6. Dhīrātherīgāthā

6. “Dhīre nirodhaṃ phusehi [phussehi (sī.)], saññāvūpasamaṃ sukhaṃ;
ārādhayāhi nibbānaṃ, yogakkhemamanuttaran”ti [yogakkhemaṃ anuttaranti (sī. syā.)].

… Dhīrā therī….

7. Vīrātherīgāthā

7. “Vīrā vīrehi [dhīrā dhīrehi (ka.)] dhammehi, bhikkhunī bhāvitindriyā;
dhārehi antimaṃ dehaṃ, jetvā māraṃ savāhinin”ti [savāhananti (ka.)].

… Vīrā therī….

8. Mittātherīgāthā

8. “Saddhāya pabbajitvāna, mitte mittaratā bhava;
bhāvehi kusale dhamme, yogakkhemassa pattiyā”ti.

… Mittā therī….