19. Paññāsanipāto

1. Tālapuṭattheragāthāvaṇṇanā

Paññāsanipāte kadā nuhanti-ādikā āyasmato tālapuṭattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinitvā imasmiṃ buddhuppāde rājagahe aññatarasmiṃ naṭakule nibbattitvā viññutaṃ patto kulānurūpesu naccaṭṭhānesu nipphattiṃ gantvā sakalajambudīpe pākaṭo naṭagāmaṇi ahosi. So pañcasatamātugāmaparivāro mahatā naṭavibhavena gāmanigamarājadhānīsu samajjaṃ dassetvā, mahantaṃ pūjāsakkāraṃ labhitvā, vicaranto rājagahaṃ āgantvā, nagaravāsīnaṃ samajjaṃ dassetvā, laddhasammānasakkāro ñāṇassa paripākaṃ gatattā satthu santikaṃ gantvā, vanditvā ekamantaṃ nisinno bhagavantaṃ etadavoca– “sutametaṃ, bhante, pubbakānaṃ ācariyapācariyānaṃ naṭānaṃ bhāsamānānaṃ ‘yo so naṭo raṅgamajjhe samajjamajjhe saccālikena janaṃ hāseti rameti, so kāyassa bhedā paraṃ maraṇā pahāsānaṃ devānaṃ sahabyataṃ upapajjatī’ti, idha bhagavā kimāhā”ti. Atha naṃ bhagavā tikkhattuṃ paṭikkhipi “mā maṃ etaṃ pucchī”ti. Catutthavāraṃ puṭṭho āha– “gāmaṇi, ime sattā pakatiyāpi rāgabandhanabaddhā dosabandhanabaddhā mohabandhanabaddhā tesaṃ bhiyyopi rajanīye dosanīye mohanīye dhamme upasaṃharanto pamādetvā kāyassa bhedā paraṃ maraṇā niraye upapajjati. Sace panassa evaṃdiṭṭhi hoti ‘yo so naṭo raṅgamajjhe samajjamajjhe saccālikena janaṃ hāseti rameti, so kāyassa bhedā paraṃ maraṇā pahāsānaṃ devānaṃ sahabyataṃ upapajjatī”’ti sāssa hoti micchādiṭṭhi. Micchādiṭṭhissa ca dvinnaṃ gatīnaṃ aññatarā gati icchitabbā, nirayassa vā tiracchānayoniyā vāti. Taṃ sutvā tālapuṭo gāmaṇi parodi. Nanu gāmaṇi pageva mayā paṭikkhitto “mā maṃ etaṃ pucchī”ti (saṃ. ni. 4.354)? “Nāhaṃ, bhante, etaṃ rodāmi, yaṃ maṃ bhagavā naṭānaṃ abhisamparāyaṃ evamāhā”ti. Api cāhaṃ, bhante, pubbakehi ācariyapācariyehi naṭehi vañcito “naṭo mahājanassa naṭasamajjaṃ dassetvā sugatiṃ upapajjatī”ti. So satthu santike dhammaṃ sutvā paṭiladdhasaddho pabbajitvā laddhūpasampanno vipassanāya kammaṃ karonto nacirasseva arahattaṃ pāpuṇi, adhigatārahatto pana arahattappattito pubbe yenākārena attano cittaṃ niggaṇhanavasena yonisomanasikāro udapādi, taṃ anekadhā vibhajitvā dassetuṃ–
1094. “Kadā nuhaṃ pabbatakandarāsu, ekākiyo addutiyo vihassaṃ;
aniccato sabbabhavaṃ vipassaṃ, taṃ me idaṃ taṃ nu kadā bhavissati.
1095. “Kadā nuhaṃ bhinnapaṭandharo muni, kāsāvavattho amamo nirāso;
rāgañca dosañca tatheva mohaṃ, hantvā sukhī pavanagato vihassaṃ.
1096. “Kadā aniccaṃ vadharoganīḷaṃ, kāyaṃ imaṃ maccujarāyupaddutaṃ;
vipassamāno vītabhayo vihassaṃ, eko vane taṃ nu kadā bhavissati.
1097. “Kadā nuhaṃ bhayajananiṃ dukhāvahaṃ, taṇhālataṃ bahuvidhānuvattaniṃ;
paññāmayaṃ tikhiṇamasiṃ gahetvā, chetvā vase tampi kadā bhavissati.
1098. “Kadā nu paññāmayamuggatejaṃ, satthaṃ isīnaṃ sahasādiyitvā;
māraṃ sasenaṃ sahasā bhañjissaṃ, sīhāsane taṃ nu kadā bhavissati.
1099. “Kadā nuhaṃ sabbhi samāgamesu, diṭṭho bhave dhammagarūhi tādibhi;
yāthāvadassīhi jitindriyehi, padhāniyo taṃ nu kadā bhavissati.
1100. “Kadā nu maṃ tandi khudā pipāsā, vātātapā kīṭasarīsapā vā;
na bādhayissanti na taṃ giribbaje, atthatthiyaṃ taṃ nu kadā bhavissati.
1101. “Kadā nu kho yaṃ viditaṃ mahesinā, cattāri saccāni sududdasāni;
samāhitatto satimā agacchaṃ, paññāya taṃ taṃ nu kadā bhavissati.
1102. “Kadā nu rūpe amite ca sadde, gandhe rase phusitabbe ca dhamme;
ādittatohaṃ samathehi yutto, paññāya dacchaṃ tadidaṃ kadā me.
1103. “Kadā nuhaṃ dubbacanena vutto, tato nimittaṃ vimano na hessaṃ;
atho pasatthopi tato nimittaṃ, tuṭṭho na hessaṃ tadidaṃ kadā me.
1104. “Kadā nu kaṭṭhe ca tiṇe latā ca, khandhe imehaṃ amite ca dhamme;
ajjhattikāneva ca bāhirāni ca, samaṃ tuleyyaṃ tadidaṃ kadā me.
1105. “Kadā nu maṃ pāvusakālamegho, navena toyena sacīvaraṃ vane;
isippayātamhi pathe vajantaṃ, ovassate taṃ nu kadā bhavissati.
1106. “Kadā mayūrassa sikhaṇḍino vane, dijassa sutvā girigabbhare rutaṃ;
paccuṭṭhahitvā amatassa pattiyā, saṃcintaye taṃ nu kadā bhavissati.
1107. “Kadā nu gaṅgaṃ yamunaṃ sarassatiṃ, pātālakhittaṃ vaḷavāmukhañca;
asajjamāno patareyyamiddhiyā, vibhiṃsanaṃ taṃ nu kadā bhavissati.
1108. “Kadā nu nāgova asaṅgacārī, padālaye kāmaguṇesu chandaṃ;
nibbajjayaṃ sabbasubhaṃ nimittaṃ, jhāne yuto taṃ nu kadā bhavissati.
1109. “Kadā iṇaṭṭova daliddako nidhiṃ, ārādhayitvā dhanikehi pīḷito;
tuṭṭho bhavissaṃ adhigamma sāsanaṃ, mahesino taṃ nu kadā bhavissati.
1110. “Bahūni vassāni tayāmhi yācito, agāravāsena alaṃ nu te idaṃ;
taṃ dāni maṃ pabbajitaṃ samānaṃ, kiṃkāraṇā citta tuvaṃ na yuñjasi.
1111. “Nanu ahaṃ citta tayāmhi yācito, giribbaje citrachadā vihaṅgamā;
mahindaghosatthanitābhigajjino, te taṃ ramessanti vanamhi jhāyinaṃ.
1112. “Kulamhi mitte ca piye ca ñātake, khiḍḍāratiṃ kāmaguṇañca loke;
sabbaṃ pahāya imamajjhupāgato, athopi tvaṃ citta na mayha tussasi.
1113. “Mameva etaṃ na hi tvaṃ paresaṃ, sannāhakāle paridevitena kiṃ;
sabbaṃ idaṃ calamiti pekkhamāno, abhinikkhamiṃ amatapadaṃ jigīsaṃ.
1114. “Suyuttavādī dvipadānamuttamo, mahābhisakko naradammasārathi;
cittaṃ calaṃ makkaṭasannibhaṃ iti, avītarāgena sudunnivārayaṃ.
1115. “Kāmā hi citrā madhurā manoramā, aviddasū yattha sitā puthujjanā;
te dukkhamicchanti punabbhavesino, cittena nītā niraye nirākatā.
1116. “Mayūrakoñcābhirutamhi kānane, dīpīhi byagghehi purakkhato vasaṃ;
kāye apekkhaṃ jaha mā virādhaya, itissu maṃ citta pure niyuñjasi.
1117. “Bhāvehi jhānāni ca indriyāni ca, balāni bojjhaṅgasamādhibhāvanā;
tisso ca vijjā phusa buddhasāsane, itissu maṃ citta pure niyuñjasi.
1118. “Bhāvehi maggaṃ amatassa pattiyā, niyyānikaṃ sabbadukhakkhayogadhaṃ;
aṭṭhaṅgikaṃ sabbakilesasodhanaṃ, itissu maṃ citta pure niyuñjasi.
1119. “Dukkhanti khandhe paṭipassa yoniso, yato ca dukkhaṃ samudeti taṃ jaha;
idheva dukkhassa karohi antaṃ, itissu maṃ citta pure niyuñjasi.
1120. “Aniccaṃ dukkhanti vipassa yoniso, suññaṃ anattāti aghaṃ vadhanti ca;
manovicāre uparundha cetaso, itissu maṃ citta pure niyuñjasi.
1121. “Muṇḍo virūpo abhisāpamāgato, kapālahatthova kulesu bhikkhasu;
yuñjassu satthuvacane mahesino, itissu maṃ citta pure niyuñjasi.
1122. “Susaṃvutatto visikhantare caraṃ, kulesu kāmesu asaṅgamānaso;
cando yathā dosinapuṇṇamāsiyā, itissu maṃ citta pure niyuñjasi.
1123. “Āraññiko hohi ca piṇḍapātiko, sosāniko hohi ca paṃsukūliko;
nesajjiko hohi sadā dhute rato, itissu maṃ citta pure niyuñjasi.
1124. “Ropetva rukkhāni yathā phalesī, mūle taruṃ chettu tameva icchasi;
tathūpamaṃ cittamidaṃ karosi, yaṃ maṃ aniccamhi cale niyuñjasi.
1125. “Arūpa dūraṅgama ekacāri, na te karissaṃ vacanaṃ idānihaṃ;
dukkhā hi kāmā kaṭukā mahabbhayā, nibbānamevābhimano carissaṃ.
1126. “Nāhaṃ alakkhyā ahirikkatāya vā,
na cittahetū na ca dūrakantanā;
ājīvahetū ca ahaṃ na nikkhamiṃ,
kato ca te citta paṭissavo mayā.
1127. “Appicchatā sappurisehi vaṇṇitā, makkhappahānaṃ vūpasamo dukhassa;
itissu maṃ citta tadā niyuñjasi, idāni tvaṃ gacchasi pubbaciṇṇaṃ.
1128. “Taṇhā avijjā ca piyāpiyañca, subhāni rūpāni sukhā ca vedanā;
manāpiyā kāmaguṇā ca vantā, vante ahaṃ āvamituṃ na ussahe.
1129. “Sabbattha te citta vaco kataṃ mayā, bahūsu jātīsu namesi kopito;
ajjhattasambhavo kataññutāya te, dukkhe ciraṃ saṃsaritaṃ tayā kate.
1130. “Tvaññeva no citta karosi brāhmaṇo, tvaṃ khattiyo rājadasī karosi;
vessā ca suddā ca bhavāma ekadā, devattanaṃ vāpi taveva vāhasā.
1131. “Taveva hetū asurā bhavāmase, tvaṃmūlakaṃ nerayikā bhavāmase;
atho tiracchānagatāpi ekadā, petattanaṃ vāpi taveva vāhasā.
1132. “Nanu dubbhissasi maṃ punappunaṃ, muhuṃ muhuṃ cāraṇikaṃva dassayaṃ;
ummattakeneva mayā palobhasi, kiñcāpi te citta virādhitaṃ mayā.
1133. “Idaṃ pure cittamacāri cārikaṃ, yenicchakaṃ yatthakāmaṃ yathāsukhaṃ;
tadajjahaṃ niggahessāmi yoniso, hatthippabhinnaṃ viya aṅgusaggaho.
1134. “Satthā ca me lokamimaṃ adhiṭṭhahi, aniccato addhuvato asārato;
pakkhanda maṃ citta jinassa sāsane, tārehi oghā mahatā suduttarā.
1135. “Na te idaṃ citta yathā purāṇakaṃ, nāhaṃ alaṃ tuyha vase nivattituṃ;
mahesino pabbajitomhi sāsane, na mādisā honti vināsadhārino.
1136. “Nagā samuddā saritā vasundharā, disā catasso vidisā adho divā;
sabbe aniccā tibhavā upaddutā, kuhiṃ gato citta sukhaṃ ramissasi.
1137. “Dhitipparaṃ kiṃ mama citta kāhisi, na te alaṃ citta vasānuvattako;
na jātu bhastaṃ ubhatomukhaṃ chupe, dhiratthu pūraṃ navasotasandaniṃ.
1138. “Varāha-eṇeyyavigāḷhasevite, pabbhārakuṭṭe pakateva sundare;
navambunā pāvusasittakānane, tahiṃ guhāgehagato ramissasi.
1139. “Sunīlagīvā susikhā supekhunā, sucittapattacchadanā vihaṅgamā;
sumañjughosatthanitābhigajjino, te taṃ ramessanti vanamhi jhāyinaṃ.
1140. “Vuṭṭhamhi deve caturaṅgule tiṇe, saṃpupphite meghanibhamhi kānane;