Avītarāgena sudunnivārayaṃ cittaṃ calaṃ makkaṭasannibhaṃ vanamakkaṭasadisaṃ iti suyuttavādī subhāsitavādī dvipadānamuttamo mahābhisakko naradammasārathīti yojanā.
Aviddasū yattha sitā puthujjanāti yattha yesu vatthukāmesu kilesakāmesu ca sitā paṭibaddhā te andhaputhujjanā tena kāmarāgena punabbhavesino ekanteneva dukkhamicchanti. Icchantā ca cittena nītā niraye nirākatāti cittavasikā nirayasaṃvattanikaṃ kammaṃ karontā hitasukhato nirākatā hutvā attano citteneva niraye nītā na aññathāti cittasseva niggahetabbataṃ dasseti.
Punapi cittaṃyeva niggahetuṃ mantento “mayūrakoñcābhirutamhī”ti-ādimāha. Tattha mayūrakoñcābhirutamhīti sikhīhi sārasehi ca abhikūjite. Dīpīhi byagghehi purakkhato vasanti mettāvihāritāya evarūpehi tiracchānagatehi purakkhato parivārito hutvā vane vasanto, etena suññabhāvaparibrūhanamāha. Kāye apekkhaṃ jahāti sabbaso kāye nirapekkho jaha, etena pahitattataṃ vadati. Mā virādhayāti imaṃ sudullabhaṃ navamaṃ khaṇaṃ mā virādhehi. Itissu maṃ, citta, pure niyuñjasīti evañhi tvaṃ, citta, maṃ pabbajjato pubbe sammāpaṭipattiyaṃ uyyojesīti attho.
Bhāvehīti uppādehi vaḍḍhehi ca. Jhānānīti paṭhamādīni cattāri jhānāni. Indriyānīti saddhādīni pañcindriyāni. Balānīti tāniyeva pañca balāni. Bojjhaṅgasamādhibhāvanāti satta bojjhaṅge catasso samādhibhāvanā ca. Tisso ca vijjāti pubbenivāsañāṇādikā tisso vijjā ca. Phusa pāpuṇāhi buddhasāsane sammāsambuddha-ovāde ṭhito.
Niyyānikanti vaṭṭadukkhato niyhānavahaṃ. Sabbadukkhakkhayogadhanti amatogadhaṃ nibbānapatiṭṭhaṃ nibbānārammaṇaṃ. Sabbakilesasodhananti anavasesakilesamalavisodhanaṃ.
Khandheti upādānakkhandhe. Paṭipassa yonisoti rogato gaṇḍato sallato aghato ābādhatoti evamādīhi vividhehi pakārehi vipassanāñāṇena sammā upāyena nayena passa. Taṃ jahāti taṃ dukkhassa samudayaṃ taṇhaṃ pajaha, samucchinda. Idhevāti imasmiṃyeva attabhāve.
Aniccanti-ādi antavantato aniccantikato tāvakālikato niccapaṭikkhepato ca aniccanti vā passa. Dukkhanti te udayabbayapaṭipīḷanato sappaṭibhayato dukkhamato sukhapaṭikkhepato dukkhanti vā passa. Suññanti avasavattanato asāmikato asārato attapaṭikkhepato ca suññaṃ, tato eva anattāti. Vigarahitabbato avaḍḍhi-ābādhanato ca aghanti ca vadhanti ca vipassa yonisoti yojanā. Manovicāre uparundha cetasoti manovicārasaññino gehasitasomanassupavicārādike aṭṭhārasa cetaso uparundha vārehi nirodhehi.
Muṇḍoti muṇḍabhāvaṃ upagato, ohāritakesamassuko. Virūpoti tena muṇḍabhāvena parūḷhalomatāya chinnabhinnakāsāya vatthatāya virūpo vevaṇṇiyaṃ upagato. Abhisāpamāgatoti “piṇḍolo vicarati pattapāṇī”ti ariyehi kātabbaṃ abhisāpaṃ upagato. Vuttañhetaṃ– “abhisāpoyaṃ, bhikkhave, lokasmiṃ piṇḍolo vicarasi pattapāṇī”ti (saṃ. ni. 3.80). Tenāha “kapālahatthova kulesu bhikkhasū”ti. Yuñjassu satthuvacaneti sammāsambuddhassa ovāde yogaṃ karohi anuyuñjassu.
Susaṃvutattoti suṭṭhu kāyavācācittehi sammadeva saṃvuto. Visikhantare caranti bhikkhācariyāya icchāvisesesu caranto. Cando yathā dosinapuṇṇamāsiyāti vigatadosāya puṇṇamāya kulesu niccanavasāya pāsādikatāya candimā viya carāti yojanā.
Sadā dhute ratoti sabbakālañca dhutaguṇe abhirato. Tathūpamaṃ cittamidaṃ karosīti yathā koci puriso phalāni icchanto phalarukkhe ropetvā tato aladdhaphalova te mūlato chindituṃ icchati, citta, tvaṃ tathūpamaṃ tappaṭibhāgaṃ idaṃ karosi. Yaṃ maṃ aniccamhi cale niyuñjasīti yaṃ maṃ pabbajjāya niyojetvā pabbajitvā addhāgataṃ pabbajjāphalaṃ aniccamhi cale saṃsāramukhe niyuñjasi niyojanavasena pavattesi.
Rūpābhāvato arūpā. Cittassa hi tādisaṃ saṇṭhānaṃ nīlādivaṇṇabhedo vā natthi, tasmā vuttaṃ arūpāti. Dūraṭṭhānappavattiyā dūraṅgama. Yadipi cittassa makkaṭasuttamattampi puratthimādidisābhāgena gamanaṃ nāma natthi, dūre santaṃ pana ārammaṇaṃ sampaṭicchatīti dūraṅgama. Ekoyeva hutvā caraṇavasena pavattanato ekacāri, antamaso dve tīṇipi cittāni ekato uppajjituṃ samatthāni nāma natthi, ekameva pana cittaṃ ekasmiṃ santāne uppajjati. Tasmiṃ niruddhe aparampi ekameva uppajjati, tasmā ekacāri. Na te karissaṃ vacanaṃ idānihanti yadipi pubbe tava vase anuvattiṃ, idāni pana satthu ovādaṃ laddhakālato paṭṭhāya cittavasiko na bhavissāmi. Kasmāti ce? Dukkhā hi kāmā kaṭukā mahabbhayā kāmā nāmete atītepi dukkhā, āyatimpi kaṭukaphalā, attānuvādādibhedena mahatā bhayena anubandhantā mahabbhayā. Nibbānamevābhimano carissaṃ tasmā nibbānameva uddissa abhimukhacitto viharissaṃ.
Tameva nibbānābhimukhabhāvaṃ dassento “nāhaṃ alakkhyā”ti-ādimāha. Tattha nāhaṃ alakkhyāti alakkhikatāya nissirīkatāya nāhaṃ gehato nikkhaminti yojanā.
Ahirikkatāyāti yathāvajjaṃ keḷiṃ karonto viya nillajjatāya. Cittahetūti ekadā nigaṇṭho, ekadā paribbājakādiko honto anavaṭṭhitacitto puriso viya cittavasiko hutvā. Dūrakantanāti rājādīhi mettaṃ katvā tesu dubbhitvā dubbhibhāvena. Ājīvahetūti ājīvakāraṇā jīvikāpakato hutvā ājīvikābhayena ahaṃ na nikkhamiṃ na pabbajiṃ. Kato ca te, citta, paṭissavo mayāti, “pabbajitakālato paṭṭhāya na tava vase vattāmi, mameva pana vase vattāmī”ti, citta, mayā nanu paṭiññā katāti dasseti.
Appicchatā sappurisehi vaṇṇitāti “paccayesu sabbaso appicchā nāma sādhū”ti buddhādīhi pasaṭṭhā, tathā makkhappahānaṃ paresaṃ guṇe makkhanassa pahānaṃ vūpasamo sabbassa dukkhassa vūpasamo nibbāpanaṃ sappurisehi vaṇṇitaṃ. Itissu maṃ, citta, tadā niyuñjasi, “samma, tayā tesu guṇesu patiṭṭhātabban”ti, citta, tvaṃ evaṃ tadā niyuñjasi. Idāni tvaṃ gacchasi pubbaciṇṇaṃ idāni maṃ tvaṃ pahāya attano purimāciṇṇaṃ mahicchatādiṃ paṭipajjasi, kiṃ nāmetanti adhippāyo.
Yamatthaṃ sandhāya “gacchasi pubbaciṇṇan”ti vuttaṃ. Taṃ dassetuṃ “taṇhā avijjā cā”ti-ādi vuttaṃ. Tattha taṇhāti paccayesu taṇhā, avijjāti tattheva ādīnavapaṭicchādikā avijjā. Piyāpiyanti puttadārādīsu pemasaṅkhāto piyabhāvo ceva pantasenāsanesu adhikusaladhammesu anabhiratisaṅkhāto appiyabhāvo ca ubhayattha anurodhapaṭivirodho. Subhāni rūpānīti ajjhattaṃ bahiddhā ca subharūpāni. Sukhā vedanāti iṭṭhārammaṇe paṭicca uppajjanasukhavedanā. Manāpiyā kāmaguṇāti vuttāvasesā manoramā kāmakoṭṭhāsā. Vantāti nirūpato taṃnissitassa chandarāgassa vikkhambhanapahānena chaḍḍitatāya pariccattatāya ca vantā. Vante ahaṃ āvamituṃ na ussaheti evaṃ te chaḍḍite puna paccāvamituṃ ahaṃ na sakkomi, pariccattā eva hontīti vadati.
Sabbatthāti sabbesu bhavesu sabbāsu yonīsu sabbāsu gatīsu viññāṇaṭṭhitīsu ca. Vaco kataṃ mayāti, ambho citta, tava vacanaṃ mayā kataṃ. Karonto ca bahūsu jātīsu na mesi kopitoti anekāsu jātīsu pana mayā na kopito asi. Mayā neva paribhavito. Tathāpi ajjhattasambhavo attani sambhūto hutvāpi tava akataññutāya dukkhe cīraṃ saṃsaritaṃ tayā kateti tayā nibbattite anādimati saṃsāradukkhe sucirakālaṃ mayā saṃsaritaṃ paribbhamitaṃ.
Idāni “dukkhe ciraṃ saṃsaritaṃ tayā kate”ti saṅkhepato vuttamatthaṃ uppattibhedena gatibhedena ca vitthārato dassento “tvaññevā”ti-ādimāha. Tattha rājadasīti rājā asi, dakāro padasandhikaro, vessā ca suddā ca bhavāma ekadā taveva vāhasāti yojanā Devattanaṃ vāpīti devabhāvaṃ vāpi tvaṃyeva no amhākaṃ, citta, karosīti yojanā. Vāhasāti kāraṇabhāvena.
Taveva hetūti taveva hetubhāvena. Tvaṃmūlakanti tvaṃnimittaṃ.
Nanu dubbhissasi maṃ punappunanti punappunaṃ dubbhissasi nuna, yathā pubbe tvaṃ anantāsu jātīsu, citta, mittapaṭirūpako sapatto hutvā mayhaṃ punappunaṃ dubbhi, idāni tathā dubbhissasi maññe, pubbe viya cāretuṃ na dassāmīti adhippāyo. Muhuṃ muhuṃ cāraṇikaṃva dassayanti abhiṇhato caraṇārahaṃ viya mano dassento caraṇārahaṃ purisaṃ vañcetvā caragopakaṃ nipphādento viya punappunaṃ taṃ taṃ bhavaṃ dassento. Ummattakeneva mayā palobhasīti ummattakapurisena viya mayā saddhiṃ kīḷanto taṃ taṃ palobhanīyaṃ dassetvā palobhasi. Kiñcāpi te, citta, virādhitaṃ mayāti, ambho citta, kiṃ nāma te mayā viraddhaṃ, taṃ kathehīti adhippāyo.
Idaṃ pure cittanti idaṃ cittaṃ nāma ito pubbe rūpādīsu ārammaṇesu rajjanādinā, yena ākārena icchati, yattheva cassa kāmo uppajjati, tassa vasena yatthakāmaṃ yathā vicarantassa sukhaṃ hoti, tatheva ca caranto yathāsukhaṃ dīgharattaṃ cārikaṃ acari. Ajjāhaṃ pabhinnamadaṃ mattahatthiṃ hatthācariyasaṅkhāto cheko aṅkusaggaho aṅkusena viya yonisomanasikārena naṃ niggahessāmi, nassa vītikkamituṃ dassāmīti.
Satthā ca me lokamimaṃ adhiṭṭhahīti mama satthā sammāsambuddho imaṃ anavasesakhandhalokaṃ ñāṇena adhiṭṭhahi. Kinti? Hutvā abhāvaṭṭhena aniccato, kassacipi dhuvassa thāvarassa abhāvato addhuvato sukhasārādīnaṃ abhāvato asārato. Pakkhanda maṃ, citta, jinassa sāsaneti tasmā yāthāvato paṭipajjituṃ, citta, maṃ jinassa bhagavato sāsane pakkhandehi anuppavesehi. “Pakkhandiman”tipi pāḷi, jinassa sāsane imaṃ lokaṃ ñāṇena pakkhanda, yāthāvato tārehi, pakkhandanto ca vipassanāñāṇamaggena yāpento suduttarato mahantato saṃsāramahoghato maṃ tārehi.
Na te idaṃ, citta, yathā purāṇakanti, ambho citta, idaṃ attabhāvagehaṃ porāṇakaṃ viya tava na hotīti attho. Kasmā? Nāhaṃ alaṃ tuyha vase nivattitunti idānāhaṃ tava vase nivattituṃ na yutto. Yasmā mahesino bhagavato pabbajitomhi sāsane. Pabbajitakālato ca paṭṭhāya samaṇā nāma mādisāva na honti vināsadhārino, ekaṃsato samaṇāyeva hontīti attho.
Nagāti sineruhimavantādayo sabbe pabbatā. Samuddāti puratthimasamuddādayo sītasamuddādayo, na sabbe samuddā. Saritāti gaṅgādayo sabbā nadiyo ca. Vasundharāti pathavī. Disā catassoti puratthimādibhedā catasso disā. Vidisāti puratthimadakkhiṇādayo catasso anudisā. Adhoti heṭṭhā yāva udakasandhārakavāyukhandhā. Divāti devalokā. Divāggahaṇena cettha tattha gate sattasaṅkhāre vadati. Sabbe aniccā tibhavā upaddutāti sabbe kāmabhavādayo tayo bhavā aniccā ceva jāti-ādīhi rāgādīhi kilesehi upaddutā pīḷitā ca, na ettha kiñci khemaṭṭhānaṃ nāma atthi, tadabhāvato kuhiṃ gato, citta, sukhaṃ ramissasi, tasmā tato nissaraṇañcettha pariyesāhīti adhippāyo.
Dhitipparanti dhitiparāyaṇaṃ paramaṃ thirabhāve ṭhitaṃ mamaṃ, citta, kiṃ kāhisi, tato īsakampi maṃ cāletuṃ nāsakkhissasīti attho. Tenāha “na te alaṃ, citta, vasānuvattako”ti. Idāni tamevatthaṃ pākaṭataraṃ katvā dassento “na jātu bhastaṃ ubhatomukhaṃ chupe dhiratthu pūraṃ navasotasandanin”ti āha. Tattha bhastanti ruttiṃ. Ubhatomukhanti putoḷiyā ubhatomukhaṃ. Na jātu chupeti ekaṃseneva pādenāpi na chupeyya, tathā dhiratthu pūraṃ navasotasandaninti nānappakārassa asucino pūraṃ navahi sotehi vaṇamukhehi asucisandaniṃ savatiṃ. Tāya vaccakuṭiyā dhī atthu, tassā garahā hotu.
Evaṃ aṭṭhavīsatiyā gāthāhi niggaṇhanavasena cittaṃ ovaditvā idāni vivekaṭṭhānācikkhaṇādinā sampahaṃsento “varāha-eṇeyyavigāḷhasevite”ti-ādimāha. Tattha varāha-eṇeyyavigāḷhaseviteti varāhehi ceva eṇeyyehi ca ogāhetvā sevite. Pabbhārakuṭṭeti pabbhāraṭṭhāne ceva pabbatasikhare ca. Pakateva sundareti pakatiyā eva sundare atittimanohare. “Pakativasundhare”ti vā pāṭho, pākatike bhūmipadeseti attho. Navambunā pāvusasittakānaneti pāvusavasena vuṭṭhena meghodakena upasittavasse sutheve vane. Tahiṃ guhāgehagato ramissasīti tasmiṃ pabbatakānane guhāsaṅkhātaṃ gehaṃ upagato bhāvanāratiyā abhiramissasi.
Te taṃ ramessantīti te mayūrādayo vanasaññaṃ uppādentā taṃ ramessantīti attho.
Vuṭṭhamhi deveti meghe adhippavuṭṭhe. Caturaṅgule tiṇeti teneva gassodakapātena tattha tattha tiṇe surattavaṇṇakambalasadise caturaṅgule jāte. Saṃpupphite meghanibhamhi kānaneti pāvusameghasaṅkāse kānane sammadeva pupphite. Nagantareti pabbatantare. Viṭapisamo sayissanti tarusadiso apariggaho hutvā nipajjissaṃ. Taṃ me mudū hehiti tūlasannibhanti taṃ tiṇapaccattharaṇaṃ mudu sukhasamphassaṃ tūlasannibhaṃ tūlikasadisaṃ sayanaṃ me bhavissati.
Tathā tu kassāmi yathāpi issaroti yathā koci issarapuriso attano vacanakaradāsādiṃ vase vatteti, ahampi, citta, taṃ tathā karissāmi, mayhaṃ vase vattemiyeva. Kathaṃ? Yaṃ labbhati tenapi hotu me alanti catūsu paccayesu yaṃ yādisaṃ vā tādisaṃ vā labbhati, tena ca mayhaṃ alaṃ pariyattaṃ hotu. Etena idaṃ dasseti– yasmā idhekacce sattā taṇhuppādahetu cittassa vase anuvattanti, ahaṃ pana taṇhuppādaṃ dūrato vajjento cittaṃ dāsaṃ viya karonto attano vase vattemīti. Na tāhaṃ kassāmi yathā atandito, biḷārabhastaṃva yathā sumadditanti citta taṇhuppādaparivajjanahetu, puna tanti cittaṃ āmasati, yathā aññopi koci sammappadhānayogena bhāvanāya atandito attano cittaṃ kammakkhamaṃ, kammayoggaṃ karoti, tathā ahampi, citta, taṃ kammakkhamaṃ, kammayoggaṃ mayhaṃ vase vattaṃ karissāmi Yathā kiṃ? Biḷārabhastaṃva yathā sumadditaṃ, naiti nipātamattaṃ. Yathā suṭṭhu madditaṃ biḷārabhastaṃ kammakkhamaṃ, kammayoggaṃ sukhena pariharaṇīyañca hoti, tathāhaṃ taṃ karissāmi.
Vīriyena taṃ mayha vasānayissanti, ambho citta, taṃ attano vīriyena bhāvanābalaṃ uppādetvā tena mayhaṃ vasaṃ ānayissaṃ. Gajaṃva mattaṃ kusalaṅkusaggahoti yathā kusalo cheko aṅkusaggaho hatthācariyo attano sikkhābalena mattahatthiṃ attano vasaṃ āneti, tathevāti attho.
Tayā sudantena avaṭṭhitena hīti ti nipātamattaṃ, citta, samathavipassanābhāvanāhi suṭṭhu dantena tato eva sammadeva vipassanāvīthiṃ paṭipannattā avaṭṭhitena tayā. Hayena yoggācariyova ujjunāti yathā sudantena sudantattā eva ujunā avaṅkagatinā assājānīyena yoggācariyo assadammasārathi akhemaṭṭhānato khemantabhūmiṃ paṭipajjituṃ sakkoti, evaṃ pahomi maggaṃ paṭipajjituṃ sivanti asivabhāvakarānaṃ kilesānaṃ abhāvena sivaṃ. Cittānurakkhīhīti attano cittaṃ anurakkhaṇasīlehi buddhādīhi sabbakālaṃ sevitaṃ ariyamaggaṃ ahaṃ paṭipajjituṃ adhigantuṃ pahomi sakkomīti.
Ārammaṇe taṃ balasā nibandhisaṃ, nāgaṃva thambhamhi daḷhāya rajjuyāti yathā hatthācariyo mahāhatthiṃ āḷānathambhe daḷhāya thirāya rajjuyā nibandhati, evamahaṃ, citta, kammaṭṭhānārammaṇe bhāvanābalena nibandhissaṃ. Taṃ me suguttaṃ satiyā subhāvitanti taṃ tvaṃ, citta, mama satiyā suguttaṃ subhāvitañca hutvā. Anissitaṃ sabbabhavesu hehisīti ariyamaggabhāvanādibalena kāmabhavādīsu sabbesupi bhavesu taṇhādinissayehi anissitaṃ bhavissasi.
Paññāya chetvā vipathānusārinanti uppathagāminaṃ āyatanasamudayaṃ yāthāvato disvā yena samudayena uppathagāmī, tassa kilesavissandanaṃ kilesavipphanditaṃ indriyasaṃvarūpanissayāya paṭisaṅkhānapaññāya chinditvā sotavicchedanavasena āvaraṇaṃ katvā. Yogena niggayhāti vipassanābhāvanāsaṅkhātena yogena sāmatthiyavidhamanena niggahetvā. Pathe nivesiyāti vipassanāvīthiyaṃ nivesetvā, patiṭṭhapetvā. Yadā pana vipassanā ussukkāpitā maggena ghaṭṭeti, tadā maggapaññāya “yaṃkiñci samudayadhammaṃ, sabbaṃ taṃ nirodhadhamman”ti (mahāva. 16; saṃ. ni. 5.1081) nidassanena sabbaso āyatanasamudayassa vibhavaṃ sambhavañca asammohato disvā sadevake loke aggavādino sammāsambuddhassa dāyādo orasaputto hehisi bhavissasīti attho.
Catubbipallāsavasaṃ adhiṭṭhitanti anicce niccanti, asubhe subhanti, dukkhe sukhanti, anattani attāti imesaṃ catunnaṃ vipallāsānaṃ vasaṃ adhiṭṭhitaṃ anuvattantaṃ. Gāmaṇḍalaṃva parinesi, citta, manti, ambho citta, maṃ gāmadārakaṃ viya parikaḍḍhasi, ito cito parikaḍḍhasi. Nanu saṃyojanabandhanacchidanti saṃyojanasaṅkhātānaṃ dasannaṃ bandhanānaṃ chedakaṃ kāruṇikaṃ mahāmuniṃ sammāsambuddhaṃ saṃsevasi nanu, “tathārūpe mahānubhāve dūratova vajjesi, mādise pana tapassine yathāruci parinesī”ti appasādalesena satthāraṃ pasaṃsati.
Migo yathāti yathā migo rukkhagacchalatādīhi suṭṭhu cittavicitte anākule kānane seri sayaṃvasī ramati. Rammaṃ giriṃ pāvusa-abbhamālininti evaṃ pāvusakāle samantato sumālinīhi thalajajalajamālāhi samannāgatattā abbhamāliniṃ janavivittatāya manoramatāya ca rammaṃ pabbataṃ labhitvā tattha nage ramissaṃ, asaṃsayaṃ ekaṃseneva tvaṃ, citta, parābhavissasi, saṃsārabyasanehi ṭhassasīti attho.
Ye tuyha chandena vasena vattinoti sabbe puthujjane cittasāmaññena gahetvā vadati. Tassattho– ye naranāriyo, ambho citta, tuyhaṃ chandena vasena ruciyā ṭhitā yaṃ gehanissitaṃ sukhaṃ anubhonti anubhavissanti, te aviddasū andhabālā, māravasānuvattino kilesamārādīnaṃ vase anuvattanasīlā, bhavābhinandī kāmādibhavameva abhinandanato, tava sāvakā anusiṭṭhikarā. Mayaṃ pana sammāsambuddhassa sāvakā, na tuyhaṃ vase anuvattāmāti.
Evaṃ thero pubbe attano uppannaṃ yonisomanasikāraṃ cittassa niggaṇhanavasena pavattaṃ nānappakārato vibhajitvā samīpe ṭhitānaṃ bhikkhūnaṃ ovādadānavasena dhammaṃ kathesi. Yaṃ panettha antarantarā atthato na vibhattaṃ, taṃ heṭṭhā vuttanayattā uttānatthamevāti.

Tālapuṭattheragāthāvaṇṇanā niṭṭhitā.

Paññāsanipātavaṇṇanā niṭṭhitā.