5. Ubbiritherīgāthā

51. “Amma jīvāti vanamhi kandasi, attānaṃ adhigaccha ubbiri;
cullāsītisahassāni [cūḷāsītisahassāni (sī.)], sabbā jīvasanāmikā;
etamhāḷāhane daḍḍhā, tāsaṃ kamanusocasi.
52. “Abbahī [abbutī (syā.), abbuḷhaṃ (ka.)] vata me sallaṃ, duddasaṃ hadayassitaṃ [hadayanissitaṃ (sī. syā.)];
yaṃ me sokaparetāya, dhītusokaṃ byapānudi.
53. “Sājja abbūḷhasallāhaṃ, nicchātā parinibbutā;
buddhaṃ dhammañca saṅghañca, upemi saraṇaṃ munin”ti.

… Ubbirī therī….