18. Cattālīsanipāto

1. Mahākassapattheragāthāvaṇṇanā

Cattālīsanipāte na gaṇena purakkhatoti-ādikā āyasmato mahākassapattherassa gāthā. Kā uppatti? Ayaṃ kira padumuttarassa bhagavato kāle haṃsavatīnagare vedeho nāma asītikoṭivibhavo kuṭumbiko ahosi. So buddhamāmako, dhammamāmako, saṅghamāmako upāsako hutvā viharanto ekasmiṃ uposathadivase pātova subhojanaṃ bhuñjitvā uposathaṅgāni adhiṭṭhāya gandhapupphādīni gahetvā vihāraṃ gantvā satthāraṃ pūjetvā vanditvā ekamantaṃ nisīdi.
Tasmiñca khaṇe satthā mahānisabhattheraṃ nāma tatiyasāvakaṃ “etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ dhutavādānaṃ, yadidaṃ nisabho”ti etadagge ṭhapesi. Upāsako taṃ sutvā pasanno dhammakathāvasāne mahājane uṭṭhāya gate satthāraṃ vanditvā “sve mayhaṃ bhikkhaṃ adhivāsethā”ti nimantesi. “Mahā kho, upāsaka bhikkhusaṅgho”ti. “Kittako, bhante”ti? “Aṭṭhasaṭṭhibhikkhusatasahassan”ti. “Bhante, ekaṃ sāmaṇerampi vihāre asesetvā mayhaṃ bhikkhaṃ adhivāsethā”ti. Satthā adhivāsesi. Upāsako satthu adhivāsanaṃ viditvā gehaṃ gantvā mahādānaṃ sajjetvā punadivase satthu kālaṃ ārocāpesi. Satthā pattacīvaramādāya bhikkhusaṅghaparivuto upāsakassa gharaṃ gantvā paññattāsane nisinno dakkhiṇodakāvasāne yāgu-ādīni sampaṭicchanto bhattavissaggaṃ akāsi. Upāsakopi satthu santike nisīdi.
Tasmiṃ antare mahānisabhatthero piṇḍāya caranto tameva vīthiṃ paṭipajji. Upāsako disvā uṭṭhāya gantvā theraṃ vanditvā “pattaṃ, bhante, dethā”ti āha. Thero pattaṃ adāsi. “Bhante, idheva pavisatha, satthāpi gehe nisinno”ti. “Na vaṭṭissati, upāsakā”ti. So therassa pattaṃ gahetvā piṇḍapātassa pūretvā adāsi. Tato theraṃ anugantvā nivatto satthu santike nisīditvā evamāha– “mahānisabhatthero, bhante, ‘satthāpi gehe nisinno’ti vuttepi pavisituṃ na icchi, atthi nu kho etassa tumhākaṃ guṇehi atirekaguṇo”ti. Buddhānañca vaṇṇamaccheraṃ nāma natthi, tasmā satthā evamāha– “upāsaka, mayaṃ bhikkhaṃ āgamayamānā gehe nisīdāma, so pana bhikkhu na evaṃ nisīditvā bhikkhaṃ udikkhati, mayaṃ gāmantasenāsane vasāma, so araññasmiṃyeva vasati, mayaṃ channe vasāma, so abbhokāseyeva vasatī”ti bhagavā “ayañca ayañcetassa guṇo”ti mahāsamuddaṃ pūrayamāno viya tassa guṇaṃ kathesi.
Upāsako pakatiyāpi jalamānapadīpo telena āsitto viya suṭṭhutaraṃ pasanno hutvā cintesi– “kiṃ mayhaṃ aññāya sampattiyā, anāgate ekassa buddhassa santike dhutavādānaṃ aggabhāvatthāya patthanaṃ karissāmī”ti. So punapi satthāraṃ nimantetvā teneva niyāmena satta divase mahādānaṃ datvā sattame divase buddhappamukhassa mahābhikkhusaṅghassa ticīvarāni datvā satthu pādamūle nipajjitvā evamāha– “yaṃ me, bhante, satta divase dānaṃ dentassa mettaṃ kāyakammaṃ, mettaṃ vacīkammaṃ, mettaṃ manokammaṃ paccupaṭṭhitaṃ, imināhaṃ na aññaṃ devasampattiṃ vā sakkamārabrahmasampattiṃ vā patthemi, idaṃ pana me kammaṃ anāgate ekassa buddhassa santike mahānisabhattherena pattaṭṭhānantaraṃ pāpuṇanatthāya terasadhutaṅgadharānaṃ aggabhāvassa adhikāro hotū”ti. Satthā “mahantaṃ ṭhānaṃ iminā patthitaṃ, samijjhissati nu kho, no”ti olokento samijjhanabhāvaṃ disvā āha– “manāpaṃ te ṭhānaṃ patthitaṃ, anāgate satasahassakappāvasāne gotamo nāma buddho uppajjissati tassa tvaṃ tatiyasāvako mahākassapatthero nāma bhavissasī”ti byākāsi. Taṃ sutvā upāsako “buddhānaṃ dve kathā nāma natthī”ti punadivase pattabbaṃ viya taṃ sampattiṃ amaññittha. So yāvatāyukaṃ dānaṃ datvā, sīlaṃ samādāya rakkhitvā, nānappakāraṃ kalyāṇakammaṃ katvā, kālaṃ katvā, sagge nibbatti.
Tato paṭṭhāya devamanussesu sampattiṃ anubhavanto ito ekanavute kappe vipassisammāsambuddhe bandhumatīnagaraṃ upanissāya kheme migadāye viharante devalokā cavitvā aññatarasmiṃ parijiṇṇabrāhmaṇakule nibbatti. Tasmiñca kāle vipassī bhagavā sattame sattame saṃvacchare dhammaṃ kathesi, mahantaṃ kolāhalaṃ hoti. Sakalajambudīpe devatā “satthā dhammaṃ kathessatī”ti ārocesuṃ. Brāhmaṇo taṃ sāsanaṃ assosi Tassa ca nivāsanasāṭako ekoyeva hoti, tathā brāhmaṇiyā. Pārupanaṃ pana dvinnampi ekameva. So sakalanagare “ekasāṭakabrāhmaṇo”ti paññāyi. So brāhmaṇānaṃ kenacideva kiccena sannipāte sati brāhmaṇiṃ gehe ṭhapetvā sayaṃ taṃ vatthaṃ pārupitvā gacchati. Brāhmaṇīnaṃ sannipāte sati sayaṃ gehe acchati, brāhmaṇī taṃ vatthaṃ pārupitvā gacchati. Tasmiṃ pana divase brāhmaṇo brāhmaṇiṃ āha– “bhoti, kiṃ rattiṃ dhammaṃ suṇissasi, divā”ti? “Mayaṃ mātugāmajātikā nāma rattiṃ sotuṃ na sakkoma, divā sossāmā”ti brāhmaṇaṃ gehe ṭhapetvā taṃ vatthaṃ pārupitvā upāsikāhi saddhiṃ divā gantvā satthāraṃ vanditvā ekamante nisinnā dhammaṃ sutvā upāsikāhiyeva saddhiṃ āgamāsi. Atha brāhmaṇo brāhmaṇiṃ gehe ṭhapetvā taṃ vatthaṃ pārupitvā vihāraṃ gato.
Tasmiṃ samaye satthā parisamajjhe alaṅkatadhammāsane nisinno cittabījaniṃ ādāya ākāsagaṅgaṃ otārento viya, sineruṃ manthaṃ katvā sāgaraṃ nimmathento viya, dhammakathaṃ kathesi. Brāhmaṇassa parisapariyante nisinnassa dhammaṃ suṇantassa paṭhamayāmasmiṃyeva sakalasarīraṃ pūrayamānā pañcavaṇṇā pīti uppajji. So pārutavatthaṃ saṅgharitvā “dasabalassa dassāmī”ti cintesi. Athassa ādīnavasahassaṃ dassayamānaṃ maccheraṃ uppajji. So “brāhmaṇiyā mayhañca ekameva vatthaṃ, aññaṃ kiñci pārupanaṃ natthi, apārupitvā ca nāma bahi vicarituṃ na sakkā”ti sabbathāpi adātukāmo ahosi, athassa nikkhante paṭhamayāme majjhimayāmepi tatheva pīti uppajji. Tatheva cintetvā tatheva adātukāmo ahosi. Athassa majjhimayāme nikkhante pacchimayāmepi tatheva pīti uppajji. Tadā so “yaṃ vā hotu taṃ vā pacchāpi jānissāmī”ti vatthaṃ saṅgharitvā satthu pādamūle ṭhapesi. Tato vāmahatthaṃ ābhujitvā dakkhiṇena hatthena tikkhattuṃ apphoṭetvā “jitaṃ me, jitaṃ me”ti tayo vāre nadi.
Tasmiñca samaye bandhumarājā dhammāsanassa pacchato antosāṇiyaṃ nisinno dhammaṃ suṇāti. Rañño ca nāma “jitaṃ me”ti saddo amanāpo hoti So purisaṃ pesesi– “gaccha, etaṃ puccha kiṃ vadasī”ti. So tena gantvā pucchito “avasesā hatthiyānādīni āruyha asicammādīni gahetvā parasenaṃ jinanti, na taṃ acchariyaṃ. Ahaṃ pana pacchato āgacchantassa kūṭagoṇassa muggarena sīsaṃ bhinditvā taṃ palāpento viya maccheracittaṃ madditvā pārutavatthaṃ dasabalassa adāsiṃ, taṃ me macchariyaṃ jitan”ti āha. So puriso āgantvā taṃ pavattiṃ rañño ārocesi. Rājā āha– “amhe, bhaṇe, dasabalassa anurūpaṃ na jānimha, brāhmaṇo jānī”ti vatthayugaṃ pesesi. Taṃ disvā brāhmaṇo cintesi– “ayaṃ mayhaṃ tuṇhīnisinnassa paṭhamaṃ kiñci adatvā satthu guṇe kathentassa adāsi. Satthu guṇe paṭicca uppannena pana mayhaṃ ko attho”ti tampi vatthayugaṃ dasabalasseva adāsi. Rājāpi “kiṃ brāhmaṇena katan”ti pucchitvā “tampi tena vatthayugaṃ tathāgatasseva dinnan”ti sutvā aññānipi dve vatthayugāni pesesi, so tānipi adāsi. Rājā aññānipi cattārīti evaṃ yāva dvattiṃsavatthayugāni pesesi. Atha brāhmaṇo “idaṃ vaḍḍhetvā vaḍḍhetvā gahaṇaṃ viya hotī”ti attano atthāya ekaṃ, brāhmaṇiyā ekanti dve vatthayugāni gahetvā tiṃsayugāni tathāgatasseva adāsi. Tato paṭṭhāya ca so satthu vissāsiko jāto.
Atha naṃ rājā ekadivasaṃ sītasamaye satthu santike dhammaṃ suṇantaṃ disvā satasahassagghanakaṃ attanā pārutarattakambalaṃ datvā āha– “ito paṭṭhāya imaṃ pārupitvā dhammaṃ suṇāhī”ti. So “kiṃ me iminā kambalena imasmiṃ pūtikāye upanītenā”ti cintetvā antogandhakuṭiyaṃ tathāgatassa mañcassa upari vitānaṃ katvā agamāsi. Athekadivasaṃ rājā pātova vihāraṃ gantvā antogandhakuṭiyaṃ satthu santike nisīdi. Tasmiñca samaye chabbaṇṇā buddharasmiyo kambale paṭihaññanti, kambalo ativiya virocati. Rājā ullokento sañjānitvā āha– “amhākaṃ, bhante, esa kambalo, amhehi ekasāṭakabrāhmaṇassa dinno”ti. “Tumhehi, mahārāja, brāhmaṇo pūjito, brāhmaṇena mayaṃ pūjitā”ti. Rājā “brāhmaṇo yuttaṃ aññāsi, na mayan”ti pasīditvā yaṃ manussānaṃ upakārabhūtaṃ, taṃ sabbaṃ aṭṭhaṭṭhakaṃ katvā sabbaṭṭhakaṃ nāma dānaṃ datvā purohitaṭṭhāne ṭhapesi. Sopi “aṭṭhaṭṭhakaṃ nāla catusaṭṭhi hotī”ti catusaṭṭhi salākabhattāni upanibandhāpetvā yāvajīvaṃ dānaṃ datvā sīlaṃ rakkhitvā tato cuto sagge nibbatti.
Puna tato cuto imasmiṃ kappe koṇāgamanassa ca bhagavato kassapadasabalassa cāti dvinnaṃ buddhānaṃ antare bārāṇasiyaṃ kuṭumbiyaghare nibbatto. So vuddhimanvāya gharāvāsaṃ vasanto ekadivasaṃ araññe jaṅghavihāraṃ carati. Tasmiñca samaye paccekabuddho nadītīre cīvarakammaṃ karonto anuvāte appahonte saṅgharitvā ṭhapetuṃ āraddho. So disvā “kasmā, bhante, saṅgharitvā ṭhapethā”ti āha. “Anuvāto nappahotī”ti. “Iminā, bhante, karothā”ti uttarasāṭakaṃ datvā “nibbattanibbattaṭṭhāne me kenaci parihāni mā hotū”ti patthanaṃ paṭṭhapesi.
Gharepissa bhaginiyā saddhiṃ bhariyāya kalahaṃ karontiyā paccekabuddho piṇḍāya pāvisi. Athassa bhaginī paccekabuddhassa piṇḍapātaṃ datvā tassa bhariyaṃ sandhāya “evarūpaṃ bālaṃ yojanasatena parivajjeyyan”ti patthanaṃ paṭṭhapesi. Sā gehaṅgaṇe ṭhitā sutvā “imāya dinnabhattaṃ mā esa bhuñjatū”ti pattaṃ gahetvā piṇḍapātaṃ chaḍḍetvā kalalassa pūretvā adāsi. Itarā disvā “bāle, tvaṃ maṃ tāva akkosa vā pahara vā, evarūpassa pana dve asaṅkhyeyyāni pūritapāramissa pattato bhattaṃ chaḍḍetvā kalalaṃ dātuṃ na yuttan”ti āha. Athassa bhariyāya paṭisaṅkhānaṃ uppajji. Sā “tiṭṭhatha, bhante”ti kalalaṃ chaḍḍetvā pattaṃ dhovitvā gandhacuṇṇena Ubbaṭṭetvā paṇītabhattassa catumadhurassa ca pūretvā upari āsittena padumagabbhavaṇṇena sappinā vijjotamānaṃ paccekabuddhassa hatthe ṭhapetvā “yathā ayaṃ piṇḍapāto obhāsajāto, evaṃ obhāsajātaṃ me sarīraṃ hotū”ti patthanaṃ paṭṭhapesi. Paccekabuddho anumoditvā ākāsaṃ pakkhandi.
Tepi jāyampatikā yāvatāyukaṃ kusalaṃ katvā sagge nibbattitvā puna tato cavitvā upāsako kassapasammāsambuddhakāle bārāṇasiyaṃ asītikoṭivibhavassa seṭṭhino putto hutvā nibbatti, itarāpi tādisasseva seṭṭhino dhītā hutvā nibbatti. Tassa vuddhippattassa tameva seṭṭhidhītaraṃ ānayiṃsu. Tassā pubbe aniṭṭhavipākassa pāpakammassa ānubhāvena patikulaṃ paviṭṭhamattāya ummārabbhantare sakalasarīraṃ ugghāṭitavaccakuṭi viya duggandhaṃ jātaṃ. Seṭṭhikumāro “kassāyaṃ gandho”ti pucchitvā, “seṭṭhikaññāyā”ti sutvā, “nīharatha, nīharathā”ti ābhataniyāmeneva kulagharaṃ pesesi. Sā eteneva nīhārena sattasu ṭhānesu paṭinivattitā.