“Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena aññatarassa brahmuno evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ hoti– ‘natthi so samaṇo vā brāhmaṇo vā, yo idha āgaccheyyā’ti. Atha kho bhagavā tassa brahmuno cetasā cetoparivitakkamaññāya seyyathāpi nāma balavā puriso samiñjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ samiñjeyya, evameva jetavane antarahito tasmiṃ brahmaloke pāturahosi. Atha kho bhagavā tassa brahmuno upari vehāsaṃ pallaṅkena nisīdi tejodhātuṃ samāpajjitvā.
“Atha kho āyasmato mahāmoggallānassa etadahosi– ‘kahaṃ nu kho bhagavā etarahi viharatī’ti? Addasā kho āyasmā mahāmoggallāno bhagavantaṃ dibbena cakkhunā visuddhena atikkantamānusakena tassa brahmuno uparivehāsaṃ pallaṅkena nisinnaṃ tejodhātuṃ samāpannaṃ. Disvāna seyyathāpi nāma balavā puriso samiñjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ samiñjeyya, evameva jetavane antarahito tasmiṃ brahmaloke pāturahosi. Atha kho āyasmā mahāmoggallāno puratthimaṃ disaṃ nissāya tassa brahmuno uparivehāsaṃ pallaṅkena nisīdi tejodhātuṃ samāpajjitvā nīcataraṃ bhagavato.
“Atha kho āyasmato mahākassapassa etadahosi– ‘kahaṃ nu kho bhagavā etarahi viharatī’ti? Addasā kho āyasmā mahākassapo bhagavantaṃ dibbena cakkhunā visuddhena atikkantamānusakena tassa brahmuno uparivehāsaṃ pallaṅkena nisinnaṃ tejodhātuṃ samāpannaṃ. Disvāna seyyathāpi nāma balavā puriso…pe… evameva jetavane antarahito tasmiṃ brahmaloke pāturahosi. Atha kho āyasmā mahākassapo dakkhiṇaṃ disaṃ nissāya tassa brahmuno uparivehāsaṃ pallaṅkena nisīdi tejodhātuṃ samāpajjitvā nīcataraṃ bhagavato.
“Atha kho āyasmato mahākappinassa etadahosi– ‘kahaṃ nu kho bhagavā etarahi viharatī’ti? Addasā kho āyasmā mahākappino bhagavantaṃ dibbena cakkhunā visuddhena atikkantamānusakena tassa brahmuno uparivehāsaṃ pallaṅkena nisinnaṃ tejodhātuṃ samāpannaṃ. Disvāna seyyathāpi nāma balavā puriso…pe… evameva jetavane antarahito tasmiṃ brahmaloke pāturahosi. Atha kho āyasmā mahākappino pacchimaṃ disaṃ nissāya tassa brahmuno. Uparivehāsaṃ pallaṅkena nisīdi tejodhātuṃ samāpajjitvā nīcataraṃ bhagavato.
“Atha kho āyasmato anuruddhassa etadahosi– ‘kahaṃ nu kho bhagavā etarahi viharatī’ti? Addasā kho āyasmā anuruddho bhagavantaṃ dibbena cakkhunā visuddhena atikkantamānusakena tassa brahmuno uparivehāsaṃ pallaṅkena nisinnaṃ tejodhātuṃ samāpannaṃ. Disvāna seyyathāpi nāma balavā puriso…pe… evameva jetavane antarahito tasmiṃ brahmaloke pāturahosi Atha kho āyasmā anuruddho uttaraṃ disaṃ nissāya tassa brahmuno uparivehāsaṃ pallaṅkena nisīdi tejodhātuṃ samāpajjitvā nīcataraṃ bhagavato. Atha kho āyasmā mahāmoggallāno taṃ brahmānaṃ gāthāya ajjhabhāsi–
“Ajjāpi te āvuso sā diṭṭhi, yā te diṭṭhi pure ahu;
passasi vītivattantaṃ, brahmaloke pabhassaranti.
“Na me mārisa sā diṭṭhi, yā me diṭṭhi pure ahu;
passāmi vītivattantaṃ, brahmaloke pabhassaraṃ;
svāhaṃ ajja kathaṃ vajjaṃ, ahaṃ niccomhi sassato”ti.
“Atha kho bhagavā taṃ brahmānaṃ saṃvejetvā seyyathāpi nāma balavā puriso…pe… evameva tasmiṃ brahmaloke antarahito jetavane pāturahosi. Atha kho so brahmā aññataraṃ brahmapārisajjaṃ āmantesi– ‘ehi tvaṃ, mārisa, yenāyasmā mahāmoggallāno tenupasaṅkama, upasaṅkamitvā āyasmantaṃ mahāmoggallānaṃ evaṃ vadehi ‘atthi nu kho mārisa moggallāna, aññepi tassa bhagavato sāvakā evaṃmahiddhikā evaṃmahānubhāvā seyyathāpi bhavaṃ moggallāno, kassapo, kappino, anuruddho”’ti. “Evaṃ, mārisā”ti kho so brahmapārisajjo tassa brahmuno paṭissutvā yenāyasmā mahāmoggallāno tenupasaṅkami, upasaṅkamitvā āyasmantaṃ mahāmoggallānaṃ etadavoca– “atthi nu kho, mārisa moggallāna, aññepi tassa bhagavato sāvakā evaṃmahiddhikā evaṃmahānubhāvā seyyathāpi bhavaṃ moggallāno, kassapo, kappino, anuruddho”ti. Atha kho āyasmā mahāmoggallāno taṃ brahmapārisajjaṃ gāthāya ajjhabhāsi–
“Tevijjā iddhipattā ca, cetopariyāyakovidā;
khīṇāsavā arahanto, bahū buddhassa sāvakā”ti.
“Atha kho so brahmapārisajjo āyasmato mahāmoggallānassa bhāsitaṃ abhinanditvā anumoditvā yena so brahmā tenupasaṅkami, upasaṅkamitvā taṃ brahmānaṃ etadavoca– āyasmā, mārisa mahāmoggallāno evamāha–
“Tevijjā iddhipattā ca, cetopariyāyakovidā;
khīṇāsavā arahanto, bahū buddhassa sāvakā”ti.
“Idamavoca so brahmapārisajjo. Attamano ca so brahmā tassa brahmapārisajjassa bhāsitaṃ abhinandī”ti.
Idaṃ sandhāya vuttaṃ “ayaṃ panattho bakabrahmasuttena dīpetabbo”ti.
Mahāneruno kūṭanti kūṭasīsena sakalameva sinerupabbatarājaṃ vadati. Vimokkhena aphassayīti jhānavimokkhanissayena abhiññāṇena phassayīti adhippāyo. Vananti jambudīpaṃ. So hi vanabahulatāya “vanan”ti vutto. Tenāha “jambusaṇḍassa issaro”ti. Pubbavidehānanti pubbavidehaṭṭhānaṃ, pubbavidehanti attho. Ye ca bhūmisayā narāti bhūmisayā narā nāma aparagoyānakā ca uttarakurukā ca manussā. Te hi gehābhāvato “bhūmisayā”ti vuttā. Tepi sabbe aphassayīti sambandho. Ayaṃ panattho nandopanandadamanena (visuddhi. 2.396 nandopanandanāgadamanakathā) dīpetabbo–
“Ekasmiṃ kira samaye anāthapiṇḍiko gahapati bhagavato dhammadesanaṃ sutvā ‘sve, bhante, pañcahi bhikkhusatehi saddhiṃ mayhaṃ gehe bhikkhaṃ gaṇhathā’ti nimantetvā pakkāmi. Taṃdivasañca bhagavato paccūsasamaye dasasahassilokadhātuṃ olokentassa nandopanando nāma nāgarājā ñāṇamukhe āpāthaṃ āgacchi. Bhagavā ‘ayaṃ nāgarājā mayhaṃ ñāṇamukhe āpāthaṃ āgacchati, kiṃ nu kho bhavissatī’ti āvajjento saraṇagamanassa upanissayaṃ disvā ‘ayaṃ micchādiṭṭhiko tīsu ratanesu appasanno, ko nu kho imaṃ micchādiṭṭhito vimoceyyā’ti āvajjento mahāmoggallānattheraṃ addasa.
“Tato pabhātāya rattiyā sarīrapaṭijagganaṃ katvā āyasmantaṃ ānandaṃ āmantesi– ‘ānanda, pañcannaṃ bhikkhusatānaṃ ārocehi tathāgato devacārikaṃ gacchatī’ti. Taṃdivasañca nandopanandassa āpānabhūmiṃ sajjayiṃsu. So dibbaratanapallaṅke dibbena setacchattena dhāriyamāno tividhanāṭakehi ceva nāgaparisāya ca parivuto dibbabhājanesu upaṭṭhāpitaṃ annapānavidhiṃ olokayamāno nisinno hoti. Atha kho bhagavā yathā nāgarājā passati, tathā katvā tassa vimānamatthakeneva pañcahi bhikkhusatehi saddhiṃ tāvatiṃsadevalokābhimukho pāyāsi.
“Tena kho pana samayena nandopanandassa nāgarājassa evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ hoti– ‘ime hi nāma muṇḍakā samaṇakā amhākaṃ uparibhavanena devānaṃ tāvatiṃsānaṃ bhavanaṃ pavisantipi nikkhamantipi, na idāni ito paṭṭhāya imesaṃ amhākaṃ matthake pādapaṃsuṃ okirantānaṃ gantuṃ dassāmī’ti uṭṭhāya sinerupādaṃ gantvā taṃ attabhāvaṃ vijahitvā sineruṃ sattakkhattuṃ bhogehi parikkhipitvā upari phaṇaṃ katvā tāvatiṃsabhavanaṃ avakujjena phaṇena paṭiggahetvā adassanaṃ gamesi.
“Atha kho āyasmā raṭṭhapālo bhagavantaṃ etadavoca– ‘pubbe, bhante, imasmiṃ padese ṭhito sineruṃ passāmi, sineruparibhaṇḍaṃ passāmi, tāvatiṃsaṃ passāmi, vejayantaṃ passāmi, vejayantassa pāsādassa upari dhajaṃ passāmi. Ko nu kho, bhante, hetu ko paccayo, yaṃ etarahi neva sineruṃ passāmi…pe… na vejayantassa pāsādassa upari dhajaṃ passāmī’ti? Ayaṃ, raṭṭhapāla, nandopanando nāma nāgarājā tumhākaṃ kupito sineruṃ sattakkhattuṃ bhogehi parikkhipitvā upari phaṇena paṭicchādetvā andhakāraṃ katvā ṭhitoti. ‘Damemi naṃ, bhante’ti. Na bhagavā naṃ anujāni. Atha kho āyasmā bhaddiyo āyasmā rāhuloti anukkamena sabbepi bhikkhū uṭṭhahiṃsu. Na bhagavā anujāni.
“Avasāne mahāmoggallānatthero ‘ahaṃ, bhante, damemi nan’ti āha. ‘Damehi, moggallānā’ti bhagavā anujāni. Thero attabhāvaṃ vijahitvā mahantaṃ nāgarājavaṇṇaṃ abhinimminitvā nandopanandaṃ cuddasakkhattuṃ bhogehi parikkhipitvā tassa phaṇassa matthake attano phaṇaṃ ṭhapetvā sinerunā saddhiṃ abhinippīḷesi. Nāgarājā dhūmāyi. Thero ‘na tuyhaṃyeva sarīre dhūmo atthi, mayhampi atthī’ti dhūmāyi. Nāgarājassa dhūmo theraṃ na bādhati. Therassa pana dhūmo nāgarājaṃ bādhati. Tato nāgarājā pajjali. Theropi ‘na tuyhaṃyeva sarīre aggi atthi, mayhampi atthī’ti pajjali. Nāgarājassa tejo theraṃ na bādhati, therassa pana tejo nāgarājaṃ bādhati. Nāgarājā ‘ayaṃ maṃ sinerunā abhinippīḷetvā dhūmāyati ceva pajjalati cā’ti cintetvā, ‘bho, tuvaṃ kosī’ti paṭipucchi. Ahaṃ kho, nanda, moggallānoti. Bhante, attano bhikkhubhāvena tiṭṭhāhī”ti.
“Thero taṃ attabhāvaṃ vijahitvā tassa dakkhiṇakaṇṇasotena pavisitvā vāmakaṇṇasotena nikkhami, vāmakaṇṇasotena pavisitvā dakkhiṇakaṇṇasotena nikkhami. Tathā dakkhiṇanāsasotena pavisitvā vāmanāsasotena nikkhami, vāmanāsasotena pavisitvā dakkhiṇanāsasotena nikkhami. Tato nāgarājā mukhaṃ vivari. Thero mukhena pavisitvā antokucchiyaṃ pācīnena ca pacchimena ca caṅkamati. Bhagavā ‘moggallāna, manasi karohi mahiddhiko nāgo’ti āha. Thero ‘mayhaṃ kho, bhante, cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā, tiṭṭhatu, bhante, nandopanando, ahaṃ nandopanandasadisānaṃ nāgarājānaṃ satampi sahassampi satasahassampi dameyyan’ti āha.
“Nāgarājā cintesi– ‘pavisanto tāva me na diṭṭho, nikkhamanakāle dāni naṃ dāṭhāntare pakkhipitvā saṅkhādissāmī’ti cintetvā ‘nikkhamatha, bhante, mā maṃ antokucchiyaṃ aparāparaṃ caṅkamanto bādhayitthā’ti āha. Thero nikkhamitvā bahi aṭṭhāsi. Nāgarājā ‘ayaṃ so’ti disvā nāsavātaṃ vissajji. Thero catutthajjhānaṃ samāpajji, lomakūpampissa vāto cāletuṃ nāsakkhi. ‘Avasesā bhikkhū kira ādito paṭṭhāya sabbapāṭihāriyāni kātuṃ sakkuṇeyyuṃ, imaṃ pana ṭhānaṃ patvā evaṃ khippanisantino hutvā samāpajjituṃ nāsakkhissantī’ti nesaṃ bhagavā nāgarājadamanaṃ nānujāni.
“Nāgarājā ‘ahaṃ imassa samaṇassa nāsavātena lomakūpampi cāletuṃ nāsakkhiṃ, mahiddhiko so samaṇo’ti cintesi. Thero attabhāvaṃ vijahitvā supaṇṇarūpaṃ nimminitvā supaṇṇavātaṃ dassento nāgarājānaṃ anubandhi, nāgarājā taṃ attabhāvaṃ vijahitvā māṇavakavaṇṇaṃ abhinimminitvā, ‘bhante, tumhākaṃ saraṇaṃ gacchāmī’ti vadanto therassa pāde vandi. Thero ‘satthā, nando āgato, ehi tvaṃ, gamissāmā’ti nāgarājānaṃ dametvā nibbisaṃ katvā, gahetvā bhagavato santikaṃ agamāsi. Nāgarājā bhagavantaṃ vanditvā ‘bhante, tumhākaṃ saraṇaṃ gacchāmī’ti āha. Bhagavā ‘sukhī hohi, nāgarājā’ti vatvā bhikkhusaṅghaparivuto anāthapiṇḍikassa nivesanaṃ agamāsi.
“Anāthapiṇḍiko ‘kiṃ, bhante, atidivā āgatatthā’ti āha. Moggallānassa ca nandopanandassa ca saṅgāmo ahosīti. Kassa pana, bhante, jayo, kassa parājayoti? Moggallānassa jayo, nandassa parājayoti. Anāthapiṇḍiko ‘adhivāsetu me, bhante, bhagavā sattāhaṃ ekapaṭipāṭiyā bhattaṃ, sattāhaṃ therassa sakkāraṃ karissāmī’ti vatvā sattāhaṃ buddhappamukhānaṃ pañcannaṃ bhikkhusatānaṃ mahāsakkāraṃ akāsi. Tena vuttaṃ– ‘nandopanandadamanena dīpetabbo”’ti.
Yo etamabhijānātīti etaṃ yathāvuttaṃ vimokkhaṃ phusanakaraṇavasena jānāti.
Na ve aggi cetayati, ahaṃ bālaṃ ḍahāmīti evaṃ na aggi abhisaṃceteti, nāpi ḍahanāya payogaṃ parakkamaṃ karoti, bālo eva pana “ayaṃ mandāgatī”ti anijalantaṃ viya jalitaṃ aggiṃ āsajja naṃ paḍayhati, evameva, māra, na mayaṃ ḍahitukāmā, bādhetukāmā, tvaññeva pana tathā āgamanādi-atthena tathāgataṃ aggikhandhasadisaṃ ariyasāvakaṃ āsajja attānaṃ ḍahissasi, ḍahadukkhato na muñcissasi.
Apuññaṃ pasavīti apuññaṃ paṭilabhati. Na me pāpaṃ vipaccatīti mama pāpaṃ na vipaccati, kiṃ nu, māra, evaṃ maññasi nayidamatthi.
Karoto te cīyate pāpanti ekaṃsena karontassa te pāpaṃ cirarattāya cirakālaṃ anatthāya dukkhāya upacīyati. Māra, nibbinda buddhamhāti catusaccabuddhato buddhasāvakato nibbinda nibbijja parato kammaṃ. Āsaṃ mākāsi bhikkhusūti “bhikkhū virodhemi vihesemī”ti etaṃ āsaṃ mākāsi.
Itīti evaṃ. Māraṃ atajjesīti, “māra, nibbinda…pe… bhikkhusū”ti āyasmā mahāmoggallāno. Bhesakaḷāvaneti evaṃnāmake araññe. Tatoti tajjanahetu. So dummano yakkhoti so māro domanassiko hutvā tattheva tasmiṃyeva ṭhāne antaradhāyi, adassanaṃ agamāsi. Ayañca gāthā dhammasaṅgāyanakāle ṭhapitā. Yaṃ panettha antarantarā atthato na vibhattaṃ, taṃ heṭṭhā vuttanayattā uttānameva.
Evamayaṃ mahāthero māraṃ tajjetvā devacārikānarakacārikādivasena aññehi sāvakehi asādhāraṇaṃ sattūpakāraṃ katvā āyupariyosāne parinibbāyi. Parinibbāyanto ca anomadassissa bhagavato pādamūle paṇidhānaṃ katvā tato paṭṭhāya tattha tattha bhave uḷārāni puññāni katvā sāvakapāramiyā matthake ṭhitopi antarā katassa pāpakammassa vasena uṭṭhitāya kammapilotikāya titthiyehi uyyojitehi corehi bādhito anappakaṃ sarīrakhedaṃ katvā parinibbāyi. Tena vuttaṃ apadāne (apa. thera 1.1.375, 380-397)–
“Anomadassī bhagavā, lokajeṭṭho narāsabho;
vihāsi himavantamhi, devasaṅghapurakkhato.
“Bhagavā tato otaritvā, vicari cārikaṃ jino;
sattakāyaṃ anuggaṇhanto, bārāṇasiṃ upāgami.
“Khīṇāsavasahassehi, parivuto lokanāyako;
obhāsento disā sabbā, virocittha mahāmuni.
“Tadāhaṃ gahapati hutvā, saradena mahiddhinā;
uyyojito sahāyena, satthāraṃ upasaṅkamiṃ.
“Upasaṅkamitvāna sambuddhaṃ, nimantetvā tathāgataṃ;
attano bhavanaṃ nesi, mānayanto mahāmuniṃ.
“Upaṭṭhitaṃ mahāvīraṃ, devadevaṃ narāsabhaṃ;
sabhikkhusaṅghaṃ tappemi, annapānenahaṃ tadā.
“Anumodi mahāvīro, sayambhū aggapuggalo;
bhikkhusaṅghe nisīditvā, imā gāthā abhāsatha.
“Yaṃ so saṅghamapūjesi, buddhañca lokanāyakaṃ;
tena cittappasādena, devalokaṃ gamissati.
“Sattasattatikkhattuñca, devarajjaṃ karissati;
pathabyā rajjaṃ aṭṭhasataṃ, vasudhaṃ āvasissati.
“Pañcapaññāsakkhattuñca, cakkavattī bhavissati;
bhogā asaṅkhiyā tassa, uppajjissanti tāvade.
“Aparimeyye ito kappe, okkākakulasambhavo;
gotamo nāma gottena, satthā loke bhavissati.
“Nirayā so cavitvāna, manussattaṃ gamissati;
kolito nāma nāmena, brahmabandhu bhavissati.
“So pacchā pabbajitvāna, kusalamūlena codito;
gotamassa bhagavato, dutiyo hessati sāvako.
“Āraddhavīriyo pahitatto, iddhiyā pāramiṃ gato;
sabbāsave pariññāya, nibbāyissatināsavo.
“Pāpamittopanissāya, kāmarāgavasaṃ gato;
mātaraṃ pitarañcāpi, ghātayiṃ duṭṭhamānaso.
“Yaṃ yaṃ yonupapajjāmi, nirayaṃ atha mānusaṃ;
pāpakammasamaṅgitā, bhinnasīso marāmahaṃ.
“Idaṃ pacchimakaṃ mayhaṃ, carimo vattate bhavo;
idhāpi ediso mayhaṃ, maraṇakāle bhavissati.
“Pavivekamanuyutto, samādhibhāvanārato;
sabbāsave pariññāya, viharāmi anāsavo.
“Dharaṇimpi sugambhīraṃ, bahalaṃ duppadhaṃsiyaṃ;
vāmaṅguṭṭhena khobheyyaṃ, iddhiyā pāramiṃ gato.
“Asmimānaṃ na passāmi, māno mayhaṃ na vijjati;
sāmaṇere upādāya, garucittaṃ karomahaṃ.
“Aparimeyye ito kappe, yaṃ kammamabhinīhariṃ;
tāhaṃ bhūmimanuppatto, pattomhi āsavakkhayaṃ.
“Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanan”ti;

mahāmoggallānattheragāthāvaṇṇanā niṭṭhitā;

saṭṭhinipātavaṇṇanā niṭṭhitā;