4. Sundarīnandātherīgāthā

82. “Āturaṃ asuciṃ pūtiṃ, passa nande samussayaṃ;
asubhāya cittaṃ bhāvehi, ekaggaṃ susamāhitaṃ.
83. “Yathā idaṃ tathā etaṃ, yathā etaṃ tathā idaṃ;
duggandhaṃ pūtikaṃ vāti, bālānaṃ abhinanditaṃ.
84. “Evametaṃ avekkhantī, rattindivamatanditā;
tato sakāya paññāya, abhinibbijjha [abhinibbijja (sī. syā.)] dakkhisaṃ.
85. “Tassā me appamattāya, vicinantiyā yoniso;
yathābhūtaṃ ayaṃ kāyo, diṭṭho santarabāhiro.
86. “Atha nibbindahaṃ kāye, ajjhattañca virajjahaṃ;
appamattā visaṃyuttā, upasantāmhi nibbutā”ti.

… Sundarīnandā therī….