Neso passatīti-ādikā dve gāthā poṭṭhilaṃ nāma bhikkhuṃ sammā apaṭipajjantaṃ micchājīvakataṃ disvā codanāvasena vuttā. Tattha neso passati saddhammanti eso poṭṭhilo bhikkhu sataṃ buddhādīnaṃ dhammaṃ maggaphalanibbānaṃ na passati. Kasmā? Saṃsārena purakkhato saṃsārabandhana-avijjādinā purakkhato apāyesu nibbattanato adhogamaṃ heṭṭhāgāmiṃ māyāsāṭheyyānugatattā jimhapathaṃ micchāmaggabhāvato kummaggabhūtaṃ micchājīvaṃ anudhāvati anuparivattati.
Kimīva mīḷhasallittoti gūthakimī viya mīḷhena samantato litto kilesāsucivimissite saṅkhāre adhimucchito ajjhāpanno. Pagāḷho lābhasakkāreti lābhe ca sakkāre ca taṇhāvasena pakārato gāḷho ogāḷho. Tuccho gacchati poṭṭhiloti adhisīlasikkhābhāvato tuccho asāro hutvā poṭṭhilo bhikkhu gacchati pavattati.
Imañca passāti-ādikā dve gāthā āyasmantaṃ sāriputtaṃ pasaṃsantena vuttā. Tattha imañca passāti āyasmantaṃ sāriputtattheraṃ disvā pasannamānaso attano cittaṃ ālapati. Sudassananti asekkhānaṃ sīlakkhandhānañceva pāripūriyā sāvakapāramīñāṇassa ca pāripūriyā sundaradassanaṃ. Vimuttaṃ ubhatobhāgeti ubhatobhāgato vimuttattā ubhatobhāgavimuttaṃ ubhatobhāgeti arūpasamāpattiyā rūpakāyato, maggena nāmakāyato, yathārahaṃ tehiyeva vikkhambhanasamucchedabhāgehi vimuttanti attho. Sabbaso rāgasallādīnaṃ abhāvena visallaṃ kāmādiyogānaṃ sammadeva khīṇattā khīṇasaṃyogaṃ suparisuddhassa vijjāttayassa adhigatattā tevijjaṃ maccurājassa bhañjitattā maccuhāyinaṃ passāti yojanā.
Ete sambahulāti-ādikā gāthā āyasmatā sāriputtattherena mahāmoggallānattheraṃ pasaṃsantena vuttā. Tattha pūjito naradevenāti narehi ca devehi ca paramāya pūjāya pūjito. Uppanno maraṇābhibhūti loke uppanno hutvā maraṇaṃ abhibhavitvā ṭhito. Atha vā pūjito naradevena sammāsambuddhena kāraṇabhūtena ariyāya jātiyā uppanno. Sammāsambuddho hi paṭhamaṃ kammunā naro manusso hutvā pacchāpi ariyāya jātiyā uttamo devo devātidevo ahosi, tasmā “naradevo”ti vuccati. Pūjito naradevena bhagavatā pasaṃsāvasena uppanno maraṇābhibhūte loke uppanno hutvā maraṇābhibhū maccuhāyī. Puṇḍarīkaṃva toyena udakena puṇḍarīkaṃ viya saṅkhāragate taṇhādiṭṭhilepena na upalimpati, katthacipi anissitoti attho.
Yassāti yena. Muhutteti khaṇamatte kāle. Sahassadhāti sahassapakāro. Lokoti okāsaloko. Ayañhettha attho– yena mahiddhikena āyasmatā mahāmoggallānena sahassilokadhātu khaṇeneva sammadeva vidito, paccakkhato ñāto sabrahmakappo mahābrahmasadiso āvajjanādivasībhāvappattiyā iddhisampadāya cutūpapāte ca vasī. Kāle passatīti tadanurūpe kāle dibbena cakkhunā devatā passatīti.
Sāriputtovāti-ādikā gāthā āyasmatā mahāmoggallānena attano guṇe pakāsentena vuttā. Tattha sāriputtovāti gāthāya ayaṃ saṅkhepattho– paññāya paññāsampadāya, sīlena sīlasampattiyā, upasamena kilesavūpasamena, yo bhikkhu pāraṅgato pāraṃ pariyantaṃ ukkaṃsaṃ gato so sāriputto sāvakehi paññādīhi guṇehi paramukkaṃsagato. Paññāya sīlena hi paramukkaṃsagato. Etāvaparamo siyā etaparamo eva, natthi tato uttarīti. Imaṃ pana thero yathā sāriputto paññāya uttamo, tathā ahaṃ samādhinā uttamoti dīpetuṃ avoca. Tenevāha “koṭisatasahassassā”ti-ādi.
Tattha khaṇena nimmineti khaṇeneva koṭisatasahassa-attabhāvaṃ nimmineyya nimmituṃ samattho. Tassa nimminane na mayhaṃ bhāro atthi. Vikubbanāsu kusalo, vasībhūtomhi iddhiyāti na kevalaṃ manomayavikubbanāsu eva, sabbāyapi iddhiyā vasībhāvappatto amhi.
Samādhivijjāvasipāramīgatoti savitakkasavicārādisamādhīsu ceva pubbenivāsañāṇādivijjāsu ca vasībhāvena pāramiṃ koṭiṃ patto asi. Tassa taṇhānissayādirahitassa satthu sāsane yathāvuttehi guṇehi ukkaṃsagato. Dhitisampannatāya dhīro, moggallānagotto moggallāno, suṭṭhu ṭhapita-indriyatāya samāhitindriyo, yathā hatthināgo pūtilatābandhanaṃ sukheneva chindati, evaṃ sakalaṃ kilesabandhanaṃ samucchindi evāti.
Kīdiso nirayo āsīti-ādayo gāthā koṭṭhaṃ anupavisitvā nikkhamitvā ṭhitamāraṃ tajjentena therena vuttā. Tattha kīdisoti kiṃpakāro. Yattha dussīti yasmiṃ niraye “dussī”ti evaṃnāmo māro. Apaccathāti nirayagginā apacci. Vidhuraṃ sāvakanti vidhuraṃ nāma kakusandhassa bhagavato aggasāvakaṃ. Āsajjāti ghaṭṭayitvā bādhitvā. Kakusandhañca brāhmaṇanti kakusandhañca sammāsambuddhaṃ āsajjāti attho. Bhagavantaṃ uddissa kumāraṃ āvisitvā mārena khittā sakkharā therassa sīse pati.
Sataṃ āsi ayosaṅkūti tasmiṃ kira niraye upapannānaṃ tigāvuto attabhāvo hoti, dussīmārassāpi tādisova ahosi. Atha nirayapālā tālakkhandhappamāṇānaṃ ayosūlānaṃ ādittānaṃ sampajjalitānaṃ sajotibhūtānaṃ satameva gahetvā “imasmiṃva te ṭhāne ṭhitena hadayena cintetvā pāpaṃ katan”ti sudhādoṇiyaṃ sudhaṃ koṭṭentā viya hadayamajjhaṃ koṭṭetvā paṇṇāsa janā pādābhimukhā, paṇṇāsa janā sīsābhimukhā koṭṭentā gacchanti, evaṃ gacchantā ca pañcahi vassasatehi ubho ante patvā puna nivattamānā pañcahi vassasatehi hadayamajjhaṃ upagacchanti, taṃ sandhāya vuttaṃ “sataṃ āsi ayosaṅkū”ti. Sabbe paccattavedanāti sayameva pāṭiyekkavedanājanakā. Sā kira vedanā mahānirayavedanāto dukkhatarā hoti, yathā hi sinehapānasattāhato parihārasattāhaṃ dukkhataraṃ, evaṃ mahānirayadukkhato ussade vuṭṭhānavedanā dukkhatarā. Īdiso nirayo āsīti imasmiṃ ṭhāne devadūtasuttena (a. ni. 3.36; ma. ni. 3.261) nirayo dīpetabbo.
Yo etamabhijānātīti yo mahābhiñño etaṃ kammaphalañca hatthatale ṭhapita-āmalakaṃ viya abhimukhaṃ katvā paccakkhato jānāti. Bhikkhu buddhassa sāvakoti bhinnakileso bhikkhu sammāsambuddhassa sāvako. Kaṇha, dukkhaṃ nigacchasīti ekantakāḷakehi pāpadhammehi samannāgatattā, kaṇha māra, dukkhaṃ vindissasi.
Majjhesarasminti mahāsamuddassa majjhe kira udakaṃ vatthuṃ katvā nibbattavimānāni kappaṭṭhitikāni honti. Tenāha “vimānā kappaṭhāyino”ti. Tesaṃ veḷuriyassa viya vaṇṇo hoti, pabbatamatthake jalitanaḷaggikhandho viya ca etesaṃ acciyo jotanti, tena te ativiya pabhassarā pabhāsampannā honti. Tenāha “veḷuriyavaṇṇā rucirā, accimanto pabhassarā”ti. Puthu nānattavaṇṇiyoti nīlādivasena nānattavaṇṇā bahū accharā tattha tesu vimānesu naccanti.
Yo etamabhijānātīti yo etaṃ vimānaṃ vatthuṃ paccakkhaṃ katvā jānāti. Ayañhi attho vimānapetavatthūhi dīpetabbo.
Buddhena coditoti sammāsambuddhena codito uyyojito. Bhikkhusaṅghassa pekkhatoti mahato bhikkhusaṅghassa passantassa. Migāramātupāsādaṃ pādaṅguṭṭhena kampayīti (ma. ni. 1.513) pubbārāme visākhāya mahā-upāsikāya kāritaṃ sahassagabbhapaṭimaṇḍitaṃ mahāpāsādaṃ attano pādaṅguṭṭhena kampesiṃ. Ekasmiñhi samaye pubbārāme yathāvuttapāsāde bhagavati viharante sambahulā navakatarā bhikkhū uparipāsāde nisinnā satthārampi acintetvā tiracchānakathaṃ kathetumāraddhā, taṃ sutvā bhagavā te saṃvejetvā attano dhammadesanāya bhājanabhūte kātukāmo āyasmantaṃ mahāmoggallānattheraṃ āmantesi– “passasi tvaṃ, moggallāna, nave bhikkhū tiracchānakathamanuyutte”ti. Taṃ sutvā thero satthu ajjhāsayaṃ ñatvā abhiññāpādakaṃ āpokasiṇārammaṇaṃ catutthajjhānaṃ samāpajjitvā vuṭṭhāya “pāsādassa patiṭṭhitokāsaṃ udakaṃ hotū”ti adhiṭṭhāya pāsādamatthake thūpikaṃ pādaṅguṭṭhena pahari, pāsādo onamitvā ekena passena aṭṭhāsi. Punapi pahari, aparena passena aṭṭhāsi. Te bhikkhū bhītā saṃviggā pāsādassa patanabhayena tato nikkhamitvā bhagavato samīpe aṭṭhaṃsu. Satthā tesaṃ ajjhāsayaṃ oloketvā dhammaṃ deseti. Taṃ sutvā tesu keci sotāpattiphale patiṭṭhahiṃsu, keci sakadāgāmiphale, keci anāgāmiphale, keci arahattaphale patiṭṭhahiṃsu. Svāyamattho pāsādakampanasuttena dīpetabbo.
Vejayantapāsādanti so vejayantapāsādo tāvatiṃsabhavane yojanasahassubbedho anekasahassaniyyūhakūṭāgārapaṭimaṇḍito devāsurasaṅgāme asure jinitvā sakke devānaminde nagaramajjhe ṭhite uṭṭhito vijayantena nibbattattā “vejayanto”ti laddhanāmo pāsādo, taṃ sandhāyāha “vejayantapāsādan”ti. Tampi hi ayaṃ thero pādaṅguṭṭhena kampesi. Ekasmiñhi samaye bhagavantaṃ pubbārāme viharantaṃ sakko devarājā upasaṅkamitvā taṇhāsaṅkhayavimuttiṃ pucchi. Tassa bhagavā vissajjeti. So taṃ sutvā attamano pamudito abhivādetvā padakkhiṇaṃ katvā attano devalokameva gato. Athāyasmā mahāmoggallāno evaṃ cintesi– “ayaṃ sakko bhagavantaṃ upasaṅkamitvā evarūpaṃ gambhīraṃ nibbānapaṭisaṃyuttaṃ pañhaṃ pucchi, bhagavatā ca pañho vissajjito, kinnu kho jānitvā gato, udāhu ajānitvā? Yaṃnūnāhaṃ devalokaṃ gantvā tamatthaṃ jāneyyan”ti. So tāvadeva tāvatiṃsabhavanaṃ gantvā sakkaṃ devānamindaṃ tamatthaṃ pucchi. Sakko dibbasampattiyā pamatto hutvā vikkhepaṃ akāsi. Thero tassa saṃvegajananatthaṃ vejayantapāsādaṃ pādaṅguṭṭhena kampesi. Tena vuttaṃ–
“Yo vejayantapāsādaṃ, pādaṅguṭṭhena kampayi;
iddhibalenupatthaddho, saṃvejesi ca devatā”ti. (Ma. ni. 1.513)
Ayaṃ panattho cūḷataṇhāsaṅkhayavimuttisuttena (ma. ni. 1.390 ādayo) dīpetabbo. Kampitākāro heṭṭhā vuttoyeva.
Sakkaṃ so paripucchatīti yathāvuttameva therassa taṇhāsaṅkhayavimuttipucchaṃ sandhāya vuttaṃ. Tenāha “api, āvuso, jānāsi, taṇhakkhayavimuttiyo”ti. Tassa sakko viyākāsīti idaṃ therena pāsādakampane kate saṃviggahadayena pamādaṃ pahāya yoniso manasi karitvā pañhassa byākatabhāvaṃ sandhāya vuttaṃ. Satthārā desitaniyāmeneva hi so tadā kathesi. Tenāha “pañhaṃ puṭṭho yathātathan”ti. Tattha sakkaṃ so paripucchatīti sakkaṃ devarājaṃ so moggallānatthero satthārā desitāya taṇhāsaṅkhayavimuttiyā sammadeva gahitabhāvaṃ pucchi. Atītatthe hi idaṃ vattamānavacanaṃ. Api, āvuso, jānāsīti, āvuso, api jānāsi, kiṃ jānāsi? Taṇhakkhayavimuttiyoti yathā taṇhāsaṅkhayavimuttiyo satthārā tuyhaṃ desitā, tathā kiṃ jānāsīti pucchi. Taṇhakkhayavimuttiyoti vā taṇhāsaṅkhayavimuttisuttassa desanaṃ pucchati.
Brahmānanti mahābrahmānaṃ. Sudhammāyaṃ ṭhito sabhanti sudhammāya sabhāya. Ayaṃ pana brahmaloke sudhammasabhāva, na tāvatiṃsabhavane, sudhammasabhāvirahito devaloko nāma natthi. Ajjāpi tyāvuso, sā diṭṭhi, yā te diṭṭhi pure ahūti imaṃ brahmalokaṃ upagantuṃ samattho natthi koci samaṇo vā brāhmaṇo vā, satthu idhāgamanato pubbe yā tuyhaṃ diṭṭhi ahosi, kiṃ ajjāpi idānipi sā diṭṭhi na vigatāti? Passasi vītivattantaṃ, brahmaloke pabhassaranti brahmaloke vītipatantaṃ mahākappinamahākassapādīhi sāvakehi parivāritassa tejodhātuṃ samāpajjitvā nisinnassa sasāvakassa bhagavato obhāsaṃ passasīti attho. Ekasmiñhi samaye bhagavā brahmaloke sudhammāya sabhāya sannipatitvā sannisinnassa– “atthi nu kho koci samaṇo vā brāhmaṇo vā evaṃmahiddhiko, yo idha āgantuṃ sakkuṇeyyā”ti cintentassa brahmuno cittamaññāya tattha gantvā brahmuno matthake ākāse nisinno tejodhātuṃ samāpajjitvā obhāsaṃ muñcanto mahāmoggallānādīnaṃ āgamanaṃ cintesi. Saha cintanena tepi tattha gantvā satthāraṃ vanditvā satthu ajjhāsayaṃ ñatvā tejodhātuṃ samāpajjitvā paccekadisāsu nisīditvā obhāsaṃ vissajjitvā sakalabrahmaloko ekobhāso ahosi. Satthā brahmuno kallacittataṃ ñatvā catusaccapakāsanaṃ dhammaṃ desesi. Desanāpariyosāne anekāni brahmasahassāni maggaphalesu patiṭṭhahiṃsu, taṃ sandhāya codento “ajjāpi tyāvuso, sā diṭṭhī”ti gāthamāha. Ayaṃ panattho bakabrahmasuttena dīpetabbo. Vuttañhetaṃ (saṃ. ni. 1.176)–