5. Nanduttarātherīgāthā

87. “Aggiṃ candañca sūriyañca, devatā ca namassihaṃ;
nadītitthāni gantvāna, udakaṃ oruhāmihaṃ.
88. “Bahūvatasamādānā aḍḍhaṃ sīsassa olikhiṃ;
chamāya seyyaṃ kappemi, rattiṃ bhattaṃ na bhuñjahaṃ.
89. “Vibhūsāmaṇḍanaratā, nhāpanucchādanehi ca;
upakāsiṃ imaṃ kāyaṃ, kāmarāgena aṭṭitā.
90. “Tato saddhaṃ labhitvāna, pabbajiṃ anagāriyaṃ;
disvā kāyaṃ yathābhūtaṃ, kāmarāgo samūhato.
91. “Sabbe bhavā samucchinnā, icchā ca patthanāpi ca;
sabbayogavisaṃyuttā, santiṃ pāpuṇi cetaso”ti.

… Nanduttarā therī….