20. Saṭṭhinipāto

1. Mahāmoggallānattheragāthāvaṇṇanā

Saṭṭhinipāte āraññikāti-ādikā āyasmato mahāmoggallānattherassa gāthā. Kā uppatti? Tassa vatthu dhammasenāpativatthumhi vuttameva. Thero hi pabbajitadivasato sattame divase magadharaṭṭhe kallavālagāmakaṃ upanissāya samaṇadhammaṃ karonto thinamiddhe okkante satthārā– “moggallāna, moggallāna, mā, brāhmaṇa, ariyaṃ tuṇhībhāvaṃ pamādo”ti-ādinā (saṃ. ni. 2.235) saṃvejito thinamiddhaṃ vinodetvā bhagavatā vuccamānaṃ dhātukammaṭṭhānaṃ suṇanto eva vipassanaṃ vaḍḍhetvā paṭipāṭiyā uparimaggattayaṃ upagantvā aggaphalakkhaṇe sāvakapāramīñāṇassa matthakaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 1.1.375-397)–
“Anomadassī bhagavā, lokajeṭṭho narāsabho;
vihāsi himavantamhi, devasaṅghapurakkhato.
“Varuṇo nāma nāmena, nāgarājā ahaṃ tadā;
kāmarūpī vikubbāmi, mahodadhinivāsahaṃ.
“Saṅgaṇiyaṃ gaṇaṃ hitvā, tūriyaṃ paṭṭhapesahaṃ;
sambuddhaṃ parivāretvā, vādesuṃ accharā tadā.
“Vajjamānesu tūresu, devā tūrāni vajjayuṃ;
ubhinnaṃ saddaṃ sutvāna, buddhopi sampabujjhatha.
“Nimantetvāna sambuddhaṃ, sakaṃ bhavanupāgamiṃ;
āsanaṃ paññapetvāna, kālamārocayiṃ ahaṃ.
“Khīṇāsavasahassehi, parivuto lokanāyako;
obhāsento disā sabbā, bhavanaṃ me upāgami.
“Upaviṭṭhaṃ mahāvīraṃ, devadevaṃ narāsabhaṃ;
sabhikkhusaṅghaṃ tappesiṃ, annapānenahaṃ tadā.
“Anumodi mahāvīro, sayambhū aggapuggalo;
bhikkhusaṅghe nisīditvā, imā gāthā abhāsatha.
“Yo so saṅghaṃ apūjesi, buddhañca lokanāyakaṃ;
tena cittappasādena, devalokaṃ gamissati.
“Sattasattatikkhattuñca, devarajjaṃ karissati;
pathabyā rajjaṃ aṭṭhasataṃ, vasudhaṃ āvasissati.
“Pañcapaññāsakkhattuñca, cakkavattī bhavissati;
bhogā asaṅkhiyā tassa, uppajjissanti tāvade.
“Aparimeyye ito kappe, okkākakulasambhavo;
gotamo nāma gottena, satthā loke bhavissati.
“Nirayā so cavitvāna, manussattaṃ gamissati;
kolito nāma nāmena, brahmabandhu bhavissati.
“So pacchā pabbajitvāna, kusalamūlena codito;
gotamassa bhagavato, dutiyo hessati sāvako.
“Āraddhavīriyo pahitatto, iddhiyā pāramiṃ gato;
sabbāsave pariññāya, nibbāyissatināsavo.
“Pāpamittopanissāya, kāmarāgavasaṃ gato;
mātaraṃ pitarañcāpi, ghātayiṃ duṭṭhamānaso.
“Yaṃ yaṃ yonupapajjāmi, nirayaṃ atha mānusaṃ;
pāpakammasamaṅgitā, bhinnasīso marāmahaṃ.
“Idaṃ pacchimakaṃ mayhaṃ, carimo vattate bhavo;
idhāpi ediso mayhaṃ, maraṇakāle bhavissati.
“Pavivekamanuyutto, samādhibhāvanārato;
sabbāsave pariññāya, viharāmi anāsavo.
“Dharaṇimpi sugambhīraṃ, bahalaṃ duppadhaṃsiyaṃ;
vāmaṅguṭṭhena khobheyyaṃ, iddhiyā pāramiṃ gato.
“Asmimānaṃ na passāmi, māno mayhaṃ na vijjati;
sāmaṇere upādāya, garucittaṃ karomahaṃ.
“Aparimeyye ito kappe, yaṃ kammamabhinīhariṃ;
tāhaṃ bhūmimanuppatto, pattomhi āsavakkhayaṃ.
“Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanan”ti;
atha naṃ satthā aparabhāge jetavanamahāvihāre ariyagaṇamajjhe nisinno tena tena guṇena attano sāvake etadagge ṭhapento “etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ iddhimantānaṃ yadidaṃ mahāmoggallāno”ti (a. ni. 1.188, 190) iddhimantatāya etadagge ṭhapesi; tena evaṃ satthārā etadagge ṭhapitena sāvakapāramiyā matthakaṃ pattena mahātherena taṃ taṃ nimittaṃ āgamma tattha tattha bhāsitā gāthā, tā saṅgītikāle dhammasaṅgāhakehi–
1149. “āraññikā piṇḍapātikā, uñchāpattāgate ratā;
dālemu maccuno senaṃ, ajjhattaṃ susamāhitā.
1150. “Āraññikā piṇḍapātikā, uñchāpattāgate ratā;
dhunāma maccuno senaṃ, naḷāgāraṃva kuñjaro.
1151. “Rukkhamūlikā sātatikā, uñchāpattāgate ratā;
dālemu maccuno senaṃ, ajjhattaṃ susamāhitā.
1152. “Rukkhamūlikā sātatikā, uñchāpattāgate ratā;
dhunāma maccuno senaṃ, naḷāgāraṃva kuñjaro.
1153. “Aṭṭhikaṅkalakuṭike, maṃsanhārupasibbite;
dhiratthu pure duggandhe, paragatte mamāyase.
1154..
“Tava sarīraṃ navasotaṃ, duggandhakaraṃ paribandhaṃ;
bhikkhu parivajjayate taṃ, mīḷhañca yathā sucikāmo.
1156. “Evañce taṃ jano jaññā, yathā jānāmi taṃ ahaṃ;
ārakā parivajjeyya, gūthaṭṭhānaṃva pāvuse.
1157. “Evametaṃ mahāvīra, yathā samaṇa bhāsasi;
ettha ceke visīdanti, paṅkamhiva jaraggavo.
1158. “Ākāsamhi haliddiyā, yo maññetha rajetave;
aññena vāpi raṅgena, vighātudayameva taṃ.
1159. “Tadākāsasamaṃ cittaṃ, ajjhattaṃ susamāhitaṃ;
mā pāpacitte āsādi, aggikhandhaṃva pakkhimā.
1160. “Passa cittakataṃ bimbaṃ, arukāyaṃ samussitaṃ;
āturaṃ bahusaṅkappaṃ, yassa natthi dhuvaṃ ṭhiti.
1161. “Passa cittakataṃ rūpaṃ, maṇinā kuṇḍalena ca;
aṭṭhiṃ tacena onaddhaṃ, saha vatthehi sobhati.
1162. “Alattakakatā pādā, mukhaṃ cuṇṇakamakkhitaṃ;
alaṃ bālassa mohāya, no ca pāragavesino.
1163. “Aṭṭhāpadakatā kesā, nettā añjanamakkhitā;
alaṃ bālassa mohāya, no ca pāragavesino.
1164. “Añjanīva navā cittā, pūtikāyo alaṅkato;
alaṃ bālassa mohāya, no ca pāragavesino.
1165. “Odahi migavo pāsaṃ, nāsadā vāguraṃ migo;
bhutvā nivāpaṃ gacchāma, kaddante migabandhake.
1166. “Chinno pāso migavassa, nāsadā vāguraṃ migo;
bhutvā nivāpaṃ gacchāma, socante migaluddake.
1167. “Tadāsi yaṃ bhiṃsanakaṃ, tadāsi lomahaṃsanaṃ;
anekākārasampanne, sāriputtamhi nibbute.
1168. “Aniccā vata saṅkhārā, uppādavayadhammino;
uppajjitvā nirujjhanti, tesaṃ vūpasamo sukho.
1169. “Sukhumaṃ te paṭivijjhanti, vālaggaṃ usunā yathā;
ye pañcakkhandhe passanti, parato no ca attato.
1170. “Ye ca passanti saṅkhāre, parato no ca attato;
paccabyādhiṃsu nipuṇaṃ, vālaggaṃ usunā yathā.
1171. “Sattiyā viya omaṭṭho, ḍayhamānova matthake;
kāmarāgappahānāya, sato bhikkhu paribbaje.
1172. “Sattiyā viya omaṭṭho, ḍayhamānova matthake;
bhavarāgappahānāya, sato bhikkhu paribbaje.
1173. “Codito bhāvitattena, sarīrantimadhārinā;
migāramātupāsādaṃ, pādaṅguṭṭhena kampayiṃ.
1174. “Nayidaṃ sithilamārabbha, nayidaṃ appena thāmasā;
nibbānamadhigantabbaṃ, sabbaganthapamocanaṃ.
1175. “Ayañca daharo bhikkhu, ayamuttamaporiso;
dhāreti antimaṃ dehaṃ, jetvā māraṃ savāhanaṃ.
1176. “Vivaramanupabhanti vijjutā, vebhārassa ca paṇḍavassa ca;
nagavivaragato jhāyati, putto appaṭimassa tādino.
1177. “Upasanto uparato, pantasenāsano muni;
dāyādo buddhaseṭṭhassa, brahmunā abhivandito.
1178. “Upasantaṃ uparataṃ, pantasenāsanaṃ muniṃ;
dāyādaṃ buddhaseṭṭhassa, vanda brāhmaṇa kassapaṃ.
1179. “Yo ca jātisataṃ gacche, sabbā brāhmaṇajātiyo;
sottiyo vedasampanno, manussesu punappunaṃ.
1180. “Ajjhāyakopi ce assa, tiṇṇaṃ vedāna pāragū;
etassa vandanāyetaṃ, kalaṃ nāgghati soḷasiṃ.
1181. “Yo so aṭṭha vimokkhāni, purebhattaṃ aphassayi;
anulomaṃ paṭilomaṃ, tato piṇḍāya gacchati.
1182. “Tādisaṃ bhikkhuṃ māsādi, māttānaṃ khaṇi brāhmaṇa;
abhippasādehi manaṃ, arahantamhi tādine;
khippaṃ pañjaliko vanda, mā te vijaṭi matthakaṃ.
1183. “Neso passati saddhammaṃ, saṃsārena purakkhato;
adhogamaṃ jimhapathaṃ, kummaggamanudhāvati.
1184. “Kimīva mīḷhasallitto, saṅkhāre adhimucchito;
pagāḷho lābhasakkāre, tuccho gacchati poṭṭhilo.
1185. “Imañca passa āyantaṃ, sāriputtaṃ sudassanaṃ;
vimuttaṃ ubhatobhāge, ajjhattaṃ susamāhitaṃ.
1186. “Visallaṃ khīṇasaṃyogaṃ, tevijjaṃ maccuhāyinaṃ;
dakkhiṇeyyaṃ manussānaṃ, puññakkhettaṃ anuttaraṃ.
1187. “Ete sambahulā devā, iddhimanto yasassino.
Dasa devasahassāni, sabbe brahmapurohitā.
Moggallānaṃ namassantā, tiṭṭhanti pañjalīkatā.
1188. “Namo te purisājañña, namo te purisuttama;
yassa te āsavā khīṇā, dakkhiṇeyyosi mārisa.
1189. “Pūjito naradevena, uppanno maraṇābhibhū;
puṇḍarīkaṃva toyena, saṅkhārenupalimpati.
1190. “Yassa muhuttena sahassadhā loko, saṃvidito sabrahmakappo vasi;
iddhiguṇe cutupapāte kāle, passati devatā sa bhikkhu.
1191. “Sāriputtova paññāya, sīlena upasamena ca;
yopi pāraṅgato bhikkhu, etāvaparamo siyā.
1192. “Koṭisatasahassassa, attabhāvaṃ khaṇena nimmine;
ahaṃ vikubbanāsu kusalo, vasībhūtomhi iddhiyā.
1193. “Samādhivijjāvasipāramīgato, moggallānagotto asitassa sāsane;
dhīro samucchindi samāhitindriyo, nāgo yathā pūtilataṃva bandhanaṃ.
1194. “Pariciṇṇo mayā satthā, kataṃ buddhassa sāsanaṃ;
ohito garuko bhāro, bhavanetti samūhatā.
1195. “Yassa catthāya pabbajito, agārasmānagāriyaṃ;
so me attho anuppatto, sabbasaṃyojanakkhayo.
1196. “Kīdiso nirayo āsi, yattha dussī apaccatha;
vidhuraṃ sāvakamāsajja, kakusandhañca brāhmaṇaṃ.
1197. “Sataṃ āsi ayosaṅkū, sabbe paccattavedanā;
īdiso nirayo āsi, yattha dussī apaccatha;
vidhuraṃ sāvakamāsajja, kakusandhañca brāhmaṇaṃ.
1198. “Yo etamabhijānāti, bhikkhu buddhassa sāvako;