Heṭṭhato veḷugumbasmiṃ, nibbāyissaṃ anāsavo”ti.
Tattha pahāyāti pajahitvā. Mātāpitaroti mātarañca pitarañca. Ayañhettha adhippāyo– yathā aññe keci ñātipārijuññena vā bhogapārijuññena vā abhibhūtā pabbajanti, pabbajitā ca kiccantarapasutā viharanti, na evaṃ mayaṃ. Mayaṃ pana mahantaṃ ñātiparivaṭṭaṃ, mahantañca bhogakkhandhaṃ pahāya kāmesu nirapekkhā pabbajitāti. Jhāyatīti ārammaṇūpanijjhānaṃ lakkhaṇūpanijjhānañcāti, duvidhampi jhānaṃ anuyutto viharati.
Sameto naccagītehīti naccehi ca gītehi ca samaṅgībhūto, naccāni passanto gītāni suṇantoti attho. “Sammato”ti ca paṭhanti, naccagītehi pūjitoti attho. Sammatāḷappabodhanoti sammatāḷasaddehi paccūsakāle pabodhetabbo. Na tena suddhimajjhaganti tena kāmabhogena saṃsārasuddhiṃ nādhigacchiṃ. Mārassa visaye ratoti kilesamārassa visayabhūte kāmaguṇe rato. “Kilesamārassa visayabhūtena kāmaguṇabhogena saṃsārasuddhi hotī”ti evaṃdiṭṭhiko ahutvāti attho. Tenāha “etañca samatikkammā”ti-ādi. Tattha etanti etaṃ pañcavidhampi kāmaguṇaṃ. Samatikkammāti samatikkamitvā, anapekkho chaḍḍetvāti attho. Sabboghanti kāmoghādikaṃ sabbampi oghaṃ.
Pañca kāmaguṇe sarūpato dassetuṃ “rūpā saddā”ti-ādi vuttaṃ. Tattha manoramāti lobhanīyaṭṭhena manaṃ ramayantīti manoramā, manāpiyāti vuttaṃ hoti. Yathāha “katame pañca manāpiyā rūpā, manāpiyā saddā”ti-ādi (ma. ni. 3.328 atthato samānaṃ).
Piṇḍapātamatikkantoti piṇḍapātaggahaṇaṃ atikkanto, piṇḍapātaggahaṇato nivattentoti attho. Ekoti ekākī apacchāsamaṇo. Adutiyoti nittaṇho. Taṇhā hi purisassa dutiyo nāma. Yathāha “taṇhādutiyo puriso”ti (itivu. 15, 105; mahāni. 191). Esatīti pariyesati.
Vicinīti esantova tattha tattha saṅkārakūṭādike paṃsukūluppattiṭṭhāne vicini. Aggahīti vicinitvā asucimakkhitampi ajigucchanto gaṇhi. Dhovīti, vikkhālesi. Rajayīti dhovitvā gahitaṃ sibbitvā kappiyarajanena rajayi. Dhārayīti rajitvā kappabinduṃ datvā dhāresi, nivāsesi ceva pārupi ca.
Idāni pācīnavaṃsadāye satthārā dinna-ovādaṃ tassa ca attanā matthakappattabhāvaṃ dīpento “mahiccho ca asantuṭṭho”ti-ādikā gāthā abhāsi. Tattha mahicchoti mahatiyā paccayicchāya samannāgato, uḷāruḷāre bahū ca paccaye icchantoti attho. Asantuṭṭhoti nissantuṭṭho, yathālābhasantosādinā santosena virahito. Saṃsaṭṭhoti gihīhi ceva pabbajitehi ca ananulomikena saṃsaggena saṃsaṭṭho. Uddhatoti ukkhitto. Tassāti “mahiccho”ti-ādinā vuttapuggalassa. Dhammāti mahicchatā asantoso, saṃsaṭṭhatā vikkhepoti īdisā. Lāmakaṭṭhena pāpakā. Saṃkilesikāti tassa cittassa malīnabhāvakaraṇato saṃkilesikā dhammā honti.
Sato ca hoti appicchoti yadā panāyaṃ puggalo kalyāṇamitte sevanto bhajanto payirupāsanto saddhammaṃ suṇanto yoniso manasi karonto satimā ca mahicchataṃ pahāya appiccho ca hoti. Asantosaṃ pahāya santuṭṭho, cittassa vighātakaraṃ vikkhepaṃ pahāya avighātavā avikkhitto samāhito, gaṇasaṅgaṇikaṃ pahāya pavivekarato, vivekābhiratiyā nibbidāya dhammapītiyā vitto sumano tuṭṭhacitto, sabbaso kosajjapahānena āraddhavīriyo.
Tassa evaṃ appicchatādiguṇasamannāgatassa ime satipaṭṭhānādayo sattatiṃsappabhedā tividhavipassanāsaṅgahā kosallasambhūtaṭṭhena kusalā, maggapariyāpannā bodhipakkhikā dhammā honti. So tehi samannāgato sabbaso āsavānaṃ khepanena aggamaggakkhaṇato paṭṭhāya anāsavo ca hoti. Iti evaṃ vuttaṃ mahesinā sammāsambuddhena pācīnavaṃsadāye mahāpurisavitakke matthakaṃ pāpanavasenāti adhippāyo.
Mama saṅkappamaññāyāti “apicchassāyaṃ, bhikkhave, dhammo, nāyaṃ dhammo mahicchassā”ti-ādinā (a. ni. 8.30) mahāpurisavitakkavasena āraddhaṃ, te ca matthakaṃ pāpetuṃ asamatthabhāvena ṭhitaṃ mama saṅkappaṃ jānitvā. Manomayenāti manomayena viya, manasā nimmitasadisena pariṇāmitenāti attho. Iddhiyāti “ayaṃ kāyo idaṃ cittaṃ viya hotū”ti evaṃ pavatta-adhiṭṭhāniddhiyā.
Yadā me ahu saṅkappoti yasmiṃ kāle mayhaṃ “kīdiso nu kho aṭṭhamo mahāpurisavitakko”ti parivitakko ahosi. Tato mama saṅkappamaññāya iddhiyā upasaṅkamīti yojanā. Uttari desayīti “nippapañcārāmassāyaṃ, bhikkhave, dhammo nippapañcaratino, nāyaṃdhammo papañcārāmassa papañcaratino”ti (a. ni. 8.30) imamaṭṭhamaṃ mahāpurisavitakkaṃ pūrento upari desayi. Taṃ pana desitaṃ dhammaṃ desento āha “nippapañcarato buddho, nippapañcamadesayī”ti. Papañcā nāma rāgādayo kilesā, tesaṃ vūpasamatāya, tadabhāvato ca lokuttaradhammā nippapañcā nāma. Tasmiṃ nippapañce rato abhirato sammāsambuddho yathā taṃ pāpuṇāmi, tathā tādisaṃ dhammaṃ adesayi, sāmukkaṃsikaṃ catusaccadhammadesanaṃ pakāsayīti attho.
Tassāhaṃ dhammamaññāyāti tassā satthu desanāya dhammaṃ jānitvā yathānusiṭṭhaṃ paṭipajjanto vihāsiṃ sikkhattayasaṅgahe sāsane rato abhirato hutvāti attho.
Satthārā attano samāgamaṃ tena sādhitamatthaṃ dassetvā idāni attano pabbajitakālato paṭṭhāya āraddhavīriyataṃ, kāye anapekkhatāya seyyasukhapassasukhānaṃ pariccāgaṃ, appamiddhakālato paṭṭhāya āraddhavīriyatañca dassento “pañcapaññāsavassānī”ti gāthamāha. Tattha yato nesajjiko ahanti yato paṭṭhāya “yogānukūlatā kammaṭṭhānapariyuṭṭhitasappurisacariyā sallekhavuttī”ti evamādiguṇe disvā nesajjiko ahosiṃ tāni pañcapaññāsa vassāni. Yato middhaṃ samūhatanti yato paṭṭhāya mayā niddā pariccattā tāni pañcavīsativassāni. “Therassa pañcapaññāsāya vassesu nesajjikassa sato ādito pañcavīsativassāni niddā nāhosi, tato paraṃ sarīrakilamathena pacchimayāme niddā ahosī”ti vadanti.
“Nāhu assāsapassāsā” ti-ādikā tisso gāthā satthu parinibbānakāle bhikkhūhi “kiṃ bhagavā parinibbuto”ti puṭṭho parinibbānabhāvaṃ pavedento āha. Tattha nāhu assāsapassāsā, ṭhitacittassa tādinoti anulomapaṭilomato anekākāravokārā sabbā samāpattiyo samāpajjitvā vuṭṭhāya sabbapacchā catutthajjhāne ṭhitacittassa tādino buddhassa bhagavato assāsapassāsā nāhu nāhesunti attho. Etena yasmā catutthajjhānaṃ samāpannassa kāyasaṅkhārā nirujjhanti. Kāyasaṅkhārāti ca assāsapassāsā vuccanti, tasmā catutthajjhānakkhaṇato paṭṭhāya assāsapassāsā nāhesunti dasseti. Taṇhāsaṅkhātāya ejāya abhāvato anejo, samādhismiṃ ṭhitattā vā anejo. Santimārabbhāti anupādisesaṃ nibbānaṃ ārabbha paṭicca sandhāya. Cakkhumāti pañcahi cakkhūhi cakkhumā. Parinibbutoti parinibbāyi. Ayañhettha attho– nibbānārammaṇacatutthajjhānaphalasamāpattiṃ samāpajjitvā tadanantarameva anupādisesāya nibbānadhātuyā parinibbutoti.
Asallīnenāti alīnena asaṃkuṭitena suvikasiteneva cittena. Vedanaṃ ajjhavāsayīti sato sampajāno hutvā māraṇantikaṃ vedanaṃ adhivāsesi, na vedanānuvattī hutvā ito cito ca samparivatti. Pajjotasseva nibbānaṃ, vimokkho cetaso ahūti yathā telañca paṭicca, vaṭṭiñca paṭicca pajjalanto pajjoto padīpo tesaṃ parikkhaye nibbāyati. Nibbuto ca katthaci gantvā na tiṭṭhati, aññadatthu antaradhāyati, adassanameva gacchati; evaṃ kilesābhisaṅkhāre nissāya pavattamāno khandhasantāno tesaṃ parikkhaye nibbāyati, nibbuto ca katthaci gantvā na tiṭṭhati, aññadatthu antaradhāyati, adassanameva gacchatīti dasseti. Tena vuttaṃ “nibbanti dhīrā yathāyaṃ padīpo”ti (khu. pā. 6.15), “accī yathā vātavegena khittā”ti (su. ni. 1080) ca ādi.
Eteti parinibbānakkhaṇe satthu santāne pavattamānānaṃ dhammānaṃ attano paccakkhatāya vuttaṃ. Pacchimakā tato paraṃ cittuppādābhāvato. Dānīti etarahi. Phassapañcamāti phassapañcamakānaṃ dhammānaṃ pākaṭabhāvato vuttaṃ. Tathā hi cittuppādakathāyampi phassapañcamakāva ādito vuttā. Aññe dhammāti saha nissayena aññe cittacetasikā dhammā, na parinibbānacittacetasikā. Nanu tepi na bhavissantevāti? Saccaṃ na bhavissanti, āsaṅkābhāvato pana te sandhāya “na bhavissantī”ti na vattabbameva. “Itare pana sekkhaputhujjanānaṃ viya bhavissanti nu kho”ti siyā āsaṅkāti tadāsaṅkānivattanatthaṃ “nāññe dhammā bhavissantī”ti vuttaṃ.
Natthi dāni punāvāso, devakāyasmi jālinīti, ettha jālinīti devataṃ ālapati, devate devakāyasmiṃ devasamūhe upapajjanavasena puna āvāso āvasanaṃ idāni mayhaṃ natthīti attho. Tattha kāraṇamāha “vikkhīṇo”ti-ādinā. Sā kira devatā purimattabhāve therassa pādaparicārikā, tasmā idāni theraṃ jiṇṇaṃ vuddhaṃ disvā purimasinehena āgantvā “tattha cittaṃ paṇidhehi, yattha te vusitaṃ pure”ti devūpapattiṃ yāci. Atha “dāni natthī”ti-ādinā thero tassā paṭivacanaṃ adāsi. Taṃ sutvā devatā vihatāsā tatthevantaradhāyi.
Atha thero vehāsaṃ abbhuggantvā attano ānubhāvaṃ sabrahmacārīnaṃ pakāsento “yassa muhuttenā”ti gāthamāha. Tassattho– yassa khīṇāsavabhikkhuno muhuttamattena eva sahassadhā sahassappakāro tisahassimahāsahassipabhedo, loko sabrahmakappo sahabrahmaloko, saṃvidito sammadeva vidito ñāto paccakkhaṃ kato, evaṃ iddhiguṇe iddhisampadāya cutūpapāte ca vasībhāvappatto so bhikkhu upagatakāle devatā passati, na tassa devatānaṃ dassane parihānīti. Therena kira jāliniyā devatāya paṭivacanadānavasena “natthi dānī”ti gāthāya vuttāya bhikkhū jāliniṃ apassantā “kiṃ nu kho thero dhammālapanavasena kiñci ālapatī”ti cintesuṃ. Tesaṃ cittācāraṃ ñatvā thero “yassa muhuttenā”ti imaṃ gāthamāha.
Annabhāro pureti evaṃnāmo purimattabhāve. Ghāsahārakoti ghāsamattassa atthāya bhattiṃ katvā jīvanako. Samaṇanti samitapāpaṃ. Paṭipādesinti paṭimukho hutvā pādāsiṃ, pasādena abhimukho hutvā āhāradānaṃ adāsinti adhippāyo. Upariṭṭhanti evaṃnāmakaṃ paccekabuddhaṃ. Yasassinanti kittimantaṃ patthaṭayasaṃ. Imāya gāthāya yāva carimattabhāvā uḷārasampattihetubhūtaṃ attano pubbakammaṃ dasseti. Tenāha “somhi sakyakule jāto”ti-ādi.
Ito sattāti ito manussalokato cavitvā devaloke dibbena ādhipaccena satta. Tato sattāti tato devalokato cavitvā manussaloke cakkavattibhāvena satta. Saṃsārāni catuddasāti catuddasa bhavantarasaṃsaraṇāni. Nivāsamabhijānissanti pubbenivāsaṃ aññāsiṃ. Devaloke ṭhito tadāti tañca kho na imasmiṃyeva attabhāve, api ca kho yadā ito anantarātīte attabhāve devaloke ṭhito, tadā aññāsinti attho.
Idāni attanā dibbacakkhuñāṇacutūpapātañāṇānaṃ adhigatākāraṃ dassento “pañcaṅgike”ti-ādinā dve gāthā abhāsi. Tattha pañcaṅgike samādhimhīti abhiññāpādakacatutthajjhānasamādhimhi. So hi pītipharaṇatā, sukhapharaṇatā, cetopharaṇatā, ālokapharaṇatā paccavekkhaṇanimittanti imehi pañcahi aṅgehi samannāgatattā pañcaṅgiko samādhīti vuccati. Santeti paṭipakkhavūpasamena aṅgasantatāya ca sante. Ekodibhāviteti ekodibhāvagate, suciṇṇe vasībhāvappatteti attho. Paṭippassaddhiladdhamhīti kilesānaṃ paṭippassaddhiyā laddhe. Dibbacakkhu visujjhi meti evaṃvidhe samādhimhi sampādite mayhaṃ dibbacakkhuñāṇaṃ visujjhi, ekādasahi upakkilesehi vimuttiyā visuddhaṃ ahosi.
Cutūpapātaṃ jānāmīti sattānaṃ cutiñca upapattiñca jānāmi, jānanto ca “ime sattā amumhā lokamhā āgantvā idhūpapannā, imamhā ca lokā gantvā amumhi loke upapajjissantī”ti sattānaṃ āgatiṃ gatiñca jānāmi, jānanto eva ca nesaṃ itthabhāvaṃ manussabhāvaṃ tato aññathābhāvaṃ aññathātiracchānabhāvañca upapattito puretarameva jānāmi. Tayidaṃ sabbampi pañcaṅgike samādhimhi sampādite evāti dassento āha “jhāne pañcaṅgike ṭhito”ti. Tattha pañcaṅgike jhāne ṭhito patiṭṭhito hutvā evaṃ jānāmīti attho.
Evaṃ vijjāttayaṃ dassetvā tappasaṅgena pubbe dassitampi tatiyavijjaṃ saha kiccanipphattiyā dassento “pariciṇṇo mayā satthā”ti-ādinā gāthādvayamāha. Tattha vajjīnaṃ veḷuvagāmeti vajjiraṭṭhassa veḷuvagāme, vajjiraṭṭhe yattha pacchimavassaṃ upagacchi veḷuvagāme. Heṭṭhato veḷugumbasminti tattha aññatarassa veḷugumbassa heṭṭhā. Nibbāyissanti nibbāyissāmi, anupādisesāya nibbānadhātuyā parinibbāyissāmīti attho.

Anuruddhattheragāthāvaṇṇanā niṭṭhitā.