Athekadā assajipunabbasukehi kīṭāgirismiṃ āvāse dūsite satthārā āṇatto attano parisāya mahāmoggallānena ca saddhiṃ tattha gato dhammasenāpati assajipunabbasukesu ovādaṃ anādiyantesu imaṃ gāthamāha. Tattha ovadeyyāti ovādaṃ anusiṭṭhiṃ dadeyya. Anusāseyyāti tasseva pariyāyavacanaṃ. Atha vā uppanne vatthusmiṃ vadanto ovadati nāma, anuppanne “ayasopi te siyā”ti-ādiṃ anāgataṃ uddissa vadanto anusāsati nāma. Sammukhā vadanto vā ovadati nāma, parammukhā dūtaṃ, sāsanaṃ vā pesetvā vadanto anusāsati nāma. Sakiṃ vadanto vā ovadati nāma, punappunaṃ vadanto anusāsati nāma. Asabbhā cāti akusalā dhammā ca nivāraye, kusale dhamme ca patiṭṭhāpeyyāti attho. Satañhi soti evarūpo puggalo sādhūnaṃ piyo hoti. Ye pana asantā asappurisā vitiṇṇaparalokā āmisacakkhukā jīvikatthāya pabbajitā, tesaṃ so ovādako anusāsako “na tvaṃ amhākaṃ upajjhāyo, na ācariyo, kasmā amhe vadasī”ti evaṃ mukhasattīhi vijjhantānaṃ appiyo hotīti.
“Yaṃ ārabbha satthā dhammaṃ deseti, so eva upanissayasampanno”ti bhikkhūsu kathāya samuṭṭhitāya “nayidametan”ti dassento “aññassā”ti gāthamāha. Tattha aññassāti attano bhāgineyyaṃ dīghanakhaparibbājakaṃ sandhāyāha. Tassa hi satthārā vedanāpariggahasutte (ma. ni. 2.205-206) desiyamāne ayaṃ mahāthero bhāvanāmagge adhigantvā sāvakapāramīñāṇassa matthakaṃ patto. Sotamodhesimatthikoti satthāraṃ bījayamāno ṭhito atthiko hutvā sussūsanto sotaṃ odahiṃ. Taṃ me amoghaṃ savananti taṃ tathā sutaṃ savanaṃ mayhaṃ amoghaṃ avañjhaṃ ahosi, aggasāvakena pattabbaṃ sampattīnaṃ avassayo ahosi. Tenāha “vimuttomhī”ti-ādi.
Tattha neva pubbenivāsāyāti attano paresañca pubbenivāsajānanañāṇatthāya, paṇidhī me neva vijjatīti yojanā. Parikammakaraṇavasena tadatthaṃ cittapaṇidhānamattampi nevatthi neva ahosīti attho. Cetopariyāyāti cetopariyañāṇassa. Iddhiyāti iddhividhañāṇassa. Cutiyā upapattiyāti, sattānaṃ cutiyā upapattiyā ca jānanañāṇāya cutūpapātañāṇatthāya. Sotadhātuvisuddhiyāti dibbasotañāṇassa. Paṇidhī me na vijjatīti imesaṃ abhiññāvisesānaṃ atthāya parikammavasena cittassa paṇidhi cittābhinīhāro me natthi nāhosīti attho. Sabbaññuguṇā viya hi buddhānaṃ aggamaggādhigameneva sāvakānaṃ sabbe sāvakaguṇā hatthagatā honti, na tesaṃ adhigamāya visuṃ parikammakaraṇakiccaṃ atthīti.
Rukkhamūlanti-ādikā tisso gāthā kapotakandarāyaṃ viharantassa yakkhena pahatakāle samāpattibalena attano nibbikāratādīpanavasena vuttā. Tattha muṇḍoti na voropitakeso. Saṅghāṭipārutoti saṅghāṭiṃ pārupitvā nisinno. “Saṅghāṭiyā supāruto”ti ca paṭhanti. Paññāya uttamo theroti thero hutvā paññāya uttamo, sāvakesu paññāya seṭṭhoti attho. Jhāyatīti ārammaṇūpanijjhānena lakkhaṇūpanijjhānena ca jhāyati, bahulaṃ samāpattivihārena viharatīti attho.
Upeto hoti tāvadeti yadā yakkhena sīse pahato, tāvadeva avitakkaṃ catutthajjhānikaphalasamāpattiṃ samāpanno ariyena tuṇhībhāvena upeto samannāgato ahosi. Atītatthe hi hotīti idaṃ vattamānavacanaṃ.
Pabbatova na vedhatīti mohakkhayā bhinnasabbakileso bhikkhu. So selamayapabbato viya acalo suppatiṭṭhito iṭṭhādinā kenaci na vedhati, sabbattha nibbikāro hotīti attho.
Athekadivasaṃ therassa asatiyā nivāsanakaṇṇe olambante aññataro sāmaṇero, “bhante, parimaṇḍalaṃ nivāsetabban”ti āha. Taṃ sutvā “bhaddaṃ tayā suṭṭhu vuttan”ti sirasā viya sampaṭicchanto tāvadeva thokaṃ apakkamitvā parimaṇḍalaṃ nivāsetvā “mādisānaṃ ayampi dosoyevā”ti dassento “anaṅgaṇassā”ti gāthamāha.
Puna maraṇe jīvite ca attano samacittataṃ dassento “nābhinandāmī”ti-ādinā dve gāthā vatvā paresaṃ dhammaṃ kathento “ubhayena midan”ti-ādinā gāthādvayamāha. Tattha ubhayenāti ubhayesu, ubhosu kālesūti attho. Midanti ma-kāro padasandhikaro. Idaṃ maraṇameva, maraṇaṃ attheva nāma, amaraṇaṃ nāma natthi. Kesu ubhosu kālesūti āha “pacchā vā pure vā”ti majjhimavayassa pacchā vā jarājiṇṇakāle pure vā daharakāle maraṇameva maraṇaṃ ekantikameva. Tasmā paṭipajjatha sammā paṭipattiṃ pūretha vippaṭipajjitvā mā vinassatha apāyesu mahādukkhaṃ mānubhavatha. Khaṇo vo mā upaccagāti aṭṭhahi akkhaṇehi vivajjito ayaṃ navamo khaṇo mā tumhe atikkamīti attho.
Athekadivasaṃ āyasmantaṃ mahākoṭṭhikaṃ disvā tassa guṇaṃ pakāsento “upasanto”ti-ādinā tisso gāthā abhāsi. Tattha anuddesikavasena “dhunātī”ti vuttamevatthaṃ puna therasannissitaṃ katvā vadanto “appāsī”ti-ādimāha. Tattha appāsīti adhunā pahāsīti attho. Anāyāsoti aparissamo, kilesadukkharahitoti attho. Vippasanno anāviloti vippasanno asaddhiyādīnaṃ abhāvena suṭṭhu pasannacitto anāvilasaṅkappatāya anāvilo.
Na vissaseti gāthā devadattaṃ saddahitvā tassa diṭṭhiṃ rocetvā ṭhite vajjiputtake ārabbha vuttā. Tattha na vissaseti vissaṭṭho na bhaveyya, na saddaheyyāti attho. Ekatiyesūti ekaccesu anavaṭṭhitasabhāvesu puthujjanesu. Evanti yathā tumhe “devadatto sammā paṭipanno”ti vissāsaṃ āpajjittha, evaṃ. Agārisūti gahaṭṭhesu. Sādhūpi hutvānāti yasmā puthujjanabhāvo nāma assapiṭṭhe ṭhapitakumbhaṇḍaṃ viya thusarāsimhi nikhātakhāṇukaṃ viya ca anavaṭṭhito, tasmā ekacce ādito sādhū hutvā ṭhitāpi pacchā asādhū honti. Yathā devadatto pubbe sīlasampanno abhiññāsamāpattilābhī hutvā lābhasakkārapakato idāni parihīnaviseso chinnapakkhakāko viya āpāyiko jāto. Tasmā tādiso diṭṭhamattena “sādhū”ti na vissāsitabbo. Ekacce pana kalyāṇamittasaṃsaggābhāvena ādito asādhū hutvāpi pacchā kalyāṇasaṃsaggena sādhū hontiyeva, tasmā devadattasadise sādhupatirūpe “sādhū”ti na vissāseyyāti attho.
Yesaṃ kāmacchandādayo cittupakkilesā avigatā, te asādhū. Yesaṃ te vigatā, te sādhūti dassetuṃ “kāmacchando”ti gāthaṃ vatvā asādhāraṇato ukkaṃsagataṃ sādhulakkhaṇaṃ dassetuṃ “yassa sakkariyamānassā”ti-ādinā gāthādvayaṃ vuttaṃ.
Asādhāraṇato pana ukkaṃsagataṃ taṃ dassetuṃ satthāraṃ attānañca udāharanto “mahāsamuddo”ti-ādikā gāthā abhāsi. Tattha mahāsamuddoti ayaṃ mahāsamuddo, mahāpathavī selo pabbato, puratthimādibhedato anilo ca attano acetanābhāvena iṭṭhāniṭṭhaṃ sahanti, na paṭisaṅkhānabalena, satthā pana yassā arahattuppattiyā vasena uttame tādibhāve ṭhito iṭṭhādīsu sabbattha samo nibbikāro, tassā satthu varavimuttiyā aggaphalavimuttiyā te mahāsamuddādayo upamāya upamābhāvena na yujjanti kalabhāgampi na upentīti attho.
Cakkānuvattakoti satthārā vattitassa dhammacakkassa anuvattako. Theroti asekkhehi sīlakkhandhādīhi samannāgamena thero. Mahāñāṇīti mahāpañño. Samāhitoti upacārappanāsamādhinā anuttarasamādhinā ca samāhito. Paṭhavāpaggisamānoti iṭṭhādi-ārammaṇasannipāte nibbikāratāya pathaviyā āpena agginā ca sadisavuttiko. Tenāha “na rajjati na dussatī”ti.
Paññāpāramitaṃ pattoti sāvakañāṇassa pāramiṃ pārakoṭiṃ patto. Mahābuddhīti mahāputhuhāsajavanatikkhanibbedhikabhāvappattāya mahatiyā buddhiyā paññāya samannāgato. Mahāmatīti dhammanvayaveditasaṅkhātāya mahatiyā nayaggāhamatiyā samannāgato. Ye hi te catubbidhā, soḷasavidhā, catucattālīsavidhā, tesattatividhā ca paññappabhedā. Tesaṃ sabbaso anavasesānaṃ adhigatattā mahāpaññatā divisesayogato ca ayaṃ mahāthero sātisayaṃ “mahābuddhī”ti vattabbataṃ arahati. Yathāha bhagavā–
“Paṇḍito, bhikkhave, sāriputto; mahāpañño, bhikkhave, sāriputto; puthupañño, bhikkhave, sāriputto; hāsapañño, bhikkhave, sāriputto; javanapañño, bhikkhave, sāriputto; tikkhapañño, bhikkhave, sāriputto; nibbedhikapañño, bhikkhave, sāriputto”ti-ādi (ma. ni. 3.93).
Tatthāyaṃ paṇḍitabhāvādīnaṃ vibhāgavibhāvanā. Dhātukusalatā, āyatanakusalatā, paṭiccasamuppādakusalatā, ṭhānāṭṭhānakusalatāti imehi catūhi kāraṇehi paṇḍito. Mahāpaññatādīnaṃ vibhāgadassane ayaṃ pāḷi–
“Katamā mahāpaññā? Mahante atthe pariggaṇhātīti mahāpaññā, mahante dhamme pariggaṇhātīti mahāpaññā, mahantā niruttiyo pariggaṇhātīti mahāpaññā, mahantāni paṭibhānāni pariggaṇhātīti mahāpaññā, mahante sīlakkhandhe pariggaṇhātīti mahāpaññā, mahante samādhikkhandhe pariggaṇhātīti mahāpaññā, mahante paññākkhandhe pariggaṇhātīti mahāpaññā, mahante vimuttikkhandhe pariggaṇhātīti mahāpaññā, mahante vimuttiñāṇadassanakkhandhe pariggaṇhātīti mahāpaññā, mahantāni ṭhānāṭṭhānāni pariggaṇhātīti mahāpaññā, mahantā vihārasamāpattiyo pariggaṇhātīti mahāpaññā, mahantāni ariyasaccāni pariggaṇhātīti mahāpaññā, mahante satipaṭṭhāne pariggaṇhātīti mahāpaññā, mahante sammappadhāne pariggaṇhātīti mahāpaññā, mahante iddhipāde pariggaṇhātīti mahāpaññā, mahantāni indriyāni pariggaṇhātīti mahāpaññā, mahantāni balāni pariggaṇhātīti mahāpaññā, mahante bojjhaṅge pariggaṇhātīti mahāpaññā, mahante ariyamagge pariggaṇhātīti mahāpaññā, mahantāni sāmaññaphalāni pariggaṇhātīti mahāpaññā, mahantā abhiññāyo pariggaṇhātīti mahāpaññā, mahantaṃ paramatthaṃ nibbānaṃ pariggaṇhātīti mahāpaññā.
“Katamā puthupaññā? Puthunānākhandhesu ñāṇaṃ pavattatīti puthupaññā puthunānādhātūsu ñāṇaṃ pavattatīti puthupaññā, puthunānā-āyatanesu ñāṇaṃ pavattatīti puthupaññā, puthunānāpaṭiccasamuppādesu ñāṇaṃ pavattatīti puthupaññā, puthunānāsuññatamanupalabbhesu ñāṇaṃ pavattatīti puthupaññā, puthunānā-atthesu ñāṇaṃ pavattatīti puthupaññā, puthunānādhammesu ñāṇaṃ pavattatīti puthupaññā, puthunānāniruttīsu ñāṇaṃ pavattatīti puthupaññā, puthunānāpaṭibhānesu ñāṇaṃ pavattatīti puthupaññā, puthunānāsīlakkhandhesu ñāṇaṃ pavattatīti puthupaññā, puthunānāsamādhikkhandhesu ñāṇaṃ pavattatīti puthupaññā, puthunānāpaññākkhandhesu ñāṇaṃ pavattatīti puthupaññā, puthunānāvimuttikkhandhesu ñāṇaṃ pavattatīti puthupaññā, puthunānāvimuttiñāṇadassanakkhandhesu ñāṇaṃ pavattatīti puthupaññā, puthunānāṭhānāṭṭhānesu ñāṇaṃ pavattatīti puthupaññā, puthunānāvihārasamāpattīsu ñāṇaṃ pavattatīti puthupaññā, puthunānā-ariyasaccesu ñāṇaṃ pavattatīti puthupaññā, puthunānāsatipaṭṭhānesu ñāṇaṃ pavattatīti puthupaññā, puthunānāsammappadhānesu ñāṇaṃ pavattatīti puthupaññā, puthunānā-iddhipādesu ñāṇaṃ pavattatīti puthupaññā, puthunānā-indriyesu ñāṇaṃ pavattatīti puthupaññā, puthunānābalesu ñāṇaṃ pavattatīti puthupaññā, puthunānābojjhaṅgesu ñāṇaṃ pavattatīti puthupaññā, puthunānā-ariyamaggesu ñāṇaṃ pavattatīti puthupaññā, puthunānāsāmaññaphalesu ñāṇaṃ pavattatīti puthupaññā, puthunānā-abhiññāsu ñāṇaṃ pavattatīti puthupaññā, puthujjanasādhāraṇe dhamme atikkamma paramatthe nibbāne ñāṇaṃ pavattatīti puthupaññā.
“Katamā hāsapaññā? Idhekacco hāsabahulo vedabahulo tuṭṭhibahulo pāmojjabahulo sīlāni paripūretīti hāsapaññā, hāsabahulo…pe… pāmojjabahulo indriyasaṃvaraṃ paripūretīti hāsapaññā, hāsabahulo…pe… pāmojjabahulo bhojane mattaññutaṃ paripūretīti hāsapaññā, hāsabahulo…pe… pāmojjabahulo jāgariyānuyogaṃ paripūretīti hāsapaññā, hāsabahulo…pe… pāmojjabahulo sīlakkhandhaṃ…pe… samādhikkhandhaṃ, paññākkhandhaṃ, vimuttikkhandhaṃ, vimuttiñāṇadassanakkhandhaṃ paripūretīti…pe… paṭivijjhatīti. Vihārasamāpattiyo paripūretīti, ariyasaccāni paṭivijjhatīti, satipaṭṭhāne bhāvetīti, sammappadhāne bhāvetīti, iddhipāde bhāvetīti, indriyāni bhāvetīti, balāni bhāvetīti, bojjhaṅge bhāvetīti, ariyamaggaṃ bhāvetīti…pe… sāmaññaphalāni sacchikarotīti hāsapaññā, hāsabahulo vedabahulo tuṭṭhibahulo pāmojjabahulo abhiññāyo paṭivijjhatīti hāsapaññā; hāsabahulo vedabahulo tuṭṭhibahulo pāmojjabahulo paramatthaṃ nibbānaṃ sacchikarotīti hāsapaññā.
“Katamā javanapaññā? Yaṃ kiñci rūpaṃ atītānāgatapaccuppannaṃ…pe… yaṃ dūre santike vā, sabbaṃ rūpaṃ aniccato khippaṃ javatīti javanapaññā, dukkhato khippaṃ javatīti javanapaññā, anattato khippaṃ javatīti javanapaññā; yā kāci vedanā…pe… yaṃ kiñci viññāṇaṃ atītānāgatapaccuppannaṃ…pe… sabbaṃ viññāṇaṃ aniccato khippaṃ javatīti javanapaññā, dukkhato khippaṃ javatīti javanapaññā, anattato khippaṃ javatīti javanapaññā. Cakkhu…pe… jarāmaraṇaṃ atītānāgatapaccuppannaṃ, aniccato khippaṃ javatīti javanapaññā, dukkhato khippaṃ javatīti javanapaññā, anattato khippaṃ javatīti javanapaññā.
“Rūpaṃ atītānāgatapaccuppannaṃ aniccaṃ khayaṭṭhena, dukkhaṃ bhayaṭṭhena, anattā asārakaṭṭhenāti tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā rūpanirodhe nibbāne khippaṃ javatīti javanapaññā…pe… vedanā…pe… saññā… saṅkhārā… viññāṇaṃ… cakkhu…pe… jarāmaraṇaṃ atītānāgatapaccuppannaṃ aniccaṃ khayaṭṭhena, dukkhaṃ bhayaṭṭhena, anattā asārakaṭṭhenāti tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā jarāmaraṇanirodhe nibbāne khippaṃ javatīti javanapaññā.
“Rūpaṃ atītānāgatapaccuppannaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā rūpanirodhe khippaṃ javatīti javanapaññā. Vedanā…pe… saññā… saṅkhārā… viññāṇaṃ… cakkhu…pe… jarāmaraṇaṃ atītānāgatapaccuppannaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā jarāmaraṇanirodhe nibbāne khippaṃ javatīti javanapaññā.
“Katamā tikkhapaññā? Khippaṃ kilese chindatīti tikkhapaññā, uppannaṃ kāmavitakkaṃ nādhivāseti pajahati vinodeti byantīkaroti anabhāvaṃ gametīti tikkhapaññā; uppannaṃ byāpādavitakkaṃ nādhivāseti pajahati vinodeti byantīkaroti anabhāvaṃ gametīti tikkhapaññā; uppannaṃ vihiṃsāvitakkaṃ nādhivāseti…pe… uppannuppanne pāpake akusale dhamme nādhivāseti pajahati vinodeti byantīkaroti anabhāvaṃ gametīti tikkhapaññā; uppannaṃ rāgaṃ nādhivāseti pajahati vinodeti byantīkaroti anabhāvaṃ gametīti tikkhapaññā; uppannaṃ dosaṃ…pe… uppannaṃ mohaṃ… uppannaṃ kodhaṃ… uppannaṃ upanāhaṃ… makkhaṃ… paḷāsaṃ… issaṃ… macchariyaṃ… māyaṃ… sāṭheyyaṃ… thambhaṃ… sārambhaṃ… mānaṃ… atimānaṃ… madaṃ… pamādaṃ… sabbe kilese… sabbe duccarite… sabbe abhisaṅkhāre…pe… sabbe bhavagāmikamme nādhivāseti pajahati vinodeti byantīkaroti anabhāvaṃ gametīti tikkhapaññā. Ekasmiṃ āsane cattāro ca ariyamaggā, cattāri sāmaññaphalāni, catasso paṭisambhidāyo, cha abhiññāyo adhigatā honti sacchikatā phassitā paññāyāti tikkhapaññā.
“Katamā nibbedhikapaññā? Idhekacco sabbasaṅkhāresu ubbegabahulo hoti uttāsabahulo ukkaṇṭhanabahulo aratibahulo anabhiratibahulo bahimukho na ramati sabbasaṅkhāresu, anibbiddhapubbaṃ apadālitapubbaṃ lobhakkhandhaṃ nibbijjhati padāletīti nibbedhikapaññā, anibbiddhapubbaṃ apadālitapubbaṃ dosakkhandhaṃ nibbijjhati padāletīti nibbedhikapaññā, anibbiddhapubbaṃ apadālitapubbaṃ mohakkhandhaṃ nibbijjhati padāletīti nibbedhikapaññā; anibbiddhapubbaṃ apadālitapubbaṃ kodhaṃ…pe… upanāhaṃ…pe… sabbe bhavagāmikamme nibbijjhati padāletīti nibbedhikapaññā”ti (paṭi. ma. 3.6-7).
Evaṃ yathāvuttavibhāgāya mahatiyā paññāya samannāgatattā “mahābuddhī”ti vuttaṃ.
Apica anupadadhammavipassanāvasenāpi imassa therassa mahāpaññatā veditabbā. Vuttañhetaṃ–
“Sāriputto, bhikkhave, aḍḍhamāsaṃ anupadadhammavipassanaṃ vipassati. Tatridaṃ, bhikkhave, sāriputtassa anupadadhammavipassanāya hoti.
“Idha, bhikkhave, sāriputto vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati. Ye ca paṭhame jhāne dhammā vitakko ca…pe… cittekaggatā ca phasso vedanā saññā cetanā cittaṃ chando adhimokkho vīriyaṃ sati upekkhā manasikāro, tyāssa dhammā anupadavavatthitā honti, tyāssa dhammā viditā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti. So evaṃ pajānāti ‘evaṃ kira me dhammā ahutvā sambhonti, hutvā paṭiventī’ti. So tesu dhammesu anupāyo anapāyo anissito appaṭibaddho vippamutto visaṃyutto vimariyādīkatena cetasā viharati. So ‘atthi uttari nissaraṇan’ti pajānāti. Tabbahulīkārā atthitvevassa hoti.
“Puna caparaṃ, bhikkhave, sāriputto vitakkavicārānaṃ vūpasamā…pe… dutiyaṃ jhānaṃ… tatiyaṃ jhānaṃ… catutthaṃ jhānaṃ upasampajja viharati. Ākāsānañcāyatanaṃ… viññāṇañcāyatanaṃ… ākiñcaññāyatanaṃ… sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati. So tāya samāpattiyā sato vuṭṭhahati, so tāya samāpattiyā sato vuṭṭhahitvā ye dhammā atītā niruddhā vipariṇatā, te dhamme samanupassati “evaṃ kira me dhammā ahutvā sambhonti, hutvā paṭiventī”ti. So tesu dhammesu anupāyo anapāyo anissito appaṭibaddho vippamutto visaṃyutto vimariyādīkatena cetasā viharati. So ‘atthi uttari nissaraṇan’ti pajānāti. Tabbahulīkārā atthitvevassa hoti.
“Puna caparaṃ, bhikkhave, sāriputto sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati. Paññāya cassa disvā āsavā parikkhīṇā honti. So tāya samāpattiyā sato vuṭṭhahati, so tāya samāpattiyā sato vuṭṭhahitvā ye dhammā atītā niruddhā vipariṇatā, te dhamme samanupassati ‘evaṃ kira me dhammā ahutvā sambhonti, hutvā paṭiventī’ti. So tesu dhammesu anupāyo anapāyo anissito appaṭibaddho vippamutto visaṃyutto vimariyādīkatena cetasā viharati, so ‘natthi uttari nissaraṇan’ti pajānāti. Tabbahulīkārā natthitvevassa hoti.
“Yaṃ kho taṃ, bhikkhave, sammā vadamāno vadeyya ‘vasippatto pāramippatto ariyasmiṃ sīlasmiṃ, vasippatto pāramippatto ariyasmiṃ samādhismiṃ, vasippatto pāramippatto ariyāya paññāya, vasippatto pāramippatto ariyāya vimuttiyā’ti. Sāriputtamevetaṃ sammā vadamāno vadeyyā”ti (ma. ni. 3.93-97).
Evaṃ mahāputhuhāsajavanatikkhanibbedhikabhāvappattāya mahatiyā buddhiyā samannāgatattā thero mahābuddhīti attho. Dhammanvayaveditā panassa sampasādanīyasuttena (dī. ni. 3.141 ādayo) dīpetabbā. Tattha hi sabbaññutaññāṇasadiso therassa nayaggāho vutto. Ajaḷo jaḷasamānoti sāvakesu paññāya ukkaṃsagatattā sabbathāpi ajaḷo samāno paramappicchatāya attānaṃ ajānantaṃ viya katvā, dassanena jaḷasadiso mandasarikkho kilesapariḷāhābhāvena nibbuto sītibhūto sadā carati niccaṃ viharatīti attho.
Pariciṇṇoti gāthā therena attano katakiccataṃ pakāsentena bhāsitā, sāpi vuttatthāyeva.
Sampādethappamādenāti ayaṃ pana attano parinibbānakāle sannipatitānaṃ bhikkhūnaṃ ovādadānavasena bhāsitā. Sāpi vuttatthāyevāti.

Sāriputtattheragāthāvaṇṇanā niṭṭhitā.