7. Sakulātherīgāthā

97. “Agārasmiṃ vasantīhaṃ, dhammaṃ sutvāna bhikkhuno;
addasaṃ virajaṃ dhammaṃ, nibbānaṃ padamaccutaṃ.
98. “Sāhaṃ puttaṃ dhītarañca, dhanadhaññañca chaḍḍiya;
kese chedāpayitvāna, pabbajiṃ anagāriyaṃ.
99. “Sikkhamānā ahaṃ santī, bhāventī maggamañjasaṃ;
pahāsiṃ rāgadosañca, tadekaṭṭhe ca āsave.
100. “Bhikkhunī upasampajja, pubbajātimanussariṃ;
dibbacakkhu visodhitaṃ [visodhitaṃ dibbacakkhu (sī.)], vimalaṃ sādhubhāvitaṃ.
101. “Saṅkhāre parato disvā, hetujāte palokite [palokine (ka.)];
pahāsiṃ āsave sabbe, sītibhūtāmhi nibbutā”ti.

… Sakulā therī….