6. Mittākāḷītherīgāthā

92. “Saddhāya pabbajitvāna, agārasmānagāriyaṃ;
vicariṃhaṃ tena tena, lābhasakkāra-ussukā.
93. “Riñcitvā paramaṃ atthaṃ, hīnamatthaṃ asevihaṃ;
kilesānaṃ vasaṃ gantvā, sāmaññatthaṃ na bujjhihaṃ.
94. “Tassā me ahu saṃvego, nisinnāya vihārake;
ummaggapaṭipannāmhi, taṇhāya vasamāgatā.
95. “Appakaṃ jīvitaṃ mayhaṃ, jarā byādhi ca maddati;
purāyaṃ bhijjati [jarāya bhijjate (sī.)] kāyo, na me kālo pamajjituṃ.
96. “Yathābhūtamavekkhantī, khandhānaṃ udayabbayaṃ;
vimuttacittā uṭṭhāsiṃ, kataṃ buddhassa sāsanan”tntti.

… Mittā kāḷī therī….