Tādisaṃ bhikkhumāsajja, kaṇha dukkhaṃ nigacchasi.
1199. “Majjhesarasmiṃ tiṭṭhanti, vimānā kappaṭhāyino;
veḷuriyavaṇṇā rucirā, accimanto pabhassarā;
accharā tattha naccanti, puthu nānattavaṇṇiyo.
1200. “Yo etamabhijānāti…pe… kaṇha dukkhaṃ nigacchasi;
1201. “yo ve buddhena codito, bhikkhusaṅghassa pekkhato;
migāramātupāsādaṃ, pādaṅguṭṭhena kampayi.
1202. “Yo etamabhijānāti…pe… kaṇha dukkhaṃ nigacchasi;
1203. “yo vejayantapāsādaṃ, pādaṅguṭṭhena kampayi;
iddhibalenupatthaddho, saṃvejesi ca devatā.
1204. “Yo etamabhijānāti…pe… kaṇha dukkhaṃ nigacchasi;
1205. “yo vejayantapāsāde, sakkaṃ so paripucchati;
api āvuso jānāsi, taṇhakkhayavimuttiyo;
tassa sakko viyākāsi, pañhaṃ puṭṭho yathātathaṃ.
1206. “Yo etamabhijānāti…pe… kaṇha dukkhaṃ nigacchasi;
1207. “yo brahmānaṃ paripucchati, sudhammāyaṃ ṭhito sabhaṃ;
ajjāpi tyāvuso sā diṭṭhi, yā te diṭṭhi pure ahu;
passasi vītivattantaṃ, brahmaloke pabhassaraṃ.
1208. “Tassa brahmā viyākāsi, pañhaṃ puṭṭho yathātathaṃ;
na me mārisa sā diṭṭhi, yā me diṭṭhi pure ahu.
1209. “Passāmi vītivattantaṃ, brahmaloke pabhassaraṃ;
sohaṃ ajja kathaṃ vajjaṃ, ahaṃ niccomhi sassato.
1210. “Yo etamabhijānāti…pe… kaṇha dukkhaṃ nigacchasi;
1211. “yo mahāneruno kūṭaṃ, vimokkhena aphassayi;
vanaṃ pubbavidehānaṃ, ye ca bhūmisayā narā.
1212. “Yo etamabhijānāti, bhikkhu buddhassa sāvako;
tādisaṃ bhikkhumāsajja, kaṇha dukkhaṃ nigacchasi.
1213. “Na ve aggi cetayati, ahaṃ bālaṃ ḍahāmiti;
bālova jalitaṃ aggiṃ, āsajja naṃ paḍayhati.
1214. “Evameva tuvaṃ māra, āsajja naṃ tathāgataṃ;
sayaṃ ḍahissasi attānaṃ, bālo aggiṃva samphusaṃ.
1215. “Apuññaṃ pasavī māro, āsajja naṃ tathāgataṃ;
kinnu maññasi pāpima, na me pāpaṃ vipaccati.
1216. “Karato te cīyate pāpaṃ, cirarattāya antaka;
māra nibbinda buddhamhā, āsaṃ mākāsi bhikkhusu.
1217. “Iti māraṃ atajjesi, bhikkhu bhesakaḷāvane;
tato so dummano yakkho, tatthevantaradhāyathā”ti.–

Itthaṃ sudaṃ āyasmā mahāmoggallāno thero gāthāyo abhāsitthāti.

Iminā anukkamena ekaccaṃ saṅgahaṃ āropetvā ṭhapitā.
Tattha “āraññikā”ti-ādikā catasso gāthā bhikkhūnaṃ ovādadānavasena bhāsitā. Āraññikāti gāmantasenāsanaṃ paṭikkhipitvā āraññakadhutaṅgasamādānena āraññikā. Saṅghabhattaṃ paṭikkhipitvā piṇḍapātikaṅgasamādānena piṇḍapātikā, ghare ghare laddhapiṇḍapātena yāpanakā. Uñchāpattāgate ratāti uñchācariyāya patte āgate pattapariyāpanne ratā, teneva abhiratā santuṭṭhā. Dālemu maccuno senanti attānaṃ anatthajanane sahāyabhāvūpagamanato maccurājassa senābhūtaṃ kilesavāhiniṃ samucchindema. Ajjhattaṃ susamāhitāti gocarajjhattesu suṭṭhu samāhitā hutvā, etenassa padālanupāyamāha.
Dhunāmāti niddhunāma viddhaṃsema.
Sātatikāti sātaccakārino bhāvanāya satatapavattavīriyā.
“Aṭṭhikaṅkalakuṭike”ti-ādikā catasso gāthā attānaṃ palobhetuṃ upagatāya gaṇikāya ovādavasena abhāsi. Tattha aṭṭhikaṅkalakuṭiketi aṭṭhisaṅkhalikāmayakuṭike. Nhārupasibbiteti navahi nhārusatehi samantato sibbite. Araññe kuṭiyo dārudaṇḍe ussāpetvā valli-ādīhi bandhitvā kariyanti, tvaṃ pana paramajegucchena aṭṭhikaṅkalena paramajeguccheheva nhārūhi bandhitvā katā, ativiya jegucchā paṭikkūlā cāti dasseti. Dhiratthu pūre duggandheti kesalomādino nānappakārassa asucino pūre paripuṇṇe, tato eva duggandhe dhiratthu tava dhīkāro hotu. Paragatte mamāyaseti idañca te duggandhassa upari phoṭasamuṭṭhānaṃ parissayaṃ evaṃ asuciduggandhaṃ jegucchaṃ paṭikkūlasamādānaṃ tādise eva aññasmiṃ padese soṇasiṅgālakimikulādīnaṃ gattabhūte kaḷevare mamattaṃ karosi.
Gūthabhasteti gūthabharitabhastasadise. Taconaddheti tacena onaddhe chavimattapaṭicchāditakibbise. Uragaṇḍipisācinīti ure ṭhitagaṇḍadvayavatī bhayānakabhāvato anatthāvahato ca pisācasadisī. Yāni sandanti sabbadāti yāni nava sotāni, nava vaṇamukhāni sabbadā rattindivaṃ sandanti, savanti, asuciṃ paggharanti.
Paribandhanti sammāpaṭipattiparibandhabhūtaṃ. Bhikkhūti saṃsāre bhayaṃ ikkhanto bhinnakileso vā dūrato parivajjayateti mamattaṃ na karoti. Mīḷhañca yathā sucikāmoti ca-iti nipātamattaṃ. Yathā sucijātiko sucimeva icchanto sasīsaṃ nhāto mīḷhaṃ disvā dūratova parivajjesi, evamevaṃ bhikkhūti attho.
Evañce taṃ jano jaññā, yathā jānāmi taṃ ahanti evaṃ sarīrasaññitaṃ asucipuñjaṃ yathā ahaṃ yathābhūtaṃ jānāmi, evameva mahājano jāneyya, taṃ ārakā dūratova parivajjeyya. Gūthaṭṭhānaṃva pāvuseti pāvusakāle kilinnāsuciṃ nirantaraṃ gūthaṭṭhānaṃ viya sucijātiko. Yasmā pana taṃ yathābhūtaṃ na jānāti, tasmā tattha nimuggo sīsaṃ na ukkhipatīti adhippāyo.
Evaṃ therena sarīre dose vibhāvite sā gaṇikā lajjāvanatamukhā there gāravaṃ paccupaṭṭhapetvā “evametaṃ mahāvīrā”ti gāthaṃ vatvā theraṃ vanditvā aṭṭhāsi. Tattha ettha ceketi evaṃ pākaṭapaṭikkūlasabhāvepi etasmiṃ kāye ekacce sattā āsattibalavatāya visīdanti visādaṃ āpajjanti. Paṅkamhiva jaraggavo mahākaddamakucchiyaṃ sampatitadubbalabalibaddo viya byasanameva pāpuṇantīti attho.
Puna taṃ thero mādise evarūpā paṭipatti niratthakā vighātāvahā evāti dassento “ākāsamhī”ti-ādinā gāthādvayamāha. Tassattho– yo puggalo haliddiyā aññena vā raṅgajātena ākāsaṃ rañjituṃ maññeyya, tassa taṃ kammaṃ vighātudayaṃ cittavighātāvahameva siyā, yathā taṃ avisaye yogo.
Tadākāsasamaṃ cittanti tayidaṃ mama cittaṃ ākāsasamaṃ katthaci alaggabhāvena ajjhattaṃ suṭṭhu samāhitaṃ, tasmā mā pāpacitte āsādīti kāmesu nimuggatāya lāmakacitte nihīnacitte mādise mā āsādehi. Aggikhandhaṃva pakkhimāti pakkhimā salabho aggikkhandhaṃ āsādento anatthameva pāpuṇāti, evaṃ sampadamidaṃ tuyhanti dasseti.
Passa cittakatanti-ādikā satta gāthā tameva gaṇikaṃ disvā vipallattacittānaṃ bhikkhūnaṃ ovādadānavasena vuttā. Taṃ sutvā sā gaṇikā maṅkubhūtā āgatamaggeneva palātā.
Tadāsīti-ādikā catasso gāthā āyasmato sāriputtattherassa parinibbānaṃ ārabbha vuttā. Tattha anekākārasampanneti anekehi sīlasaṃvarādippakārehi paripuṇṇe.
Sukhumaṃ te paṭivijjhantīti te yogino atisukhumaṃ paṭivijjhanti nāma. Yathā kiṃ? Vālaggaṃ usunā yathā yathā satadhābhinnassa vālassa ekaṃ aṃsu aggaṃ rattandhakāratimisāya vijjullatobhāsena vijjhantā viyāti attho. Ke pana teti āha “ye pañcakkhandhe passanti, parato no ca attato”ti. Tattha paratoti anattato. Tassa attaggāhapaṭikkhepadassanañhetaṃ. Tenāha “no ca attato”ti. Etena anattato abhivuṭṭhitassa ariyamaggassa vasena dukkhasacce pariññābhisamayaṃ āha, tadavinābhāvato pana itaresampi abhisamayānaṃ suppaṭivijjhatā vuttā eva hotīti daṭṭhabbaṃ. Keci pana “anatthakārakato pare nāma pañcupādānakkhandhāti ‘parato passantī’ti iminā visesato sabbopi sammadeva vutto”ti vadanti. Paccabyādhiṃsūti paṭivijjhiṃsu.
Sattiyā viya omaṭṭhoti paṭhamagāthā tissattheraṃ ārabbha vuttā, dutiyā vaḍḍhamānattheraṃ. Tā heṭṭhā vuttatthāva.
Codito bhāvitattenāti gāthā pāsādakampanasuttantaṃ ārabbha vuttā. Tattha bhāvitattena sarīrantimadhārināti bhagavantaṃ sandhāya vadati.
Nayidaṃ sithilamārabbhāti-ādikā dve gāthā hīnavīriyaṃ vedanāmakaṃ daharabhikkhuṃ ārabbha vuttā. Tattha sithilamārabbhāti sithilaṃ katvā vīriyaṃ akatvā. Appena thāmasāti appakena vīriyabalena nayidaṃ nibbānaṃ adhigantabbaṃ, mahanteneva pana catubbidhasammappadhānavīriyena pattabbanti attho.
Vivaramanupabhantīti-ādikā dve gāthā attano vivekabhāvaṃ ārabbha vuttā. Tattha brahmunā abhivanditoti mahābrahmunā sadevakena lokena ca abhimukhena hutvā thomito namassito ca.
Upasantaṃ uparatanti-ādikā pañca gāthā rājagahaṃ piṇḍāya pavisantaṃ mahākassapattheraṃ disvā “kāḷakaṇṇī mayā diṭṭhā”ti oloketvā ṭhitaṃ sāriputtattherassa bhāgineyyaṃ micchādiṭṭhibrāhmaṇaṃ disvā tassa anukampāya “ayaṃ brāhmaṇo mā nassī”ti ariyūpavādapaṭighātatthaṃ “theraṃ vandāhī”ti taṃ uyyojentena vuttā. Tattha jātisataṃ gaccheti jātīnaṃ sataṃ upagaccheyya. Sottiyoti sottiyajātiko. Vedasampannoti ñāṇasampanno. Etassāti therassa. Ayañhettha saṅkhepattho– yo puggalo uditoditā asambhinnā satabrāhmaṇajātiyo anupaṭipāṭiyā uppajjanavasena upagaccheyya, tattha ca brāhmaṇānaṃ vijjāsu nipphattiṃ gato tiṇṇaṃ vedānaṃ pāragū siyā brāhmaṇavattañca pūrento, tassetaṃ vijjādi-anuṭṭhānaṃ etassa mahākassapattherassa vandanāya vandanāmayapuññassa soḷasiṃ kalaṃ nāgghati, vandanāmayapuññameva tato mahantataranti.
Aṭṭha vimokkhānīti rūpajjhānādike aṭṭha vimokkhe. Bhāvanāvasena hi laddhāni rūpajjhānāni paccanīkadhammehi suṭṭhu vimuttataṃ abhirativasena ārammaṇe nirāsaṅgañca pavattiṃ upādāya “vimokkhānī”ti vuccanti. Nirodhasamāpatti pana paccanīkadhammehi vimuttattā eva. Idha pana jhānameva veditabbaṃ. Anulomaṃ paṭilomanti paṭhamajjhānato paṭṭhāya yāva nevasaññānāsaññāyatanā anulomaṃ, nevasaññānāsaññāyatanato paṭṭhāya yāva paṭhamajjhānā paṭilomaṃ. Purebhattanti bhattakiccato pureyeva. Aphassayīti anekākāravokārā samāpattiyo samāpajji. Tato piṇḍāya gacchatīti tato samāpattito vuṭṭhāya, tato vā samāpattisamāpajjitato pacchā idāni piṇḍāya gacchatīti tadahu pavattaṃ therassa paṭipattiṃ sandhāya vadati. Thero pana divase divase tatheva paṭipajjati.
Tādisaṃ bhikkhuṃ māsādīti yādisassa guṇā ekadesena vuttā, tādisaṃ tathārūpaṃ buddhānubuddhaṃ mahākhīṇāsavaṃ bhikkhuṃ mā āsādehi. Māttānaṃ khaṇi brāhmaṇāti āsādanena ca, brāhmaṇa, mā attānaṃ khaṇi, ariyūpavādena attano kusaladhammaṃ vā ummulehi. Abhippasādehi mananti “sādhurūpo vata ayaṃ samaṇo”ti attano cittaṃ pasādehi. Mā te vijaṭi matthakanti tava matthakaṃ tasmiṃ katena aparādhena sattadhā mā phali. Tasmā tassa paṭikāratthaṃ khippameva pañjaliko vandāti. Brāhmaṇo taṃ sutvā bhīto saṃviggo lomahaṭṭhajāto tāvadeva theraṃ khamāpesi.