3. Ānandattheragāthāvaṇṇanā

Pisuṇena ca kodhanenāti-ādikā āyasmato ānandattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro padumuttarassa bhagavato kāle haṃsavatīnagare satthu vemātikabhātā hutvā nibbatti, sumanotissa nāmaṃ ahosi. Pitā panassa ānandarājā nāma. So attano puttassa sumanakumārassa vayappattassa haṃsavatito vīsayojanasate ṭhāne bhoganagaraṃ adāsi. So kadāci kadāci āgantvā attānañca pitarañca passati. Tadā rājā satthārañca satasahassaparimāṇaṃ bhikkhusaṅghañca sayameva sakkaccaṃ upaṭṭhahi, aññesaṃ upaṭṭhātuṃ na deti.
Tena samayena paccanto kupito ahosi. Kumāro tassa kupitabhāvaṃ rañño anārocetvā sayameva taṃ vūpasameti. Taṃ sutvā rājā tuṭṭhamānaso puttaṃ pakkosāpetvā “varaṃ te, tāta dammi, varaṃ gaṇhāhī”ti āha. Kumāro “satthāraṃ bhikkhusaṅghañca temāsaṃ upaṭṭhahanto jīvitaṃ avañjhaṃ kātuṃ icchāmī”ti āha. “Etaṃ na sakkā, aññaṃ vadehī”ti. “Deva, khattiyānaṃ dvekathā nāma natthi, etadeva me dehi, na mayhaṃ aññena attho”ti. “Sace satthā anujānāti, dinnamevā”ti. So “satthu cittaṃ jānissāmī”ti vihāraṃ gato.
Tena ca samayena bhagavā bhattakiccaṃ niṭṭhāpetvā gandhakuṭiṃ paviṭṭho hoti. So bhikkhū upasaṅkamitvā “ahaṃ, bhante, bhagavantaṃ dassanāya āgato, dassetha me bhagavantan”ti āha. Bhikkhū “sumano nāma thero satthu upaṭṭhāko, tassa santikaṃ gacchāhī”ti āhaṃsu. So therassa santikaṃ gantvā vanditvā “satthāraṃ, bhante, me dassethā”ti āha. Atha thero tassa passantasseva pathaviyaṃ nimujjitvā satthāraṃ upasaṅkamitvā “bhante, rājaputto tumhākaṃ dassanāya āgato”ti āha. “Tena hi, bhikkhu, bahi āsanaṃ paññāpehī”ti. Thero punapi tassa passantasseva buddhāsanaṃ gahetvā antogandhakuṭiyaṃ nimujjitvā bahipariveṇe pātubhavitvā gandhakuṭipariveṇe āsanaṃ paññāpesi. Kumāro taṃ disvā “mahanto vatāyaṃ bhikkhū”ti cittaṃ uppādesi.
Bhagavāpi gandhakuṭito nikkhamitvā paññattāsane nisīdi. Rājaputto satthāraṃ vanditvā, paṭisanthāraṃ katvā, ayaṃ, bhante, thero tumhākaṃ sāsane vallabho maññeti. “Āma kumāra, vallabho”ti? “Kiṃ katvā, bhante, esa vallabho hotī”ti?“Dānādīni puññāni katvā”ti. “Bhagavā ahampi ayaṃ thero viya anāgate buddhasāsane vallabho hotukāmo”ti satthāhaṃ khandhāvārabhattaṃ nāma datvāpi sattame divase, bhante, mayā pitu santikā temāsaṃ tumhākaṃ paṭijagganavaro laddho, temāsaṃ me vassāvāsaṃ adhivāsethāti. Bhagavā, “atthi nu kho tattha gatena attho”ti oloketvā “atthī”ti disvā “suññāgāre kho, kumāra, tathāgatā abhiramantī”ti āha. Kumāro “aññātaṃ bhagavā, aññātaṃ sugatā”ti vatvā “ahaṃ, bhante, purimataraṃ gantvā vihāraṃ kāremi, mayā pesite bhikkhusatasahassena saddhiṃ āgacchathā”ti paṭiññaṃ gahetvā pitu santikaṃ gantvā “dinnā me, deva, bhagavatā paṭiññā, mayā pahite bhagavantaṃ peseyyāthā”ti pitaraṃ vanditvā, nikkhamitvā yojane yojane vihāraṃ karonto vīsayojanasataṃ addhānaṃ gato. Gantvā ca attano nagare vihāraṭṭhānaṃ vicinanto sobhanassa nāma kuṭumbikassa uyyānaṃ disvā satasahassena kiṇitvā satasahassaṃ vissajjetvā vihāraṃ kāresi. Tattha bhagavato gandhakuṭiṃ sesabhikkhūnañca rattiṭṭhānadivāṭṭhānatthāya kuṭileṇamaṇḍape kāretvā pākāraparikkhepaṃ dvārakoṭṭhakañca niṭṭhāpetvā pitu santikaṃ pesesi “niṭṭhitaṃ mayhaṃ kiccaṃ, satthāraṃ pahiṇathā”ti.
Rājā bhagavantaṃ bhojetvā “bhagavā sumanassa kiccaṃ niṭṭhitaṃ, tumhākaṃ gamanaṃ paccāsīsatī”ti āha. Bhagavā satasahassabhikkhuparivuto yojane yojane vihāresu vasamāno agamāsi. Kumāro “satthā āgacchatī”ti sutvā yojanaṃ paccuggantvā gandhamālādīhi pūjayamāno satasahassena kīte sobhane nāma uyyāne satasahassena kāritaṃ vihāraṃ pavesetvā–
“Satasahassena me kītaṃ, satasahassena māpitaṃ;
sobhanaṃ nāma uyyānaṃ, paṭiggaṇha mahāmunī”ti.–

Taṃ niyyādesi. So vassūpanāyikadivase mahādānaṃ pavattetvā “imināva nīhārena dānaṃ dadeyyāthā”ti puttadāre amacce ca kiccakaraṇīyesu ca niyojetvā sayaṃ sumanattherassa vasanaṭṭhānasamīpeyeva vasanto temāsaṃ satthāraṃ upaṭṭhahanto upakaṭṭhāya pavāraṇāya gāmaṃ pavisitvā sattāhaṃ mahādānaṃ pavattetvā sattame divase satthu bhikkhusatasahassassa ca pādamūle ticīvarāni ṭhapetvā vanditvā, “bhante, yadetaṃ mayā sattāhaṃ khandhāvāradānato paṭṭhāya puññaṃ kataṃ, na taṃ saggasampatti-ādīnaṃ atthāya, atha kho ahaṃ ayaṃ sumanatthero viya anāgate ekassa buddhassa upaṭṭhāko bhaveyyan”ti paṇidhānaṃ akāsi. Satthāpissa anantarāyataṃ disvā byākaritvā pakkāmi.

Sopi tasmiṃ buddhuppāde vassasatasahassaṃ puññāni katvā tato parampi tattha tattha bhave uḷārāni puññakammāni upacinitvā devamanussesu saṃsaranto kassapassa bhagavato kāle piṇḍāya carato ekassa therassa pattaggahaṇatthaṃ uttarasāṭakaṃ datvā pūjaṃ akāsi. Puna sagge nibbattitvā tato cuto bārāṇasirājā hutvā aṭṭha paccekabuddhe disvā te bhojetvā attano maṅgaluyyāne aṭṭha paṇṇasālāyo kāretvā tesaṃ nisīdanatthāya aṭṭha sabbaratanamayapīṭhe ceva maṇi-ādhārake ca paṭiyādetvā dasavassasahassāni upaṭṭhānaṃ akāsi. Etāni pākaṭaṭṭhānāni.
Kappasatasahassaṃ pana tattha tattha bhave puññāni karontova amhākaṃ bodhisattena saddhiṃ tusitapure nibbattitvā tato cuto amitodanasakkassa gehe nibbatti. Tassa sabbe ñātake ānandite karonto jātoti ānandotveva nāmaṃ ahosi. So anukkamena vayappatto katābhinikkhamane sammāsambodhiṃ patvā pavattitavaradhammacakke paṭhamaṃ kapilavatthuṃ gantvā tato nikkhante bhagavati tassa parivāratthaṃ pabbajituṃ nikkhantehi bhaddiyādīhi saddhiṃ nikkhamitvā bhagavato santike pabbajitvā nacirasseva āyasmato puṇṇassa mantāṇiputtassa santike dhammakathaṃ sutvā sotāpattiphale patiṭṭhahi.
Tena ca samayena bhagavato paṭhamabodhiyaṃ vīsativassāni anibaddha-upaṭṭhākā ahesuṃ. Ekadā nāgasamālo pattacīvaraṃ gahetvā vicari, ekadā nāgito, ekadā upavāno, ekadā sunakkhatto, ekadā cundo samaṇuddeso, ekadā sāgato, ekadā meghiyo, te yebhuyyena satthu cittaṃ nārādhayiṃsu. Athekadivasaṃ bhagavā gandhakuṭipariveṇe paññattavarabuddhāsane bhikkhusaṅghaparivuto nisinno bhikkhū āmantesi– “ahaṃ, bhikkhave, idānimhi mahallako, ekacce bhikkhū ‘iminā maggena gacchāmā’ti vutte aññena gacchanti, ekacce mayhaṃ pattacīvaraṃ bhūmiyaṃ nikkhipanti, mayhaṃ nibaddhupaṭṭhākaṃ bhikkhuṃ jānāthā”ti. Taṃ sutvā bhikkhūnaṃ dhammasaṃvego udapādi. Athāyasmā sāriputto uṭṭhāya bhagavantaṃ vanditvā– “ahaṃ, bhante, tumhe upaṭṭhahissāmī”ti āha. Taṃ bhagavā paṭikkhipi. Etenupāyena mahāmoggallānaṃ ādiṃ katvā sabbe mahāsāvakā– “ahaṃ upaṭṭhahissāmi, ahaṃ upaṭṭhahissāmī”ti uṭṭhahiṃsu ṭhapetvā āyasmantaṃ ānandaṃ, tepi bhagavā paṭikkhipi So pana tuṇhīyeva nisīdi. Atha naṃ bhikkhū āhaṃsu– “āvuso, tvampi satthu upaṭṭhākaṭṭhānaṃ yācāhī”ti. Yācitvā laddhaṭṭhānaṃ nāma kīdisaṃ hoti, sace ruccati, satthā sayameva vakkhatīti. Atha bhagavā “na, bhikkhave, ānando aññehi ussāhetabbo, sayameva jānitvā maṃ upaṭṭhahissatī”ti āha. Tato bhikkhū “uṭṭhehi, āvuso ānanda, satthāraṃ upaṭṭhākaṭṭhānaṃ yācāhī”ti āhaṃsu.
Thero uṭṭhahitvā “sace me, bhante, bhagavā attanā laddhaṃ paṇītacīvaraṃ na dassati, paṇītapiṇḍapātaṃ na dassati, ekagandhakuṭiyaṃ vasituṃ na dassati, nimantanaṃ gahetvā na gamissati, evāhaṃ bhagavantaṃ upaṭṭhahissāmī”ti āha. “Ettake guṇe labhato satthu upaṭṭhāne ko bhāro”ti upavādamocanatthaṃ ime cattāro paṭikkhepā ca– “sace, bhante, bhagavā mayā gahitanimantanaṃ gamissati, sacāhaṃ desantarato āgatāgate tāvadeva dassetuṃ lacchāmi; yadā me kaṅkhā uppajjati, tāvadeva bhagavantaṃ upasaṅkamituṃ lacchāmi, sace bhagavā parammukhā desitaṃ dhammaṃ puna mayhaṃ kathessati, evāhaṃ bhagavantaṃ upaṭṭhahissāmī”ti “ettakampi satthu santike anuggahaṃ na labhatī”ti upavādamocanatthañceva dhammabhaṇḍāgārikabhāvapāramīpūraṇatthañca imā catasso āyācanā cāti aṭṭha vare gahetvā nibaddhupaṭṭhāko ahosi. Tasseva ṭhānantarassa atthāya kappasatasahassaṃ pūritānaṃ pāramīnaṃ phalaṃ pāpuṇi. So upaṭṭhākaṭṭhānaṃ laddhadivasato paṭṭhāya dasabalaṃ duvidhena udakena, tividhena dantakaṭṭhena, hatthapādaparikammena piṭṭhiparikammena, gandhakuṭipariveṇasammajjanenāti evamādīhi kiccehi upaṭṭhahanto “imāya nāma velāya satthu idaṃ nāma laddhuṃ vaṭṭati, idaṃ nāma kātuṃ vaṭṭatī”ti divasabhāgaṃ santikāvacaro hutvā, rattibhāge mahantaṃ daṇḍadīpikaṃ gahetvā gandhakuṭipariveṇaṃ nava vāre anupariyāyati, satthari pakkosante paṭivacanadānāya thinamiddhavinodanatthaṃ.
Atha naṃ satthā jetavane ariyagaṇamajjhe nisinno anekapariyāyena pasaṃsitvā “bahussutānaṃ satimantānaṃ gatimantānaṃ dhitimantānaṃ upaṭṭhākānañca bhikkhūnaṃ aggaṭṭhāne ṭhapesi. Evaṃ satthārā pañcasu ṭhānesu etadagge ṭhapito catūhi acchariyabbhutadhammehi samannāgato satthu dhammakosārakkho ayaṃ mahāthero sekhova samāno satthari parinibbute heṭṭhā vuttanayena bhikkhūhi samuttejito devatāya ca saṃvejito “sveyeva ca dāni dhammasaṅgīti kātabbā, na kho pana metaṃ patirūpaṃ, yvāyaṃ sekho sakaraṇīyo hutvā asekhehi therehi saddhiṃ dhammaṃ saṅgāyituṃ sannipātaṃ gantun”ti sañjātussāho vipassanaṃ paṭṭhapetvā bahudevarattiṃ vipassanāya kammaṃ karonto caṅkame vīriyasamataṃ alabhitvā vihāraṃ pavisitvā sayane nisīditvā sayitukāmo kāyaṃ āvaṭṭesi. Appattañca sīsaṃ bimbohanaṃ pādā ca bhūmito muttamattā, etasmiṃ antare anupādāya āsavehi cittaṃ vimucci chaḷabhiñño ahosi. Tena vuttaṃ apadāne (apa. thera 1.1.644-663)–
“Ārāmadvārā nikkhamma, padumuttaro mahāmuni;
vassento amataṃ vuṭṭhiṃ, nibbāpesi mahājanaṃ.
“Satasahassaṃ te dhīrā, chaḷabhiññā mahiddhikā;
parivārenti sambuddhaṃ, chāyāva anapāyinī.
“Hatthikkhandhagato āsiṃ, setacchattaṃ varuttamaṃ;
sucārurūpaṃ disvāna, vitti me udapajjatha.
“Oruyha hatthikhandhamhā, upagacchiṃ narāsabhaṃ;
ratanāmayachattaṃ me, buddhaseṭṭhassa dhārayiṃ.
“Mama saṅkappamaññāya, padumuttaro mahā-isi;
taṃ kathaṃ ṭhapayitvāna, imā gāthā abhāsatha.
“Yo so chattamadhāresi, soṇṇālaṅkārabhūsitaṃ;
tamahaṃ kittayissāmi, suṇotha mama bhāsato.
“Ito gantvā ayaṃ poso, tusitaṃ āvasissati;
anubhossati sampattiṃ, accharāhi purakkhato.
“Catutiṃsatikkhattuñca, devarajjaṃ karissati;
balādhipo aṭṭhasataṃ, vasudhaṃ āvasissati.