Nagantare viṭapisamo sayissaṃ, taṃ me mudū hehiti tūlasannibhaṃ.
1141. “Tathā tu kassāmi yathāpi issaro, yaṃ labbhati tenapi hotu me alaṃ;
na tāhaṃ kassāmi yathā atandito, biḷārabhastaṃva yathā sumadditaṃ.
1142. “Tathā tu kassāmi yathāpi issaro, yaṃ labbhati tenapi hotu me alaṃ;
viriyena taṃ mayha vasānayissaṃ, gajaṃva mattaṃ kusalaṅkusaggaho.
1143. “Tayā sudantena avaṭṭhitena hi, hayena yoggācariyova ujjunā;
pahomi maggaṃ paṭipajjituṃ sivaṃ, cittānurakkhīhi sadā nisevitaṃ.
1144. “Ārammaṇe taṃ balasā nibandhisaṃ, nāgaṃva thambhamhi daḷhāya rajjuyā;
taṃ me suguttaṃ satiyā subhāvitaṃ, anissitaṃ sabbabhavesu hehisi.
1145. “Paññāya chetvā vipathānusārinaṃ, yogena niggayha pathe nivesiya;
disvā samudayaṃ vibhavañca sambhavaṃ, dāyādako hehisi aggavādino.
1146. “Catubbipallāsavasaṃ adhiṭṭhitaṃ, gāmaṇḍalaṃva parinesi citta maṃ;
nanu saṃyojanabandhanacchidaṃ, saṃsevase kāruṇikaṃ mahāmuniṃ.
1147. “Migo yathā seri sucittakānane, rammaṃ giriṃ pāvusa-abbhamāliniṃ;
anākule tattha nage ramissaṃ, asaṃsayaṃ citta parā bhavissasi.
1148. “Ye tuyha chandena vasena vattino,
narā ca nārī ca anubhonti yaṃ sukhaṃ;
aviddasū māravasānuvattino,
bhavābhinandī tava citta sāvakā”ti.
Tattha kadā nuhanti kadā nu ahaṃ. Pabbatakandarāsūti pabbatesu ca kandaresu ca, pabbatassa vā kandarāsu. Ekākiyoti ekako. Addutiyoti nittaṇho. Taṇhā hi purisassa dutiyā nāma. Vihassanti viharissāmi. Aniccato sabbabhavaṃ vipassanti kāmabhavādibhedaṃ sabbampi bhavaṃ “hutvā abhāvaṭṭhena aniccan”ti vipassanto kadā nu viharissanti yojanā. Nidassanamattañcetaṃ, “yadaniccaṃ taṃ dukkhaṃ, yaṃ dukkhaṃ tadanattā”ti vacanato (saṃ. ni. 3.15) itarampi lakkhaṇadvayaṃ vuttamevāti daṭṭhabbaṃ. Taṃ me idaṃ taṃ nu kadā bhavissatīti taṃ idaṃ me parivitakkitaṃ kadā nu bhavissati, kadā nu kho matthakaṃ pāpuṇissatīti attho. Taṃ nūti cettha tanti nipātamattaṃ. Ayañhettha saṅkhepattho– kadā nu kho ahaṃ mahāgajo viya saṅkhalikabandhanaṃ, gihibandhanaṃ chinditvā pabbajitvā kāyavivekaṃ paribrūhayanto ekākī pabbatakandarāsu adutiyo sabbattha nirapekkho sabbasaṅkhāragataṃ aniccādito vipassanto viharissāmīti.
Bhinnapaṭandharoti bhinnavatthadharo, gāthāsukhatthaṃ nakārāgamaṃ katvā vuttaṃ. Satthakacchinna-agghaphassavaṇṇabhinnaṃ paṭacīvaraṃ dhārentoti attho. Munīti pabbajito. Amamoti kule vā gaṇe vā mamattābhāvena amamo. Katthacipi ārammaṇe āsīsanāya abhāvena nirāso. Hantvā sukhī pavanagato vihassanti rāgādike kilese ariyamaggena samucchinditvā maggasukhena phalasukhena sukhī mahāvanagato kadā nu kho ahaṃ viharissāmi.
Vadharoganīḷanti maraṇassa ca rogassa ca kulāvakabhūtaṃ. Kāyaṃ imanti imaṃ khandhapañcakasaṅkhātaṃ kāyaṃ. Khandhapañcakopi hi “avijjāgatassa, bhikkhave, purisapuggalassa taṇhānugatassa ayameva kāyo bahiddhā nāmarūpan”ti-ādīsu kāyo vuccati. Maccujarāyupaddutanti maraṇena ceva jarāya ca pīḷitaṃ, vipassamāno ahaṃ bhayahetupahānena vītabhayo, taṃ nu kadā bhavissatīti attho.
Bhayajananinti pañcavīsatiyā mahābhayānaṃ uppādakāraṇabhūtaṃ kāyikassa ca cetasikassa ca sakalassapi vaṭṭadukkhassa āvahanato dukhāvahaṃ. Taṇhālataṃ bahuvidhānuvattaninti bahuvidhañca ārammaṇaṃ bhavameva vā anuvattati santanotīti bahuvidhānuvattaniṃ, taṇhāsaṅkhātalataṃ. Paññāmayanti maggapaññāmayaṃ sunisitaṃ asikhaggaṃ vīriyapaggahitena saddhāhatthena gahetvā samucchinditvā “kadā nuhaṃ vase”ti yaṃ parivitakkitaṃ, tampi kadā bhavissatīti yojanā.
Uggatejanti samathavipassanāvasena nisitatāya tikkhatejaṃ. Satthaṃ isīnanti buddhapaccekabuddha-ariyasāvaka-isīnaṃ satthabhūtaṃ Māraṃ sasenaṃ sahasā bhañjissanti kilesasenāya sasenaṃ abhisaṅkhārādimāraṃ sahasā sīghameva bhañjissāmi. Sīhāsaneti thirāsane, aparājitapallaṅketi attho.
Sabbhi samāgamesu diṭṭho bhaveti dhammagāravayuttatāya dhammagarūhi tādilakkhaṇappattiyā tādīhi aviparītadassitāya yāthāvadassīhi ariyamaggeneva pāpajitindriyatāya jitindriyehi buddhādīhi sādhūhi samāgamesu “kadā nu ahaṃ padhāniyoti diṭṭho bhaveyyan”ti yaṃ me parivitakkitaṃ, taṃ nu kadā bhavissatīti yojanā. Iminā nayena sabbattha padayojanā veditabbā, padatthamattameva vaṇṇayissāma.
Tandīti ālasiyaṃ. Khudāti jighacchā. Kīṭasarīsapāti kīṭañceva sarīsapā ca. Na bādhayissantīti maṃ na byādhayissanti sukhadukkhasomanassadomanassānaṃ jhānehi paṭibāhitattāti adhippāyo. Giribbajeti pabbatakandarāya. Atthatthiyanti sadatthasaṅkhātena atthena atthikaṃ.
Yaṃ viditaṃ mahesināti yaṃ catusaccaṃ mahesinā sammāsambuddhena sayambhūñāṇena ñātaṃ paṭividdhaṃ, tāni cattāri saccāni anupacitakusalasambhārehi suṭṭhu duddasāni maggasamādhinā samāhitatto, sammāsatiyā satimā, ariyamaggapaññāya ahaṃ agacchaṃ paṭivijjhissaṃ adhigamissanti attho.
Rūpeti cakkhuviññeyyarūpe. Amiteti ñāṇena amite, aparicchinne apariññāteti attho. Phusitabbeti, phoṭṭhabbe. Dhammeti manoviññeyyadhamme. Amiteti vā aparimāṇe nīlādivasena anekabhedabhinne rūpe bherisaddādivasena, mūlarasādivasena, kakkhaḷamudutādivasena, sukhadukkhādivasena ca, anekabhedasaddādike cāti attho. Ādittatoti ekādasahi aggīhi ādittabhāvato. Samathehi yuttoti jhānavipassanāmaggasamādhīhi samannāgato. Paññāya dacchanti vipassanāpaññāsahitāya maggapaññāya dakkhissaṃ.
Dubbacanena vuttoti duruttavacanena ghaṭṭito. Tato nimittanti pharusavācāhetu. Vimano na hessanti domanassito na bhaveyyaṃ. Athoti atha. Pasatthoti kenaci pasaṃsito.
Kaṭṭheti dārukkhandhe. Tiṇeti tiṇānaṃ khandhe. Imeti ime mama santatipariyāpanne pañca khandhe Amite ca dhammeti tato aññena indriyakkhandhena amite rūpadhamme. Tenāha– “ajjhattikāneva ca bāhirāni cā”ti. Samaṃ tuleyyanti aniccādivasena ceva asārādi-upamāvasena ca sabbaṃ samameva katvā tīreyyaṃ.
Isippayātamhi pathe vajantanti buddhādīhi mahesīhi sammadeva payāte samathavipassanāmagge vajantaṃ paṭipajjantaṃ. Pāvusasamaye kālamegho navena toyena vassodakena sacīvaraṃ pavane kadā nu ovassati, temetīti attano abbhokāsikabhāvaparivitakkitaṃ dasseti.
Mayūrassa sikhaṇḍino vane dijassāti mātukucchito aṇḍakosato cāti dvikkhattuṃ jāyanavasena dijassa, sikhāsambhavena sikhaṇḍino ca mayūrassa vane kadā pana girigabbhare rutaṃ kekāravaṃ sutvā velaṃ sallakkhitvā sayanato vuṭṭhahitvā amatassa pattiyā nibbānādhigamāya. Saṃcintayeti vuccamāne bhave aniccādito manasi kareyyaṃ vipasseyyanti attho.
Gaṅgaṃ yamunaṃ sarassatinti etā mahānadiyo asajjamāno bhāvanāmayāya iddhiyā kadā nu patareyyanti yojanā. Pātālakhittaṃ baḷavāmukhañcāti pātāya alaṃ pariyattanti pātālaṃ, tadeva khittaṃ, pathaviyā saṇṭhahanakāle tathā ṭhitanti pātālakhittaṃ. Yojanasatikādibhedāni samuddassa antopathaviyā tīraṭṭhānāni, yesu kānici nāgādīnaṃ vasanaṭṭhānāni honti, kānici suññāniyeva hutvā tiṭṭhanti. Baḷavāmukhanti mahāsamudde mahantaṃ āvaṭṭamukhaṃ. Mahānirayadvārassa hi vivaṭakāle mahā-aggikkhandho tato nikkhanto tadabhimukhaṃ anekayojanasatāyāmavitthāraṃ heṭṭhā samuddapadesaṃ ḍahati, tasmiṃ daḍḍhe upari udakaṃ āvaṭṭākārena paribbhamantaṃ mahatā saddena heṭṭhā nipatati. Tattha baḷavāmukhasamaññā, iti tañca pātālakhittaṃ baḷavāmukhañca vibhiṃsanaṃ bhayānakaṃ asajjamāno iddhiyā kadā nu patareyyanti yaṃ parivitakkitaṃ, taṃ kadā nu bhavissati, bhāvanāmayaṃ iddhiṃ nibbattetvā kadā nu evaṃ iddhiṃ vaḷañjissāmīti attho.
Nāgova asaṅgacārī padālayeti yathā mattavāraṇo daḷhathambhaṃ bhinditvā ayasaṅkhalikaṃ viddhaṃsetvā asaṅgacārī vanaṃ pavisitvā eko adutiyo hutvā attano rucivasena carati, evamahaṃ kadā nu sabbasubhaṃ nimittaṃ nibbajjayaṃ niravasesato vajjayanto kāmacchandavaso ahutvā jhāne yuto payutto kāmaguṇesu chandaṃ sammadeva padāleyyaṃ chindeyyaṃ pajaheyyanti yaṃ parivitakkitaṃ, taṃ nu kadā bhavissati.
Iṇaṭṭova daliddako nidhiṃ ārādhayitvāti yathā koci daliddo jīvikapakato iṇaṃ gahetvā taṃ sodhetuṃ asakkonto iṇaṭṭo iṇena aṭṭito dhanikehi pīḷito nidhiṃ ārādhayitvā adhigantvā iṇañca sodhetvā sukhena ca jīvanto tuṭṭho bhaveyya, evaṃ ahampi kadā nu iṇasadisaṃ kāmacchandaṃ pahāya mahesino ariyadhanasampuṇṇatāya maṇikanakādiratanasampuṇṇanidhisadisaṃ buddhassa sāsanaṃ adhigantvā tuṭṭho bhaveyyanti yaṃ parivitakkitaṃ, taṃ kadā nu bhavissatīti.
Evaṃ pabbajjato pubbe nekkhammavitakkavasena pavattaṃ attano vitakkapavattiṃ dassetvā idāni pabbajitvā yehākārehi attānaṃ ovaditvā adhigacchi, te dassento “bahūni vassānī”ti-ādikā gāthā abhāsi. Tattha bahūni vassāni tayāmhi yācito, agāravāsena alaṃ nu te idanti anekasaṃvaccharāni vividhadukkhānubandhena agāramajjhe vāsena alaṃ pariyattameva teti, ambho citta, idaṃ tayā anekāni saṃvaccharāni ahaṃ amhi nanu yācito. Taṃ dāni maṃ pabbajitaṃ samānanti taṃ maṃ tayā tathā ussāhanena pabbajitaṃ samānaṃ kena kāraṇena citta tuvaṃ na yuñjasi, samathavipassanaṃ chaḍḍetvā nihīne ālasiye niyojesīti attho.
Nanu ahaṃ, citta, tayāmhi yācitoti, ambho citta, ahaṃ tayā nanu yācito amhi āyācito maññe. Yadi yācito, kasmā idāni tadanurūpaṃ na paṭipajjasīti adhippāyo. “Giribbaje”ti-ādinā yācitākāraṃ dasseti. Citrachadā vihaṅgamā vicitrapekhuṇapakkhino, mayūrāti attho. Mahindaghosatthanitābhigajjinoti jalaghosatthanitena hetunā suṭṭhu gajjanasīlā. Te taṃ ramessanti vanamhi jhāyinanti te mayūrā taṃ vane jhānapasutaṃ ramessantīti nanu tayā yācitoti dasseti.
Kulamhīti kulaparivaṭṭe. Imamajjhupāgatoti imaṃ araññaṭṭhānaṃ pabbajjaṃ vā ajjhupāgato. Athopi tvaṃ, citta, na mayha tussasīti tvaṃ anuvattitvā ṭhitampi maṃ nārādhessasīti attho.
Mameva etaṃ na hi tvaṃ paresanti etaṃ, citta, mameva tasmā tvaṃ paresaṃ na hosi. Tvaṃ pana aññesaṃ viya katvā sannāhakāle kilesamāre yujjhituṃ bhāvanāsannāhakāle nati vatvā paridevitena kiṃ payojanaṃ, idāni taṃ aññathā vattituṃ na dassāmīti adhippāyo. Sabbaṃ idaṃ calamiti pekkhamānoti yasmā “idaṃ cittaṃ aññañca sabbaṃ tebhūmakasaṅkhāraṃ calaṃ anavaṭṭhitan”ti paññācakkhunā olokento gehato kāmehi ca abhinikkhamiṃ amatapadaṃ nibbānaṃ jigīsaṃ pariyesanto, tasmā, citta, ananuvattanto nibbānaṃ pariyesanameva karomīti adhippāyo.