Athekadā thero sāsane pabbajitvā vipassanādhurepi ganthadhurepi ananuyuttaṃ ekaṃ puggalaṃ disvā bāhusaccābhāve ādīnavaṃ pakāsento “appassutāyan”ti gāthamāha. Tattha appassutāyanti ekassa dvinnaṃ vā paṇṇāsānaṃ, atha vā pana vaggānaṃ antamaso ekassa dvinnaṃ vā suttantānampi uggahitānaṃ abhāvena appassuto ayaṃ, kammaṭṭhānaṃ pana uggahetvā anuyuñjanto bahussutova. Balibaddova jīratīti yathā balibaddo jīramāno vaḍḍhamāno neva mātu na pitu, na sesañātakānaṃ atthāya vaḍḍhati, atha kho niratthakameva jīrati; evamevaṃ ayampi na upajjhāyavattaṃ karoti, na ācariyavattaṃ, na āgantukavattādīni, na bhāvanaṃ anuyuñjati, niratthakameva jīrati. Maṃsāni tassa vaḍḍhantīti yathā balibaddassa “kasanabhāravahanādīsu asamattho eso”ti araññe vissaṭṭhassa yathā tathā vicarantassa khādantassa pivantassa maṃsāni tassa vaḍḍhanti; evamevaṃ imassāpi upajjhāyādīhi vissaṭṭhassa saṅghaṃ nissāya cattāro paccaye labhitvā uddhaṃvirecanādīni katvā kāyaṃ posentassa maṃsāni vaḍḍhanti thūlasarīro hutvā vicarati. Paññāti lokiyalokuttarā panassa paññā ekaṅgulimattāpi na vaḍḍhati, araññe gacchalatādīni viya assa chadvārāni nissāya taṇhā ceva navavidhamāno ca vaḍḍhatīti adhippāyo.
Bahussutoti gāthā attano bāhusaccaṃ nissāya aññaṃ atimaññantaṃ ekaṃ bhikkhuṃ uddissa vuttā. Tattha sutenāti sutahetu attano bāhusaccanimittaṃ. Atimaññatīti atikkamitvā maññati attānaṃ ukkaṃsento paraṃ paribhavati. Tathevāti yathā andho andhakāre telapajjotaṃ dhārento ālokadānena paresaṃyeva atthāvaho na attano, tatheva pariyattibāhusaccena sutavā puggalo sutena anupapanno attano atthaṃ aparipūrento andho ñāṇālokadānena paresaṃyeva atthāvaho, na attano, dīpadhāro andho viya mayhaṃ upaṭṭhātīti.
Idāni bāhusacce ānisaṃsaṃ dassento “bahussutan”ti gāthamāha. Tattha upāseyyāti payirupāseyya. Sutañca na vināsayeti bahussutaṃ payirupāsitvā laddhaṃ sutañca na vināseyya, na susseyya dhāraṇaparicayaparipucchāmanasikārehi vaḍḍheyya. Taṃ mūlaṃ brahmacariyassāti yasmā bahussutaṃ payirupāsitvā laddhaṃ taṃ sutaṃ pariyattibāhusaccaṃ maggabrahmacariyassa mūlaṃ padhānakāraṇaṃ. Tasmā dhammadharo siyā vimuttāyatanasīse ṭhatvā yathāsutassa dhammassa dhāraṇe paṭhamaṃ pariyattidhammadharo bhaveyya.
Idāni pariyattibāhusaccena sādhetabbamatthaṃ dassetuṃ “pubbāparaññū”ti-ādi vuttaṃ. Tattha pubbañca aparañca jānātīti pubbāparaññū. Ekissā hi gāthāya pubbabhāge apaññāyamānepi pubbabhāge vā paññāyamāne aparabhāge apaññāyamānepi “imassa aparabhāgassa iminā pubbabhāgena imassa vā pubbabhāgassa iminā aparabhāgena bhavitabban”ti jānanto pubbāparaññū nāma. Attatthādibhedaṃ tassa tassa bhāsitassa atthaṃ jānātīti atthaññū. Niruttipadakovidoti niruttiyaṃ sesapadesupi cāti catūsupi paṭisambhidāsu cheko. Suggahītañca gaṇhātīti teneva kovidabhāvena atthato byañjanato ca dhammaṃ sugahitameva katvā gaṇhāti. Atthañcopaparikkhatīti yathāsutassa yathāpariyattassa dhammassa atthaṃ upaparikkhati “iti sīlaṃ, iti samādhi, iti paññā, ime rūpārūpadhammā”ti manasā anupekkhati.
Khantyā chandikato hotīti tesu manasā anupekkhitesu dhammesu diṭṭhinijjhānakkhantiyā nijjhānaṃ khamāpetvā rūpapariggahādimukhena vipassanābhinivese chandikato chandajāto hoti. Tathābhūto ca vipassanāya kammaṃ karonto ussahitvā tuleti taṃtaṃpaccayanāmarūpadassanavasena ussāhaṃ katvā tato paraṃ tilakkhaṇaṃ āropetvā tuleti “aniccan”tipi, “dukkhan”tipi, “anattā”tipi taṃ nāmarūpaṃ tīreti vipassati. Samaye so padahati, ajjhattaṃ susamāhitoti so evaṃ passanto paggahetabbādisamaye cittassa paggaṇhanādinā padahati, padahanto ca ajjhattaṃ gocarajjhatte vipassanāsamādhinā maggasamādhinā ca suṭṭhu samāhito bhaveyya, asamādhānahetubhūte kilese pajaheyya. Svāyaṃ guṇo sabbopi yasmā bahussutaṃ dhammadharaṃ sappaññaṃ buddhasāvakaṃ payirupāsantassa hoti, tasmā asaṅkhataṃ dhammaṃ ārabbha dukkhādīsu pariññādivisiṭṭhakiccatāya dhammaviññāṇasaṅkhātaṃ dhammañāṇaṃ ākaṅkhanto tathāvidhaṃ vuttappakāraṃ kalyāṇamittaṃ bhajetha, seveyya payirupāseyyāti attho.
Evaṃ bahupakāratāya tassa pūjanīyakaṃ dassento “bahussuto”ti gāthamāha. Tassattho– suttageyyādi bahu sutaṃ etassāti bahussuto. Tameva desanādhammaṃ suvaṇṇabhājane pakkhittasīhavasā viya avinassantaṃ dhāretīti dhammadharo. Tato eva mahesino bhagavato dhammakosaṃ dhammaratanaṃ ārakkhatīti kosārakkho. Yasmā sadevakassa lokassa samadassanena cakkhubhūto, tasmā cakkhu sabbassa lokassa pūjanīyo mānanīyoti, bahussutabhāvena bahujanassa pūjanīyabhāvadassanatthaṃ nigamanavasena punapi “bahussuto”ti vuttaṃ.
Evarūpaṃ kalyāṇamittaṃ labhitvāpi kārakasseva aparihāni, na akārakassāti dassento “dhammārāmo”ti gāthamāha. Tattha nivāsanaṭṭhena samathavipassanādhammo ārāmo, tasmiṃ eva dhamme rato abhiratoti dhammarato, tasseva dhammassa punappunaṃ vicintanena dhammaṃ anuvicintayaṃ dhammaṃ āvajjento manasi karotīti attho. Anussaranti tameva dhammaṃ anussaranto. Saddhammāti evarūpo bhikkhu sattatiṃsapabhedā bodhipakkhiyadhammā navavidhalokuttaradhammā ca na parihāyati, na kadāci tassa tato parihāni hotīti attho.
Athekadivasaṃ kāye avītarāgaṃ kusītaṃ hīnavīriyaṃ kosallāyā ti nāmaṃ bhikkhuṃ saṃvejento “kāyamaccheragaruno”ti gāthamāha. Tattha kāyamaccheragarunoti “kāyadaḷhībahulassa kāye mamattassa ācariyupajjhāyānampi kāyena kattabbaṃ kiñci akatvā vicarantassa. Hiyyamāneti attano kāye jīvite ca khaṇe khaṇe parihiyyamāne. Anuṭṭhaheti sīlādīnaṃ paripūraṇavasena uṭṭhānavīriyaṃ na kareyya. Sarīrasukhagiddhassāti attano sarīrassa sukhāpaneneva gedhaṃ āpannassa. Kuto samaṇaphāsutāti evarūpassa puggalassa sāmaññavasena kuto sukhavihāro, phāsuvihāro na tassa vijjatīti attho.
Na pakkhantīti-ādikā āyasmato sāriputtassa dhammasenāpatino parinibbutabhāvaṃ sutvā therena bhāsitā. Tattha na pakkhanti disā sabbāti puratthimādibhedā sabbā disā na pakkhayanti, disāmūḷhoti attho. Dhammā na paṭibhanti manti pubbe suṭṭhu paguṇāpi pariyattidhammā idāni sakkaccaṃ samannāhariyamānāpi mayhaṃ na upaṭṭhahanti. Gate kalyāṇamittamhīti sadevakassa lokassa kalyāṇamittabhūte dhammasenāpatimhi anupādisesanibbānaṃ gate. Andhakāraṃva khāyatīti sabbopāyaṃ loko andhakāro viya upaṭṭhāti.
Abbhatītasahāyassāti apagatasahāyassa, kalyāṇamittarahitassāti attho. Atītagatasatthunoti āyasmato atīto hutvā nibbānagatasatthukassa, satthari parinibbuteti attho. Yathā kāyagatā satīti kāyagatāsatibhāvanā takkarassa yathā ekantahitāvahā, evaṃ etādisaṃ anāthassa puggalassa ekantahitāvahaṃ aññaṃ mittaṃ nāma natthi, sanāthassa aññāpi bhāvanā hitāvahā evāti adhippāyo.
Purāṇāti porāṇā, sāriputtādike kalyāṇamitte sandhāya vadati. Navehīti navakehi. Na sameti meti mayhaṃ cittaṃ na samāgacchati, na te mama cittaṃ ārādhentīti attho. Svajja ekova jhāyāmīti sohaṃ ajja vuḍḍhatarehi virahito ekova hutvā jhāyāmi jhānapasuto homi. Vassupetoti vassakāle kulāvakaṃ upeto pakkhī viya. “Vāsupeto”tipi pāḷi, vāsaṃ upagatoti attho.
Dassanāya abhikkanteti gāthā satthārā bhāsitā. Tassattho– mama dassanāya abhikkante nānāvidhavidesapavāsikabahujane, ānanda, mama upasaṅkamanaṃ mā vāresi. Kasmā? Te sotāro dhammassa, mamaṃ passantu, ayameva dassanāya samayoti.
Taṃ sutvā thero “dassanāya abhikkante”ti aparaṃ gāthamāha. Imāya hi gāthāya sambandhatthaṃ purimagāthā idha nikkhittā. Teneva sacāhaṃ desantarato āgatāgate tāvadeva dassetuṃ lacchāmīti etassa padassa atthasiddhiṃ dasseti.
Paṇṇavīsati vassānīti pañca gāthā attano aggupaṭṭhākabhāvaṃ dīpetuṃ vuttā. Āraddhakammaṭṭhānabhāvena hi satthu upaṭṭhānapasutabhāvena ca therassa maggena asamucchinnāpi kāmasaññādayo na uppajjiṃsu, kāyavacīmanokammāni ca sabbakālaṃ satthari mettāpubbaṅgamāni mettānuparivattāni ahesuṃ. Tattha paṇṇavīsati vassānīti pañcavīsati saṃvaccharāni. Sekhabhūtassa me satoti sekhabhūmiyaṃ sotāpattiphale ṭhitassa me sato. Kāmasaññāti kāmasahagatā saññā na uppajji, ettha ca kāmasaññādi-anuppattivacanena attano āsayasuddhiṃ dasseti, “mettena kāyakammenā”ti-ādinā payogasuddhiṃ. Tattha gandhakuṭiyaṃ paribhaṇḍakaraṇādinā satthu vattapaṭivattakaraṇena ca mettaṃ kāyakammaṃ veditabbaṃ, dhammadesanākālārocanādinā mettaṃ vacīkammaṃ, rahogatassa satthāraṃ uddissa hitūpasaṃhāramanasikārena mettaṃ manokammaṃ. Ñāṇaṃ me udapajjathāti attano sekkhabhūmipattimāha.
Ahaṃ sakaraṇīyomhīti satthu parinibbāne upaṭṭhite maṇḍalamāḷaṃ pavisitvā kapisīsaṃ ālambitvā sokābhibhūtena vuttagāthā Tattha sakaraṇīyomhīti dukkhaparijānanādinā karaṇīyena sakaraṇīyo amhi. Appattamānasoti anadhigatārahatto. Satthu ca parinibbānanti mayhaṃ satthu parinibbānañca upaṭṭhitaṃ. Yo amhaṃ anukampakoti yo satthā mayhaṃ anuggāhako.
Tadāsi yaṃ bhiṃsanakanti gāthā satthu parinibbānakāle pathavīkampanadevadundubhiphalanādike disvā sañjātasaṃvegena vuttagāthā.
Bahussutoti-ādikā tisso gāthā theraṃ pasaṃsantehi saṅgītikārehi ṭhapitā. Tattha gatimantoti asadisāya ñāṇagatiyā samannāgato. Satimantoti paramena satinepakkena samannāgato. Dhitimantoti asādhāraṇāya byañjanatthāvadhāraṇasamatthāya dhitisampattiyā samannāgato. Ayañhi thero ekapadeyeva ṭhatvā saṭṭhipadasahassāni satthārā kathitaniyāmeneva gaṇhāti, gahitañca suvaṇṇabhājane pakkhittasīhavasā viya sabbakālaṃ na vinassati, aviparītabyañjanāvadhāraṇasamatthāya satipubbaṅgamāya paññāya, atthāvadhāraṇasamatthāya paññāpubbaṅgamāya satiyā ca samannāgato. Tenāha bhagavā– “etadaggaṃ bhikkhave, mama sāvakānaṃ bhikkhūnaṃ bahussutānan”ti-ādi (a. ni. 1.219). Tathā cāha dhammasenāpati– “āyasmā ānando atthakusalo”ti-ādi (a. ni. 5.169). Ratanākaroti saddhammaratanassa ākarabhūto.
Pariciṇṇoti gāthā parinibbānakāle therena bhāsitā, sā vuttatthā eva.

Ānandattheragāthāvaṇṇanā niṭṭhitā.

Tiṃsanipātavaṇṇanā niṭṭhitā.