“Aṭṭhapaññāsakkhattuñca, cakkavattī bhavissati;
padesarajjaṃ vipulaṃ, mahiyā kārayissati.
“Kappasatasahassamhi okkākakulasambhavo;
gotamo nāma gottena, satthā loke bhavissati.
“Sakyānaṃ kulaketussa, ñātibandhu bhavissati;
ānando nāma nāmena, upaṭṭhāko mahesino.
“Ātāpī nipako cāpi, bāhusaccesu kovido;
nivātavutti atthaddho, sabbapāṭhī bhavissati.
“Padhānapahitatto so, upasanto nirūpadhi;
sabbāsave pariññāya, nibbāyissatināsavo.
“Santi āraññakā nāgā, kuñjarā saṭṭhihāyanā;
tidhāpabhinnā mātaṅgā, īsādantā urūḷhavā.
“Anekasatasahassā, paṇḍitāpi mahiddhikā;
sabbe te buddhanāgassa, na hontupaṇidhimhi te.
“Ādiyā me namassāmi, majjhime atha pacchime;
pasannacitto sumano, buddhaseṭṭhaṃ upaṭṭhahiṃ.
“Ātāpī nipako cāpi, sampajāno paṭissato;
sotāpattiphalaṃ patto, sekhabhūmīsu kovido.
“Satasahassito kappe, yaṃ kammamabhinīhariṃ;
tāhaṃ bhūmimanuppatto, ṭhitā saddhammamācalā.
“Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanan”ti;
chaḷabhiñño pana hutvā saṅgītimaṇḍapaṃ pavisitvā dhammaṃ saṅgāyanto tattha tattha bhikkhūnaṃ ovādadānavasena attano paṭipattidīpanādivasena ca bhāsitagāthā ekajjhaṃ katvā anukkameva khuddakanikāyasaṅgāyanakāle theragāthāsu saṅgītiṃ āropento–
1017. “pisuṇena ca kodhanena ca, maccharinā ca vibhūtanandinā;
sakhitaṃ na kareyya paṇḍito, pāpo kāpurisena saṅgamo.
1018. “Saddhena ca pesalena ca, paññavatā bahussutena ca;
sakhitaṃ kareyya paṇḍito, bhaddo sappurisena saṅgamo.
1019. “Passa cittakataṃ bimbaṃ, arukāyaṃ samussitaṃ;
āturaṃ bahusaṅkappaṃ, yassa natthi dhuvaṃ ṭhiti.
1020. “Passa cittakataṃ rūpaṃ, maṇinā kuṇḍalena ca;
aṭṭhitacena onaddhaṃ, saha vatthehi sobhati.
1021. “Alattakakatā pādā, mukhaṃ cuṇṇakamakkhitaṃ;
alaṃ bālassa mohāya, no ca pāragavesino.
1022. “Aṭṭhapadakatā kesā, nettā añjanamakkhitā;
alaṃ bālassa mohāya, no ca pāragavesino.
1023. “Añjanīva navā cittā, pūtikāyo alaṅkato;
alaṃ bālassa mohāya, no ca pāragavesino.
“Odahi migavo pāsaṃ, nāsadā vāguraṃ migo;
bhutvā nivāpaṃ gacchāma, kandante migabandhake.
“Chinno pāso migavassa, nāsadā vāguraṃ migo;
bhutvā nivāpaṃ gacchāma, socante migaluddake.
1024. “Bahussuto cittakathī, buddhassa paricārako;
pannabhāro visaññutto, seyyaṃ kappeti gotamo.
1025. “Khīṇāsavo visaññutto, saṅgātīto sunibbuto;
dhāreti antimaṃ dehaṃ, jātimaraṇapāragū.
1026. “Yasmiṃ patiṭṭhitā dhammā, buddhassādiccabandhuno;
nibbānagamane magge, soyaṃ tiṭṭhati gotamo.
1027. “Dvāsīti buddhato gaṇhiṃ, dve sahassāni bhikkhuto;
caturāsītisahassāni, ye me dhammā pavattino.
1028. “Appassutāyaṃ puriso, balibaddova jīrati;
maṃsāni tassa vaḍḍhanti, paññā tassa na vaḍḍhati.
1029. “Bahussuto appassutaṃ, yo sutenātimaññati;
andho padīpadhārova, tatheva paṭibhāti maṃ.
1030. “Bahussutaṃ upāseyya, sutañca na vināsaye;
taṃ mūlaṃ brahmacariyassa, tasmā dhammadharo siyā.
1031. “Pubbāparaññū atthaññū, niruttipadakovido;
suggahītañca gaṇhāti, atthañcopaparikkhati.
1032. “Khantyā chandikato hoti, ussahitvā tuleti taṃ;
samaye so padahati, ajjhattaṃ susamāhito.
1033. “Bahussutaṃ dhammadharaṃ, sappaññaṃ buddhasāvakaṃ;
dhammaviññāṇamākaṅkhaṃ, taṃ bhajetha tathāvidhaṃ.
1034. “Bahussuto dhammadharo, kosārakkho mahesino;
cakkhu sabbassa lokassa, pūjanīyo bahussuto.
1035. “Dhammārāmo dhammarato, dhammaṃ anuvicintayaṃ;
dhammaṃ anussaraṃ bhikkhu, saddhammā na parihāyati.
1036. “Kāyamaccheragaruno hiyyamāne anuṭṭhahe;
sarīrasukhagiddhassa, kuto samaṇaphāsutā.
1037. “Na pakkhanti disā sabbā, dhammā na paṭibhanti maṃ;
gate kalyāṇamittamhi, andhakāraṃva khāyati.
1038. “Abbhatītasahāyassa, atītagatasatthuno;
natthi etādisaṃ mittaṃ, yathā kāyagatā sati.
1039. “Ye purāṇā atītā te, navehi na sameti me;
svajja ekova jhāyāmi, vassupetova pakkhimā.
1040. “Dassanāya abhikkante, nānāverajjake bahū;
mā vārayittha sotāro, passantu samayo mamaṃ.
1041. “Dassanāya abhikkante, nānāverajjake puthu;
karoti satthā okāsaṃ, na nivāreti cakkhumā.
1042. “Paṇṇavīsati vassāni, sekhabhūtassa me sato;
na kāmasaññā uppajji, passa dhammasudhammataṃ.
1043. “Paṇṇavīsati vassāni, sekhabhūtassa me sato;
na dosasaññā uppajji, passa dhammasudhammataṃ.
1044. “Paṇṇavīsati vassāni, bhagavantaṃ upaṭṭhahiṃ;
mettena kāyakammena, chāyāva anapāyinī.
1045. “Paṇṇavīsati vassāni, bhagavantaṃ upaṭṭhahiṃ;
mettena vacīkammena, chāyāva anapāyinī.
1046. “Paṇṇavīsati vassāni, bhagavantaṃ upaṭṭhahiṃ;
mettena manokammena, chāyāva anapāyinī.
1047. “Buddhassa caṅkamantassa, piṭṭhito anucaṅkamiṃ;
dhamme desiyamānamhi, ñāṇaṃ me udapajjatha.
1048. “Ahaṃ sakaraṇīyomhi, sekho appattamānaso;
satthu ca parinibbānaṃ, yo amhaṃ anukampako.
1049. “Tadāsi yaṃ bhiṃsanakaṃ, tadāsi lomahaṃsanaṃ;
sabbakāravarūpete, sambuddhe parinibbute.
1050. “Bahussuto dhammadharo, kosārakkho mahesino;
cakkhu sabbassa lokassa, ānando parinibbuto.
1051. “Bahussuto dhammadharo, kosārakkho mahesino;
cakkhu sabbassa lokassa, andhakāre tamonudo.
1052. “Gatimanto satimanto, dhitimanto ca yo isi;
saddhammadhārako thero, ānando ratanākaro.
1053. “Pariciṇṇo mayā satthā, kataṃ buddhassa sāsanaṃ;
ohito garuko bhāro, natthi dāni punabbhavo”ti.–

Imā gāthā abhāsi.

Tattha pisuṇena cāti ādito dve gāthā chabbaggiye bhikkhū devadattapakkhiyehi bhikkhūhi saddhiṃ saṃsaggaṃ karonte disvā tesaṃ ovādadānavasena vuttā. Tattha pisuṇenāti pisuṇāya vācāya. Tāya hi yutto puggalo “pisuṇo”ti vutto yathā nīlaguṇayutto paṭo nīloti. Kodhanenāti kujjhanasīlena. Attasampattinigūhaṇalakkhaṇassa maccherassa sambhavato maccharinā. Vibhūtanandināti sattānaṃ vibhūtaṃ vibhavanaṃ vināsaṃ icchantena, vibhūtaṃ vā visuṃ bhāvo bhedo, taṃ nandanena, sabbametaṃ devadattapakkhiyeva sandhāya vuttaṃ. Te hi pañcavatthudīpanāya bahū jane sammāpaṭipanne bhindantā satthari bahiddhatāya thaddhamacchariyādimacchariyapakatā mahājanassa mahato anatthāya paṭipajjiṃsu. Sakhitanti sahāyabhāvaṃ saṃsaggaṃ na kareyya, kiṃkāraṇā? Pāpo kāpurisena saṅgamo kāpurisena pāpapuggalena samāgamo nihīno lāmako. Ye hissa diṭṭhānugatiṃ āpajjanti. Tesaṃ ducintitādibhedaṃ bālalakkhaṇameva āvahati, pageva vacanakarassa. Tenāha bhagavā– “yāni kānici, bhikkhave, bhayāni uppajjanti, sabbāni tāni bālato uppajjanti, no paṇḍitato”ti-ādi (a. ni. 3.1).
Yena pana saṃsaggo kātabbo, taṃ dassetuṃ “saddhena cā”ti-ādi vuttaṃ. Tattha saddhenāti kammakammaphalasaddhāya ceva, ratanattayasaddhāya ca samannāgatena. Pesalenāti piyasīlena sīlasampannena. Paññavatāti udayatthagāminiyā nibbedhikāya paññāya vasena paññāsampannena. Bahussutenāti pariyattipaṭivedhabāhusaccānaṃ pāripūriyā bahussutena. Bhaddoti tena tādisena sādhunā saṅgamo bhaddo sundaro kalyāṇo diṭṭhadhammikādibhedaṃ atthaṃ āvahatīti adhippāyo.
Passa cittakatanti-ādikā satta gāthā attano rūpasampattiṃ disvā kāmasaññaṃ uppādentiyā uttarāya nāma upāsikāya kāyavicchandajananatthaṃ bhāsitā “Ambapāliṃ gaṇikaṃ disvā vikkhittacittānaṃ ovādadānatthan”tipi vadanti. Tā heṭṭhā vuttatthā eva.
Bahussuto cittakathīti-ādikā dve gāthā therena arahattaṃ patvā udānavasena bhāsitā. Tattha paricārakoti upaṭṭhāko. Seyyaṃ kappetīti arahattappattisamanantaraṃ sayitattā vuttaṃ. Thero hi bahudeva rattiṃ caṅkamena vītināmetvā sarīraṃ utuṃ gāhāpetuṃ ovarakaṃ pavisitvā sayituṃ mañcake nisinno pādā ca bhūmito muttā, appattañca sīsaṃ bimbohanaṃ, etthantare arahattaṃ patvā sayi.
Khīṇāsavoti parikkhīṇacaturāsavo, tato eva catūhipi yogehi visaṃyutto, rāgasaṅgādīnaṃ atikkantattā saṅgātīto, sabbaso kilesapariḷāhassa vūpasantattā sunibbuto sītibhūtoti attho.
Yasmiṃ patiṭṭhitā dhammāti theraṃ uddissa khīṇāsavamahābrahmunā bhāsitā gāthā. Upaṭṭhitāya hi dhammasaṅgītiyā theraṃ uddissa yehi bhikkhūhi “eko bhikkhu vissagandhaṃ vāyatī”ti vuttaṃ. Atha thero adhigate arahatte sattapaṇṇiguhādvāraṃ saṅghassa sāmaggīdānatthaṃ āgato, tassa khīṇāsavabhāvappakāsanena suddhāvāsamahābrahmā. Te bhikkhū lajjāpento “yasmiṃ patiṭṭhitā dhammā”ti gāthamāha. Tassattho– buddhassa bhagavato dhammā teneva adhigatā paveditā ca paṭivedhapariyattidhammā. Yasmiṃ purisavisese patiṭṭhitā, soyaṃ gottato gotamo dhammabhaṇḍāgāriko sa-upādisesanibbānassa adhigatattā idāni anupādisesanibbānagamane magge patiṭṭhahi, tassa ekaṃsabhāgīti.
Athekadivasaṃ gopakamoggallāno nāma brāhmaṇo theraṃ pucchi– “tvaṃ bahussutoti buddhassa sāsane pākaṭo, kittakā dhammā te satthārā bhāsitā, tayā dhāritā”ti? Tassa thero paṭivacanaṃ dento “dvāsītī”ti gāthamāha. Tattha dvāsīti sahassānīti yojanā, buddhato gaṇhinti sammāsambuddhato uggaṇhiṃ dvisahassādhikāni asītidhammakkhandhasahassāni satthu santikā adhigaṇhinti attho. Dve sahassāni bhikkhutoti dve dhammakkhandhasahassāni bhikkhuto gaṇhiṃ, dhammasenāpati-ādīnaṃ bhikkhūnaṃ santikā adhigacchiṃ. Caturāsītisahassānīti tadubhayaṃ samodhānetvā catusahassādhikāni asītisahassāni. Ye me dhammā pavattinoti ye yathāvuttaparimāṇā dhammakkhandhā mayhaṃ paguṇā vācuggatā jivhagge parivattantīti.