3. Aparā-uttamātherīgāthā

45. “Ye ime satta bojjhaṅgā, maggā nibbānapattiyā;
bhāvitā te mayā sabbe, yathā buddhena desitā.
46. “Suññatassānimittassa, lābhinīhaṃ yadicchakaṃ;
orasā dhītā buddhassa, nibbānābhiratā sadā.
47. “Sabbe kāmā samucchinnā, ye dibbā ye ca mānusā;
vikkhīṇo jātisaṃsāro, natthi dāni punabbhavo”ti.

… Aparā uttamā therī….

4. Dantikātherīgāthā

48. “Divāvihārā nikkhamma, gijjhakūṭamhi pabbate;
nāgaṃ ogāhamuttiṇṇaṃ, nadītīramhi addasaṃ.
49. “Puriso aṅkusamādāya, ‘dehi pādan’ti yācati;
nāgo pasārayī pādaṃ, puriso nāgamāruhi.
50. “Disvā adantaṃ damitaṃ, manussānaṃ vasaṃ gataṃ;
tato cittaṃ samādhesiṃ, khalu tāya vanaṃ gatā”ti.

… Dantikā therī….