6. Dhīrātherīgāthā
6. “Dhīre nirodhaṃ phusehi [phussehi (sī.)], saññāvūpasamaṃ sukhaṃ;
ārādhayāhi nibbānaṃ, yogakkhemamanuttaran”ti [yogakkhemaṃ anuttaranti (sī. syā.)].
… Dhīrā therī….
7. Vīrātherīgāthā
7. “Vīrā vīrehi [dhīrā dhīrehi (ka.)] dhammehi, bhikkhunī bhāvitindriyā;
dhārehi antimaṃ dehaṃ, jetvā māraṃ savāhinin”ti [savāhananti (ka.)].
… Vīrā therī….
8. Mittātherīgāthā
8. “Saddhāya pabbajitvāna, mitte mittaratā bhava;
bhāvehi kusale dhamme, yogakkhemassa pattiyā”ti.
… Mittā therī….