃ, paṭipatti bhavissati;
bhikkhūnaṃ bhikkhunīnañca, patte kālamhi pacchime.
978. “Purā āgacchate etaṃ, anāgataṃ mahabbhayaṃ;
subbacā hotha sakhilā, aññamaññaṃ sagāravā.
979. “Mettacittā kāruṇikā, hotha sīlesu saṃvutā;
āraddhavīriyā pahitattā, niccaṃ daḷhaparakkamā.
980. “Pamādaṃ bhayato disvā, appamādañca khemato;
bhāvethaṭṭhaṅgikaṃ maggaṃ, phusantā amataṃ padan”ti.– Imā gāthā abhāsi.
Tattha kodhanāti kujjhanasīlā. Bhavissanti anāgateti sambandho. Kiṃ therassa kāle tathā nāhesunti? Na nāhesuṃ. Tadā pana kalyāṇamittabahulatāya ovādakesu viññāpakesu sabrahmacārīsu bahūsu vijjamānesu kilesesu balavantesu paṭisaṅkhānabahulatāya ca yebhuyyena bhikkhū akkodhanā ahesuṃ, āyatiṃ tabbipariyāye atikodhanā bhavissanti, tasmā “anāgate”ti vuttaṃ. Sesapadesupi eseva nayo. Upanāhīti āghātavatthūsu āghātassa upanayhanasīlā upanāhasambhavato vā upanāhī. Tattha purimakāliko byāpādo kodho, aparakāliko upanāho. Sakiṃ pavatto vā doso kodho, anekakkhattuṃ pavatto upanāho. Paresaṃ vijjamāne guṇe makkhanti puñjanti, tesaṃ vā udakapuñjaniyā viya udakassa makkho makkhanaṃ puñjanaṃ etesaṃ atthīti makkhī. Atimānalakkhaṇo thambho etesaṃ atthīti thambhī. Saṭhāti asantaguṇavibhāvanalakkhaṇena sāṭheyyena samannāgatā. Issukīti parasampattikhiyyanalakkhaṇāya issāya samannāgatā. Nānāvādāti aññamaññaṃ viruddhavādā viruddhadiṭṭhikā, kalahakārakā cāti attho.
Aññātamānino dhamme, gambhīre tīragocarāti gambhīre durobhāse saddhamme aññāte eva “ñātoti, diṭṭho”ti evaṃ mānino, tato eva tassa orabhāge pavattitāya orimatīragocarā. Lahukāti lahusabhāvā capalā. Agarū dhammeti saddhamme gāravarahitā. Aññamaññamagāravāti aññamaññasmiṃ appatissā, saṅghe sabrahmacārīsu ca garugāravavirahitā. Bahū ādīnavāti vuttappakārā, vakkhamānā ca bahū anekadosā antarāyā Loketi sattaloke. Uppajjissantyanāgateti anāgate pātu bhavissanti. Sudesitaṃ imaṃ dhammanti, sammāsambuddhena suṭṭhu aviparītaṃ ādikalyāṇādippakārena desitaṃ imaṃ āgamasaddhammaṃ. Kilesissantīti kiliṭṭhaṃ kilesadūsitaṃ karissanti, “āpattiṃ ‘anāpattī’ti garukāpattiṃ ‘lahukāpattī”’ti-ādinā duccaritasaṃkilesena asaddhammena saṇhasukhumaṃ rūpārūpadhammaṃ paṭikkhipissanti, diṭṭhisaṃkilesena ubhayatrāpi taṇhāsaṃkilesena saṃkilesissanti malinaṃ karissanti. Dummatīti nippaññā. Vuttañhetaṃ bhagavatā– “bhavissanti, bhikkhave, bhikkhū anāgatamaddhānaṃ…pe… abhidhammakathaṃ vedallakathaṃ kathentā kaṇhadhammaṃ okkamamānā na bujjhissantī”ti (a. ni. 5.79).
Guṇahīnāti sīlādiguṇavirahitā dussīlā, alajjino ca. Atha vā guṇahīnāti vinayavārittādiguṇena hīnā dhammavinaye appakataññuno. Saṅghamhīti saṅghamajjhe. Voharantāti kathentā, saṅghe vinicchayakathāya vattamānāya yaṃkiñci bhaṇantā. Visāradāti nibbhayā pagabbhā. Balavantoti pakkhabalena balavanto. Mukharāti mukhakharā kharavādino. Assutāvinoti na sutavanto, kevalaṃ lābhasakkārasilokasannissayena guṇadharā hutvā “dhammaṃ ‘adhammo’ti, adhammañca ‘dhammo’ti, vinayaṃ ‘avinayo’ti, avinayañca ‘vinayo”’ti evaṃ attanā yathicchitamatthaṃ saṅghamajjhe patiṭṭhapentā balavanto bhavissanti.
Guṇavantoti sīlādiguṇasampannā. Voharantā yathātthatoti atthānurūpaṃ, aviparītatthaṃ “dhammaṃ ‘dhammo’ti, adhammaṃ ‘adhammo’ti, vinayaṃ ‘vinayo’ti avinayaṃ ‘avinayo”’ti evaṃ dīpentā. Dubbalā te bhavissantīti parisāyaṃ alajjussannatāya balavirahitā te bhavissanti, tesaṃ vacanaṃ na tiṭṭhissati. Hirīmanā anatthikāti hirīmanto kenaci anatthikā. Te hi dhammena vattuṃ samatthāpi pāpajigucchatāya appakiccatāya ca kehici virodhaṃ akarontā attano vādaṃ patiṭṭhāpetuṃ na vāyamantā diṭṭhāvikammaṃ vā adhiṭṭhānaṃ vā akatvā tuṇhī honti.
Rajatanti rūpiyaṃ, tena kahāpaṇalohamāsakādīnampi saṅgaho daṭṭhabbo. Jātarūpanti suvaṇṇaṃ, tena maṇimuttādīnampi saṅgaho daṭṭhabbo. Vā-saddo samuccayattho “apadā vā”ti-ādīsu (a. ni. 4.34; 5.32; itivu. 90) viya. “Rajatajātarūpañcā”ti vā pāṭho. Khettanti yattha pubbaṇṇāparaṇṇaṃ ruhati, taṃ khettaṃ. Tadatthaṃ akatabhūmibhāgo vatthu. Ajeḷakanti eḷakā nāma ajāyeva, te ṭhapetvā avasesā pasujātī ajā nāma. Ajeḷakaggahaṇeneva hettha gomahiṃsādīnampi saṅgaho kato. Dāsidāsañcāti dāsiyo ca dāse ca. Dummedhāti aviddasuno kappiyākappiyaṃ sāruppāsāruppaṃ ajānantā attano atthāya sādiyissanti sampaṭicchissanti.