10. Pārāpariyattheragāthāvaṇṇanā

Samaṇassa ahu cintāti-ādikā āyasmato pārāpariyattherassa gāthā. Imassa vatthu heṭṭhā āgatameva. Tā ca gāthā satthari dharante attano puthujjanakāle manacchaṭṭhānaṃ indriyānaṃ niggaṇhanacintāya pakāsanavasena bhāsitā. Imā pana aparabhāge satthari parinibbute attano ca parinibbāne upaṭṭhite tadā āyatiñca bhikkhūnaṃ uddhammapaṭipattiyā pakāsanavasena bhāsitā. Tattha–
920. “Samaṇassa ahu cintā, pupphitamhi mahāvane;
ekaggassa nisinnassa, pavivittassa jhāyino”ti.–

Ayaṃ gāthā saṅgītikārehi ṭhapitā. Tassattho heṭṭhā vuttanayova. Ayaṃ pana sambandho– satthari aggasāvakesu ekaccesu mahātheresu ca parinibbutesu atītasatthuke pāvacane subbacesu sikkhākāmesu bhikkhūsu dullabhesu, dubbacesu micchāpaṭipattibahulesu bhikkhūsu ca jātesu supupphite mahante sālavane nisinnassa pavivittassa ekaggassa jhāyanasīlassa, samitapāpatāya samaṇassa, pārāpariyattherassa paṭipattiṃ nissāya cintā vīmaṃsā ahosīti itarā–

921. “Aññathā lokanāthamhi, tiṭṭhante purisuttame;
iriyaṃ āsi bhikkhūnaṃ, aññathā dāni dissati.
922. “Sītavātaparittāṇaṃ, hirikopīnachādanaṃ;
mattaṭṭhiyaṃ abhuñjiṃsu, santuṭṭhā itarītare.
923. “Paṇītaṃ yadi vā lūkhaṃ, appaṃ vā yadi vā bahuṃ;
yāpanatthaṃ abhuñjiṃsu, agiddhā nādhimucchitā.
924. “Jīvitānaṃ parikkhāre, bhesajje atha paccaye;
na bāḷhaṃ ussukā āsuṃ, yathā te āsavakkhaye.
925. “Araññe rukkhamūlesu, kandarāsu guhāsu ca;
vivekamanubrūhantā, vihaṃsu tapparāyaṇā.
926. “Nīcā niviṭṭhā subharā, mudū athaddhamānasā;
abyāsekā amukharā, atthacintāvasānugā.
927. “Tato pāsādikaṃ āsi, gataṃ bhuttaṃ nisevitaṃ;
siniddhā teladhārāva, ahosi iriyāpatho.
928. “Sabbāsavaparikkhīṇā mahājhāyī mahāhitā;
nibbutā dāni te therā, parittā dāni tādisā.
929. “Kusalānañca dhammānaṃ, paññāya ca parikkhayā;
sabbākāravarūpetaṃ, lujjate jinasāsanaṃ.
930. “Pāpakānañca dhammānaṃ, kilesānañca yo utu;
upaṭṭhitā vivekāya, ye ca saddhammasesakā.
931. “Te kilesā pavaḍḍhantā, āvisanti bahuṃ janaṃ;
kīḷanti maññe bālehi, ummattehiva rakkhasā.
932. “Kilesehābhibhūtā te, tena tena vidhāvitā;
narā kilesavatthūsu, sasaṅgāmeva ghosite.
933. “Pariccajitvā saddhammaṃ, aññamaññehi bhaṇḍare;
diṭṭhigatāni anventā, idaṃ seyyoti maññare.
934. “Dhanañca puttaṃ bhariyañca, chaḍḍayitvāna niggatā;
kaṭacchubhikkhahetūpi, akicchāni nisevare.
935. “Udarāvadehakaṃ bhutvā, sayantuttānaseyyakā;
kathā vaḍḍhenti paṭibuddhā, yā kathā satthugarahitā.
936. “Sabbakārukasippāni, cittiṃ katvāna sikkhare;
avūpasantā ajjhattaṃ, sāmaññatthoti-acchati.
937. “Mattikaṃ telacuṇṇañca, udakāsanabhojanaṃ;
gihīnaṃ upanāmenti, ākaṅkhantā bahuttaraṃ.
938. “Dantaponaṃ kapitthañca, pupphaṃ khādaniyāni ca;
piṇḍapāte ca sampanne, ambe āmalakāni ca.
939. “Bhesajjesu yathā vejjā, kiccākicce yathā gihī;
gaṇikāva vibhūsāyaṃ, issare khattiyā yathā.
940. “Nekatikā vañcanikā, kūṭasakkhī apāṭukā;
bahūhi parikappehi, āmisaṃ paribhuñjare.
941. “Lesakappe pariyāye, parikappenudhāvitā;
jīvikatthā upāyena, saṅkaḍḍhanti bahuṃ dhanaṃ.
942. “Upaṭṭhāpenti parisaṃ, kammato no ca dhammato;
dhammaṃ paresaṃ desenti, lābhato no ca atthato.
943. “Saṅghalābhassa bhaṇḍanti, saṅghato paribāhirā;
paralābhopajīvantā, ahirīkā na lajjare.
944. “Nānuyuttā tathā eke, muṇḍā saṅghāṭipārutā;
sambhāvanaṃyevicchanti, lābhasakkāramucchitā.
945. “Evaṃ nānappayātamhi, na dāni sukaraṃ tathā;
aphusitaṃ vā phusituṃ, phusitaṃ vānurakkhituṃ.
946. “Yathā kaṇṭakaṭṭhānamhi, careyya anupāhano;
satiṃ upaṭṭhapetvāna, evaṃ gāme munī care.
947. “Saritvā pubbake yogī, tesaṃ vattamanussaraṃ;
kiñcāpi pacchimo kālo, phuseyya amataṃ padaṃ.
948. “Idaṃ vatvā sālavane, samaṇo bhāvitindriyo;
brāhmaṇo parinibbāyī, isi khīṇapunabbhavo”ti.–

Imā gāthā thereneva bhāsitā.

Tattha iriyaṃ āsi bhikkhūnanti purisuttame lokanāthamhi sammāsambuddhe tiṭṭhante dharante etarahi paṭipattibhāvato. Aññathā aññena pakārena bhikkhūnaṃ iriyaṃ caritaṃ ahosi yathānusiṭṭhaṃ paṭipattibhāvato. Aññathā dāni dissatīti idāni pana tato aññathā bhikkhūnaṃ iriyaṃ dissati ayāthāvapaṭipattibhāvatoti adhippāyo
Idāni satthari dharante yenākārena bhikkhūnaṃ paṭipatti ahosi, taṃ tāva dassetuṃ “sītavātaparittāṇan”ti-ādi vuttaṃ. Tattha mattaṭṭhiyanti taṃ mattaṃ payojanaṃ. Yāvadeva sītavātaparittāṇaṃ, yāvadeva hirīkopīnapaṭicchādanaṃ katvā cīvaraṃ paribhuñjiṃsu. Kathaṃ? Santuṭṭhā itarītare yasmiṃ tasmiṃ hīne paṇīte vā yathāladdhe paccaye santosaṃ āpannā.
Paṇītanti uḷāraṃ sappi-ādinā saṃsaṭṭhaṃ, tadabhāvena lūkhaṃ. Appanti, catupañcālopamattampi. Bahuṃ yāpanatthaṃ abhuñjiṃsūti paṇītaṃ bahuṃ bhuñjantāpi yāpanamattameva āhāraṃ bhuñjiṃsu. Tato eva agiddhā gedhaṃ anāpannā. Nādhimucchitā na ajjhositā akkhabbhañjanaṃ viya sākaṭikā, vaṇalepanaṃ viya vaṇino abhuñjiṃsu.
Jīvitānaṃ parikkhāre, bhesajje atha paccayepi jīvitānaṃ pavattiyā parikkhārabhūte bhesajjasaṅkhāte paccaye gilānapaccaye. Yathā teti yathā te purimakā bhikkhū āsavakkhaye ussukā yuttā āsuṃ, tathā te rogābhibhūtāpi gilānapaccaye bāḷhaṃ ativiya ussukā nāhesunti attho.
Tapparāyaṇāti vivekaparāyaṇā vivekapoṇā. Evaṃ catūhi gāthāhi catupaccayasantosaṃ bhāvanābhiratiñca dassentena tesaṃ ariyavaṃsapaṭipadā dassitā.
Nīcāti “mayaṃ paṃsukūlikā piṇḍapātikā”ti attukkaṃsanaparavambhanāni akatvā nīcavuttino, nivātavuttinoti attho. Niviṭṭhāti sāsane niviṭṭhasaddhā. Subharāti appicchatādibhāvena suposā. Mudūti vattapaṭipattiyaṃ sakale ca brahmacariye mudū, suparikammakatasuvaṇṇaṃ viya viniyogakkhamā. Mudūti vā abhākuṭikā uttānamukhā pupphitamukhena paṭisanthāravuttino, sutitthaṃ viya sukhāvahāti vuttaṃ hoti. Athaddhamānasāti akathinacittā tena subbacabhāvamāha. Abyāsekāti sativippavāsābhāvato kilesabyāsekarahitā, antarantarā taṇhādiṭṭhimānādīhi avokiṇṇāti attho. Amukharāti na mukharā, na mukhena kharā vacīpāgabbhiyarahitāti vā attho. Atthacintāvasānugāti hitacintāvasānugāhitacintāvasikā, attano paresañca hitacintameva anuparivattanakā.
Tatoti tasmā nīcavuttādihetu. Pāsādikanti pasādajanikaṃ paṭipattiṃ passantānaṃ suṇantānañca pasādāvahaṃ. Gatanti abhikkantapaṭikkantaparivattanādigamanaṃ. Gatanti vā kāyavācāpavatti. Bhuttanti catupaccayaparibhogo. Nisevitanti gocaranisevanaṃ. Siniddhā teladhārāvāti yathā anivattitā kusalajanābhisiñcitā savantī teladhārā avicchinnā siniddhā maṭṭhā dassanīyā pāsādikā hoti, evaṃ tesaṃ ākappasampannānaṃ iriyāpatho acchiddo saṇho maṭṭho dassanīyo pāsādiko ahosi.
Mahājhāyīti mahantehi jhānehi jhāyanasīlā, mahantaṃ vā nibbānaṃ jhāyantīti mahājhāyī. Tato eva mahāhitā, mahantehi hitehi samannāgatāti attho. Te therāti te yathāvuttappakārā paṭipattiparāyaṇā therā idāni parinibbutāti attho. Parittā dāni tādisāti idāni pacchime kāle tādisā tathārūpā therā parittā appakā katipayā evāti vuttaṃ hoti.
Kusalānañca dhammānanti vivaṭṭassa upanissayabhūtānaṃ vimokkhasambhārānaṃ anavajjadhammānaṃ. Paññāya cāti tathārūpāya paññāya ca. Parikkhayāti abhāvato anuppattito. Kāmañcettha paññāpi siyā anavajjadhammā, bahukārabhāvadassanatthaṃ panassā visuṃ gahaṇaṃ yathā puññañāṇasambhārāti. Sabbākāravarūpetanti ādikalyāṇatādīhi sabbehi ākāravarehi pakāravisesehi upetaṃ yuttaṃ jinassa bhagavato sāsanaṃ lujjati vinassatīti attho.
Pāpakānañca dhammānaṃ, kilesānañca yo utūti kāyaduccaritādīnaṃ pāpadhammānaṃ lobhādīnañca kilesānaṃ yo utu yo kālo, so ayaṃ vattatīti vacanaseso. Upaṭṭhitā vivekāya, ye ca saddhammasesakāti ye pana evarūpe kāle kāyacitta-upadhivivekatthāya upaṭṭhitā āraddhavīriyā, te ca sesapaṭipattisaddhammakā honti. Ayañhettha adhippāyo– suvisuddhasīlācārāpi samānā idāni ekacce bhikkhū iriyāpathasaṇṭhāpanaṃ, samathavipassanābhāvanāvidhānaṃ, mahāpalibodhūpacchedo, khuddakapalibodhūpacchedoti evamādipubbakiccaṃ sampādetvā bhāvanamanuyuñjanti. Te sesapaṭipattisaddhammakā, paṭipattiṃ matthakaṃ pāpetuṃ na sakkontīti.
Te kilesā pavaḍḍhantāti ye bhagavato orasaputtehi ca tadā parikkhayaṃ pariyādānaṃ gamitā kilesā, te etarahi laddhokāsā bhikkhūsu vuddhiṃ virūḷhiṃ vepullaṃ āpajjantā. Āvisanti bahuṃ jananti kalyāṇamittarahitaṃ ayonisomanasikārabahulaṃ andhabālajanaṃ abhibhavitvā avasaṃ karontā āvisanti santānaṃ anupavisanti. Evaṃbhūtā ca te kīḷanti maññe bālehi, ummattehiva rakkhasā, yathā nāma keḷisīlā rakkhasā bhisakkarahite ummatte āvisitvā te anayabyasanaṃ āpādentā tehi kīḷanti, evaṃ te kilesā sammāsambuddhabhisakkarahite andhabāle bhikkhū āvisitvā tesaṃ diṭṭhadhammikādibhedaṃ anatthaṃ uppādentā tehi saddhiṃ kīḷanti maññe, kīḷantā viya hontīti attho.
Tena tenāti tena tena ārammaṇabhāgena. Vidhāvitāti virūpaṃ dhāvitā asāruppavasena paṭipajjantā. Kilesavatthūsūti paṭhamaṃ uppannaṃ kilesā pacchā uppajjanakānaṃ kāraṇabhāvato kilesāva kilesavatthūni, tesu kilesavatthūsu samūhitesu. Sasaṅgāmeva ghositeti hiraññasuvaṇṇamaṇimuttādikaṃ dhanaṃ vippakiritvā “yaṃ yaṃ hiraññasuvaṇṇādi yassa yassa hatthagataṃ, taṃ taṃ tassa tasseva hotū”ti evaṃ kāmaghosanā sasaṅgāmaghosanā nāma. Tatthāyamattho kilesavatthūsu “yo yo kileso yaṃ yaṃ sattaṃ gaṇhāti abhibhavati, so so tassa tassa hotū”ti kilesasenāpatinā mārena sasaṅgāme ghosite viya. Tehi tehi kilesehi abhibhūtā te bālaputhujjanā tena tena ārammaṇabhāgena vidhāvitā vositāti.
Te evaṃ vidhāvitā kiṃ karontīti āha “pariccajitvā saddhammaṃ, aññamaññehi bhaṇḍare”ti. Tassattho– paṭipattisaddhammaṃ chaḍḍetvā āmisakiñjakkhahetu aññamaññehi bhaṇḍare kalahaṃ karontīti. Diṭṭhigatānīti “viññāṇamattameva atthi, nattheva rūpadhammā”ti, “yathā puggalo nāma paramatthato natthi, evaṃ sabhāvadhammāpi paramatthato natthi, vohāramattamevā”ti ca evamādīni diṭṭhigatāni micchāgāhe anventā anugacchantā idaṃ seyyo idameva seṭṭhaṃ, aññaṃ micchāti maññanti.
Niggatāti gehato nikkhantā. Kaṭacchubhikkhahetūpīti kaṭacchumattabhikkhānimittampi. Taṃ dadantassa gahaṭṭhassa ananulomikasaṃsaggavasena akiccāni pabbajitena akattabbāni kammāni nisevare karonti.
Udarāvadehakaṃ bhutvāti “ūnūdaro mitāhāro”ti (theragā. 982; mi. pa. 6.5.10) vuttavacanaṃ acintetvā udarapūraṃ bhuñjitvā. Sayantuttānaseyyakāti “dakkhiṇena passena sīhaseyyaṃ kappeti pāde pādaṃ accādhāya sato sampajāno”ti (a. ni. 8.9; vibha. 519) vuttavidhānaṃ ananussaritvā uttānaseyyakā sayanti. Yā kathā satthugarahitāti rājakathāditiracchānakathaṃ sandhāya vadati.
Sabbakārukasippānīti sabbehi vessādīhi kārukehi kattabbāni bhattatālavaṇṭakaraṇādīni hatthasippāni. Cittiṃ katvānāti sakkaccaṃ sādaraṃ katvā. Avūpasantā ajjhattanti kilesavūpasamābhāvato gadduhanamattampi samādhānābhāvato ca ajjhattaṃ avūpasantā, avūpasantacittāti attho. Sāmaññatthoti samaṇadhammo. Ati-acchatīti tesaṃ ājīvakiccapasutatāya ekadesampi aphusanato visuṃyeva nisīdati, anallīyatīti vuttaṃ hoti.
Mattikanti pākatikaṃ vā pañcavaṇṇaṃ vā gihīnaṃ viniyogakkhamaṃ mattikaṃ. Telacuṇṇañcāti pākatikaṃ, abhisaṅkhataṃ vā telañca cuṇṇañca. Udakāsanabhojananti udakañca āsanañca bhojanañca. Ākaṅkhantā bahuttaranti bahuṃ piṇḍapātādi-uttaruttaraṃ ākaṅkhantā “amhehi mattikādīsu dinnesu manussā daḷhabhattikā hutvā bahuṃ uttaruttaraṃ catupaccayajātaṃ dassantī”ti adhippāyena gihīnaṃ upanāmentīti attho.
Dante punanti sodhenti etenāti dantaponaṃ, dantakaṭṭhaṃ. Kapitthanti kapitthaphalaṃ. Pupphanti sumanacampakādipupphaṃ. Khādanīyānīti aṭṭhārasavidhepi khajjakavisese. Piṇḍapāte ca sampanneti vaṇṇādisampayutte odanavisese. “Ambe āmalakāni cā”ti ca-saddena mātuluṅgatālanāḷikerādiphalāni avuttāni saṅgaṇhāti. Sabbattha gihīnaṃ upanāmenti ākaṅkhantā bahuttaranti yojanā.
Bhesajjesu yathā vejjāti gihīnaṃ bhesajjappayogesu yathā vejjā, tathā bhikkhū paṭipajjantīti adhippāyo. Kiccākicce yathā gihīti gahaṭṭhānaṃ khuddake ceva mahante ca kicce kattabbe gihī viya. Gaṇikāva vibhūsāyanti attano sarīrassa vibhūsane rūpūpajīviniyo viya. Issare khattiyā yathāti issare issariyapavattane yathā khattiyā, evaṃ kulapatī hutvā vattantīti attho.
Nekatikāti nikatiyaṃ niyuttā, amaṇiṃyeva maṇiṃ, asuvaṇṇaṃyeva suvaṇṇaṃ katvā paṭirūpasāciyoganiratā. Vañcanikāti kūṭamānādīhi vippalambakā. Kūṭasakkhīti ayāthāvasakkhino. Apāṭukāti vāmakā, asaṃyatavuttīti attho. Bahūhi parikappehīti yathāvuttehi aññehi ca bahūhi micchājīvappakārehi.
Lesakappeti kappiyalese kappiyapaṭirūpe. Pariyāyeti, paccayesu pariyāyassa yoge. Parikappeti vaḍḍhi-ādivikappane, sabbattha visaye bhummaṃ. Anudhāvitāti mahicchatādīhi pāpadhammehi anudhāvitā vositā. Jīvikatthā jīvikappayojanā ājīvahetukā. Upāyenāti parikathādinā upāyena paccayuppādananayena. Saṅkaḍḍhantīti saṃharanti.
Upaṭṭhāpenti parisanti parisāya attānaṃ upaṭṭhapenti, yathā parisā attānaṃ upaṭṭhapenti, evaṃ parisaṃ saṅgaṇhantīti attho. Kammatoti kammahetu. Te hi attano kattabbaveyyāvaccanimittaṃ upaṭṭhapenti. No ca dhammatoti dhammanimittaṃ no ca upaṭṭhapenti. Yo satthārā ullumpanasabhāvasaṇṭhitāya parisāya saṅgaho anuññāto, tena na saṅgaṇhantīti attho. Lābhatoti lābhahetu, “ayyo bahussuto, bhāṇako, ‘dhammakathiko’ti evaṃ sambhāvento mahājano mayhaṃ lābhasakkāre upanayissatī”ti icchācāre ṭhatvā lābhanimittaṃ paresaṃ dhammaṃ desenti. No ca atthatoti yo so vimuttāyatanasīse ṭhatvā saddhammaṃ kathentena pattabbo attho, na taṃdiṭṭhadhammikādibhedahitanimittaṃ dhammaṃ desentīti attho.
Saṅghalābhassa bhaṇḍantīti saṅghalābhahetu bhaṇḍanti “mayhaṃ pāpuṇāti, na tuyhan”ti-ādinā kalahaṃ karonti. Saṅghato paribāhirāti, ariyasaṅghato bahibhūtā ariyasaṅghe tadabhāvato. Paralābhopajīvantāti sāsane lābhassa andhabālaputhujjanehi pare sīlādiguṇasampanne sekkhe uddissa uppannattā taṃ paralābhaṃ, parato vā dāyakato laddhabbalābhaṃ upajīvantā bhaṇḍanakārakā bhikkhū pāpajigucchāya abhāvato ahirikā samānā ca “mayaṃ paralābhaṃ bhuñjāma, parapaṭibaddhajīvikā”tipi na lajjare na hirīyanti.
Nānuyuttāti samaṇakaraṇehi dhammehi ananuyuttā. Tathāti yathā pubbe vuttā bandhanakārakādayo, tathā. Eketi ekacce. Muṇḍā saṅghāṭipārutāti kevalaṃ muṇḍitakesatāya muṇḍā pilotikakhaṇḍehi saṅghaṭitaṭṭhena “saṅghāṭī”ti laddhanāmena cīvarena pārutasarīrā. Sambhāvanaṃyevicchanti, lābhasakkāramucchitāti lābhasakkārāsāya mucchitā ajjhositā hutvā, “pesalo dhutavādo bahussuto”ti vā madhuravacanamanuyuttā “ariyo”ti ca kevalaṃ sambhāvanaṃ bahumānaṃyeva icchanti esanti, na tannimitte guṇeti attho.
Evanti “kusalānañca dhammānaṃ paññāya ca parikkhayā”ti vuttanayena. Nānappayātamhīti nānappakāre bhedanadhamme payāte samakate, nānappakārena vā saṃkilesadhamme payātuṃ pavattituṃ āraddhe. Na dāni sukaraṃ tathāti idāni imasmiṃ dullabhakalyāṇamitte dullabhasappāyasaddhammassavane ca kāle yathā satthari dharante aphusitaṃ aphuṭṭhaṃ, anadhigataṃ jhānavipassanaṃ phusituṃ adhigantuṃ, phusitaṃ vā hānabhāgiyaṃ ṭhitibhāgiyameva vā ahutvā yathā visesabhāgiyaṃ hoti, tathā anurakkhituṃ pāletuṃ sukaraṃ, tathā na sukaraṃ, tathā sampādetuṃ na sakkāti attho.
Idāni attano parinibbānakālassa āsannattā saṃkhittena ovādena sabrahmacāriṃ ovadanto “yathā kaṇṭakaṭṭhānamhī”ti-ādimāha. Tassattho– yathā puriso kenacideva payojanena kaṇṭakanicite padese anupāhano vicaranto “mā maṃ kaṇṭako vijjhī”ti satiṃ upaṭṭhapetvāva vicarati, evaṃ kilesakaṇṭakanicite gocaragāme payojanena caranto muni satiṃ upaṭṭhapetvāna satisampajaññayutto appamattova careyya kammaṭṭhānaṃ avijahantoti vuttaṃ hoti.
Saritvā pubbake yogī, tesaṃ vattamanussaranti purimake yoge bhāvanāya yuttatāya yogī āraddhavipassake saritvā tesaṃ vattaṃ āgamānusārena sammāpaṭipattibhāvanāvidhiṃ anussaranto dhuranikkhepaṃ akatvā yathāpaṭipajjanto. Kiñcāpi pacchimo kāloti yadipāyaṃ atītasatthuko carimo kālo, tathāpi yathādhammameva paṭipajjanto vipassanaṃ ussukkāpento phuseyya amataṃ padaṃ nibbānaṃ adhigaccheyya.
Idaṃ vatvāti, yathādassitaṃ saṃkilesavodānesu imaṃ paṭipattividhiṃ kathetvā. Ayañca osānagāthā saṅgītikārehi therassa parinibbānaṃ pakāsetuṃ vuttāti veditabbā.

Pārāpariyattheragāthāvaṇṇanā niṭṭhitā.

Vīsatinipātavaṇṇanā niṭṭhitā.