3. Puṇṇātherīgāthā

3. “Puṇṇe pūrassu dhammehi, cando pannaraseriva;
paripuṇṇāya paññāya, tamokhandhaṃ [tamokkhandhaṃ (sī. syā.)] padālayā”ti.
Itthaṃ sudaṃ puṇṇā therī gāthaṃ abhāsitthāti.

4. Tissātherīgāthā

4. “Tisse sikkhassu sikkhāya, mā taṃ yogā upaccaguṃ;
sabbayogavisaṃyuttā, cara loke anāsavā”ti.

… Tissā therī….

5. Aññatarātissātherīgāthā

5. “Tisse yuñjassu dhammehi, khaṇo taṃ mā upaccagā;
khaṇātītā hi socanti, nirayamhi samappitā”ti.

… Aññatarā tissā therī….