3. Sīhātherīgāthā

77. “Ayoniso manasikārā, kāmarāgena aṭṭitā;
ahosiṃ uddhatā pubbe, citte avasavattinī.
78. “Pariyuṭṭhitā klesehi, subhasaññānuvattinī;
samaṃ cittassa na labhiṃ, rāgacittavasānugā.
79. “Kisā paṇḍu vivaṇṇā ca, satta vassāni cārihaṃ;
nāhaṃ divā vā rattiṃ vā, sukhaṃ vindiṃ sudukkhitā.
80. “Tato rajjuṃ gahetvāna, pāvisiṃ vanamantaraṃ;
varaṃ me idha ubbandhaṃ, yañca hīnaṃ punācare.
81. “Daḷhapāsaṃ [daḷhaṃ pāsaṃ (sī.)] karitvāna, rukkhasākhāya bandhiya;
pakkhipiṃ pāsaṃ gīvāyaṃ, atha cittaṃ vimucci me”ti.

… Sīhā therī….